________________
(११३१) नवासगपमिमा अभिधानराजेन्डः।
नवासगपमिमा सं तथा अनुपालयिता प्रवति शतहितीया श्रावकप्रतिमा दशा० ने तथा स्मृतिभावसामायिकं प्रति कृताकृतादिविषयस्मरणसभा६० प्रा०। चु० । द्वितीया व्रतप्रतिमा इदं चास्याः स्वरूपम्। वस्तथ ऽवस्थितसामायिककरणनिषेधरूपोभवतीति प्रकृतम् । च "दंसणपमिमाजुत्तो, पालंतो एब्धए निरझ्यारे । अणुफपाई शब्दः समुच्चये कस्मादेवमित्याह । श्रामण्यबीजं श्रमणभावहेतुरिगुणजुत्तो, जीवो इह होर वयपमिमा" नपा०१०। पंचा। ति कृत्वा यत् श्रमणन्नावस्य परमसामायिकरूपस्य बीजं तत्कथं अथ तृतीयामुपासकप्रतिमामाह ।
मनोदुष्पणिधानादियुक्तं प्रवति कारणानुरूपत्वात्कार्यस्येति । यअहावरा तच्चा उवासगपडिमा सव्वधम्मरुचिया विभव- धप्येषा सामायिकप्रतिमा एतस्य प्रकरणस्य दशाश्रुतस्कन्धस्य ति तस्स एं बढ़ सीलव्वयगुणवेरमणपच्चक्खाणपोस
वाऽनिप्रायेणानियतकालमाना तथाऽप्यावश्यकचूर्यभिप्रायेणो
पासकदशाभिप्रायेण च प्रतिदिनमुभयसाध्यं सामायिककरणताहोववासाई सम्मं पट्टवियाई भवंति से णं सामायिक
मासत्रयमानोत्कर्षेण अष्टव्या जघन्यतस्तु सर्वा प्येकाहादिदेसावकासियं सम्म अणुपालित्ता नवात से णं चाउद्दस- माना इति । एतश्चाग्रे घयत इति गाथार्थः। उता सामायिकअहमिनदिपुलमासिणीमु पमिपुरम पोसहो नो सम्मा प्रतिमा पंचा० १०विव०॥ अापालित्ता भवति तच्चा नवासगपमिमा ||
अथापरा चतुर्थी उपासकप्रतिमा । अथापरा तृतीया सुगमा नवरं तस्य बहुनि व्रतादीनि प्रस्था
अधावरा चनत्था उवासगपडिमा सन्बधम्मरुश्या विभवपितानि अात्मनि निवेशितानि भवन्ति (सेणंति ) स णमिति ति तस्स णं बदई सीखव्वया जाव सम्मं पट्टवियाई जचंवाक्यालंकारे "चाउद्दसीत्यादि" चतुर्दशी प्रसिद्धा पर्वतिथित्वेन ति से रणं सामाईयं देसागासियं सम्मं अणुपादेत्ता भवतथैवाष्टमी पर्वत्वेन प्रख्याता ( उद्दिष्टुत्ति) उद्दिष्टा अमावस्या
ति से णं चउद्दसर्ट जाव सम्मं पोसह अणपालेत्ता नवति पौर्णमासी पूर्णी मासो यस्यां सा पूर्णमासी तासु एवंजूतासु धर्मतिथिषु प्रतिपूर्णे यः पोषधो व्रताभिग्रहविशेषस्तं प्रति
से एं एगराईयं नवासगपमिमं नो सम्म अणुपालिचा पूर्णमाहारशरीरसंस्कारांब्रह्मचर्यान्यापाररूपं पोषधं नानुपान- नवति चनत्था उवासगपमिमा ।। यिता जवति । इति तृतीया उपासकप्रतिमा दशा०६ ० । यस्मिन् दिने उपवासो भवति तस्मिन् दिने वा रात्रौ प्रतिमा आ० चू० ( तच्चति) तृतीयां सामायिकप्रतिमा तत्स्वरूपमिद- प्रतिपद्यते न च सतां शक्नोति कर्तुमिति चतुर्थी दशा०६०। म् । “वरदसणवयजुत्तो, सामश्यं कुणइ जो उ संकासु । उक्को- आ० चू० ( चउत्थंति ) चतुर्थी पोषधप्रतिमैवंरूपा "पुज्योदियपसण तिमासं, पसा सामध्यप्पमिमा"।
मिमजुश्रो, पालश् जो पोसहं तु संमत्तं । अहमिचउद्दसीसु, सामायिकशब्दार्थमाह ।
