________________
(११७८) निधानराजेन्द्रः |
उसभ
मयाय वाल्यांविषयांचायामित मियमानी गयी यस्य स तथेति णमित्या दि) यथा शक्रः सौधर्मेन्द्रो निजक परिवारेण सह तथा प्रणि तत्याने यावत्पर्युपास्याप्य इत्यर्थः । एवं सयेत्यादिकस्यायेन सर्ववेन्डा वैमानिकाः अत्युत्तरसूत्रं संवदति निजपरिवारेमामी वामी सामानिकादिचारचारेण सहाव्या भगव गतिक प्रापणीया प्रत्यवाय केनेत्यर्थः चेदं सू योजनीयमेवैमानिकप्रकारेण याज्ञवनवासिनां दक्षिणोत्तर जननीविशनिरित्यर्थः । अत्र बाच्न ग संग्रह संग्रहादाजावाद कि तु सजातीयजनयति सूचकः धानमन्वराणां व्यन्तराणां षोक शेन्ड्राः कान्त्रादयः । ननु मादिषु द्वात्रिंशद्वयन्तरेन्द्रा भिदिसापको
मेदास्तु महर्षिका काय उपात्तात देवान्तरवेदतास्तु पोरा पत्रापोऽपरिवा ताऽपि तवेदित्र प्रसिद अपि भावाः कुतश्चिदाशयविशेषात् स्वसूत्रे सूत्रकारोन नियधनाति यथा प्रतिवासुदेवाः अन्यत्रावश्यक निर्युकयादिपूमपुरुषत्वेन प्रसिका अपि चतुर्थाङ्गे चतुःपञ्चाशन्तमसमवाय नोक्ताः । "नरदेवगमेगा उसी २
सूतिकाया वासुदेवा" प्रतिपरमुपसंग्राह्याः । उपतिष्णांच सूर्यो जात्याश्रयणात व्यक्त्या तु तेऽसंख्याता निजकपरिवाराः सहपर्तिस्परिक नेताः किं
दि ततः शक्र देवेन्द्रो देवराजस्तान बहु नयनपत्यादीन देवदमेव निमेष जो!! स्वस्वामिनो ऽनुचरणेनानुमीयन्तीति देवयान् वगात् रसानि विम्यानि तु काणि गोशरचन्द तस्य काष्ठानि संहरत प्रापयत संहृत्य व तिस्रश्वतिका रचयत । [एक] जगवतस्तीर्थकर एक गणधराष्ट्र मेकामयाम गाराणामिति (तरणामित्यादि) स्पष्टम् । श्रयमावश्यकवृत्या सुरुचिताश्चदपिनागः तचन्दनदार निगवतः प्रवृत्तचितांगणधराचामपायांत शेवानां प्रती
चतुरसुरारिति नवाश्यकादाचियार्णा या चितोक्ता इह तु गणधराणां कथमिति उच्यते । अत्र प्रधानगया गणवराणामुपादानेऽप्युपा गणपतीनामा कृणां द्वितीया चिता शेयेति न काऽप्याशङ्का । जं० २ ० । अरे देवा सर्व श्वापद्मागतादितिकाकृतिरिति ते तिस्रञ्चिताः वृत्तभ्यस्त्रचतुनाकृतीः कृतवन्त इति । एकां पुर्वेण अपरां दक्षिणेन तृतीयामपरेणेति । तत्र पूर्वा तीर्थकृतः दकिणा चाकूणामपराबद स्वग्नि प्रक्षिप्तवन्तः एस तव निबन्धनालोके " अग्निमुखा वै देवा" इति प्रसिकम् । वायुकुमारास्तु वातमुक्तवन्त इति । मांसशोणिते च ध्यामिते सति मेघकुमाराः सुरभिणा की रोइजमेन निर्वापितवन्तः ( स कथेति ) सकथा हनुमोच्यते । तत्र दहि