चउरो मासा चवथी सा ॥" उपा०१० । अधुना पोषधप्रसावज्जजोगपरिव-जणादिस्वं तु होइ विस्मयं । तिमावसरस्तत्र च पोषधमेव स्वरूपतो दर्शयन्नाह ॥ सामाश्यमित्तिरिय, गिहिणो परमं गुणट्ठाणं ॥ ११॥ पोसे कुसलधम्म, जं ता हारादिचागणुट्ठाणं । सावद्ययोगपरिवर्जनादिरूपं सपापव्यापारपरिहारनिरवद्ययो- इह पासहो ति भष्मति, विहिणा जिमनासिएणेव ।१४॥ गासेवास्वजावं तुशब्दः पुनरर्थोनवति स्याद्विझेयमवसेयं सामा- पोषयति पुष्णाति कुशलधर्मान् शुभसमाचारान् प्राणातिपातयिकं प्रागुक्तनिरुक्तमित्वरः स्तोकः कालो यत्रास्ति तदित्वरिक विरमणादीन् यद्यस्मात्तत्तस्मादाहारादित्यागानुष्ठानं भोजनदेहमुहर्तादिप्रमाणं गृहिणः श्रावकस्य परमं प्रधानं शेषगुणस्थाना- सत्कराब्रह्मव्यापारपरिहारकरणमिह प्रक्रमे पोषध इत्येवं नएयपेक्षया गुणस्थानं देशचारित्रविशेषो गुणाश्रयो वेति गाथार्थः। ते अनिधीयते पोषं धत्ते पुष्णाति वा धर्मानिति निरुतात्कथं परमगुणस्थानमेवास्य समर्थयन्नाह ।।
यदाहारादित्यागानुष्ठानमित्याह विधिना विधानेन यथाकथञ्चिसामाश्यम्मि उ कए, समणो व सावो जतो नपितो।। त्किभूतेन जिनभाषितेनैव सर्वोक्तेनैव स्वमतिवर्तितेन विधान बहुसो विहाणस्स य, तम्हा एयं बहुत्तगुणं ।। १२ ।।
च प्रथमप्रकरण पचोक्तमिति न पुनर्भएयते इति गाथार्थः । सामायिक एव समभावरूपे नतु व्रतान्तर तुशब्दोऽवधारणार्थः।
अथ पाषधं तत्वतो निरूप्य नेदतस्तन्निरूपयनाह। कृते प्रतिपन्ने सति श्रमण श्व साधुतुल्यः सिकिसुखपरमसाध
आहारपासहो खलु, सक्कारपोसहो चेव । ननूतसमभावसाधम्र्योद्यतो यस्मात्कारणाद्रीणतोऽभिहितस्तथा भव्वावारेसु य, एयगया धम्मबुद्धिति ॥ १५ ॥ बहशोऽनेकशो विधानं वा सेवनं वाऽस्य सामायिकस्य नणितं आहारपोषधः प्रागुक्तस्वरूपः खलुक्यालंकारे शरीरसत्कानियुक्तिकृता। तथा हि "सामाश्यम्मि न कए, समणो श्व सावओ रपोषधः पूर्वोक्तस्वरूप एव। वहशब्दः समुच्चयार्थः ब्रह्मव्यापारहवर जम्हा । एपण कारणणं, बहसो सामाश्यं कुजा" तस". योश्चेति पतद्विषयश्च पोषधो भवति ब्रह्मचर्यपोषधो व्यापारपीस्कारणादेतत्सामायिकं यथोक्तगुणं प्रागभिहितगुणं परमं गुण- षधश्चेत्यर्थः । आहारादिपोषध इति कोऽर्थ उच्यते एतता स्थानामत्यर्थ शते गाथार्थः । अत्र सामायिके सति यन्न ज- आहारादित्यागसमाश्रिता धर्मबुद्विधर्मपुष्टिः पोषं धत्त शति यति यच्च भवति तदर्शयन्नाह ।
व्युत्पादनादितिशब्दो वाक्यार्थसमाप्ताविति गाथार्थः । मणदप्पणिहाणादी, ण होंति एयम्मि नावा संते ।
इह यर्मयत्यसौ तदाह । सब्जावावा?यकारि, या य सामामवीयति ॥१३॥
अप्पमि प्पडिसेहिय-सेज्जासंथारमाश्चज्जे ति । मनोपुष्प्रणिधानादीनि मनोदुष्प्रणिधानवचनपुष्प्रणिधानका
सम्म च अणापासण-माहारादीसु एयम्मि ।। १६ ॥ यदुष्प्रणिधानानि प्रथमप्रकरणोक्तरूपाणि न भवन्ति न जायन्ते 'अप्पमित्ति' पदावयवे पदसमुदायोपचाराद् 'अप्पमिलेरियत्ति' पतस्मिन् साहायिके जावतो नावेन न तु अन्यतः सति विद्यमा- दृश्यं ततश्च अप्रत्युपेक्तिष्प्रत्युपेक्तिशय्यासंस्तारकादि वर्ज
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org