हनुमां जगवतः संबन्धिनीं शक्रो जग्राह वामामीशानः अधदक्षिणां पुनधरमः पततु वा अवशेषास्तु चिदशाः। वाङ्गानि ततस्तु स्मगु धन्तः । शेषा लोकास्तु तद्भस्मना पुरुषाणि चक्रः तत एव च प्रस्तुति जतो गल
Jain Education International
उसभ
दिश्य पर्व किरोन योजनायामं गतिं संनिपायतारितवान् प्रमाणमुक्ताशतिजधानिमकपरिवारयुक्तास्ती शंकरनिमास्तथा प्रावृतप्रतिमा आत्म प्रतिमां च स्तूपतं च मा कधिदाक्रमणं करिष्यत सबैक नगयता पायेकोनशतस्य भ्रातृणामिति तथा सोमयान् पुरुषस्ताराधिकार दामरत्नेना सर्व अवान योजने योजनेऽष्टी पदानि कृतान्। सगरसुतैस्तु वंशानुरामाद्यधा परिक्षां कृत्वा गङ्गावतारिता तथा प्रन्थान्तरतो विज्ञेयमिति । याचकास्तेनाहिताग्नयः इत्यस्य व्याख्या देवैर्भगवते सति का देवानतिशयनया याचितवन्तः देवा अपि तेषां प्रचुरत्वान्महता यत्नेन याचनानिहता आहुः । श्रहो याचका इति । तत एव याचका रूढाः ततः श्र निगृहीत्वा स्थापित करनादिः इति
प्रसिद्धास्तेषां चानां परस्परतः कुएसका विधिगवता संधिभूतः सर्वमेषु सम्धरति निस्तु शेष एकाग्नौ सञ्चरति । न जगवत्कुएकाम्नाविति शेषानगार. एकाम्नेस्तु नान्यत्र संक्रम इति गाथार्थः । प्रा० म०प्र० ।.
(३०) ततखिताऽनन्तरंशकः किं करोतीत्याह तणं से सके देविंदे देवराया तित्थगर सरीरगं खीरोदगेणं एहाणेति एहतित्ता स सेणं गोसीसवरचंद गेणं
लिंप अंलिंपड़ता हंसलक्खणं परुसाम्यं प्रिंसेड़ पिता सव्वालंकारविनृसि करेंति । तए एतं जवव जाव मणि गणहरसरीरगाई अणगारसरीरगाई पि खीरोदगेणं एहावेंति एहावेंतित्ता सरसेणं गोसीसवरचंदणेणं असंपति अणुर्विपतित्ता ग्रह ताई दिव्वादेवजुअाई सिंति संतता सम्यालंकारवि इसिआई करेंति त ां से सके देविंदे देवराया से ब
वणवई जाव वेम. लिए देवे एवं वयासी । खिप्पामेव भो देवाभाई मिग सभतुरयजावण लयभानः चेत्ताश्री तो सिविआओ विवहह एगं भगवभो तिरथगरस्य एवं
राणं एवं अवसे साणं अणगाराणं । तए णं बहवे भववई जाव माणिक तथा विति ए जग तित्थगरस्स एगं गणहराणं एवं अवसे साणं अणदारात से सके देविंद देवराया विमाने शिरा शंदे पुणे भगवतित्यमरस्सम्पनरामरणस्स मरीरगं सी रहे आरहेहता चिड़गाए तवे तरणं ते पहने जवणवई नाव वैमारिया देवा गए ह राणं अणगाराणं य विगड़जम्मजरामरणाणं सरीरगाई सी आरुति श्ररुतित्ता चिइगाए वेंति । तए एं से सके देविंदे देवराया अग्गिकुमारे देवे सहावे सरावेइसा एवं क्यासी विप्पामेव भी देवापि निश्वगरचिड़गाए जाव अणगारचिड़गाए अ अगणिकार्य विजमहा विद्यव्यहस्सा एप्रमाणति पचपि तए णं ते कुमारा देवा विमा गिरा गंदा सुमाया
For Private & Personal Use Only
www.jainelibrary.org