________________
(११३०) अभिधानराजेन्द्रः ।
उवासगपरिमा
तद्योजनीयमस्येति न तस्य किंचित्त्राणं भवति । एवं मिथ्यास्वयुजीवनमुषा यदा कदाचित् सम्यक्यमाशितदा यादृशः स्यात् तथाह ( से तमित्यादि ) स क्रियावादी वाsपि भवति यथा पूर्वे व्याख्यातं तथोत्तरत्रापि व्यत्ययेन व्याख्येयम् । एवं यदा स श्रास्तिको भवति तदा स सम्यग्दष्टिर्भवति यावदुत्तरगामुकः शुक्लपातिको देवादिषु उत्पद्यते आगामिनि काले च सुलभ धर्मप्रतिपत्तिर्भवति स क्रियावादी सत्यधर्मद विद्यपि भवति सद्भ्यो हितः स वासी धर्मः क्षायादिक स्तचिरित्यर्थः । पवित् " सयधम्मरति पाठः । तत्र धर्मः स्वभाव इत्यनर्थान्तरं जीवाजांवयोर्यस्य तद्रूपस्य गतिः स्थित्यवगाहनादिका । अथवा सर्वे धर्माः श्राशाग्राह्याः हेतु. ब्रह्माश्च तान् श्रद्धन्ते सम्यकतया मन्यते परं तस्य मिति वाक्यालंकारे ( वह सीययेत्यादि ) शीलताम्यतामि गृणशतानि विरमान श्रीचित्येन रामादिनिवृत्तयः प्रत्यायानानि पौरुप्यादीनि पौष अवश्यतया पर्यदिनानुष्ठानंत
59
41
पवासोऽवस्थानं पौषधोपवासः एषां द्वन्द्व पते नो निषेधे सम्यग् यथा भवन्ति तथा प्रस्थापिता भवन्ति न स्वचेतसि नियततया कर्त्तव्यत्वेन व्यवस्थापिता भवन्ति । एवमनुना प्रका. रेम दर्शनावको भयति दर्शनं नाम सम्यक साि श्रावको भवति । ननु तथाविधविरति विना कथं श्रावको भ यति उच्यते वस्तुतान्यपि न सम्यक्त्वं विना भवन्ति यतः 'नत्थि चरितं सम्मत्तवजियं " इत्यादि वचनात् । सम्यक्त्वं ममेय अथवा सम्यत्वं तु पश्चद्वारामार्थ संघद्वार ततः सम्यक्वे थावको भवत्येवेति नात्र संशयः । इदं च सम्यकू श्रानरूपा प्रथमा श्राद्या उपाशकप्रतिमा दशा० ६० श्रा. चू. अथ दर्शनप्रतिमास्वरूपनिरूपणायाह । दारं दंसणों श्रविच्छेदः शुभानुबन्धः सोऽस्यास्तीति शुभानुबन्धी । तथा निरतिचारः शङ्खादिनामित इति तदेतो म्यात् दर्शनप्रतिपचिमानं निरतिचारसम्यत्यसायाच त्रिकं प्रतिमेत्यवसीयते । उपासकदशासु पुनरानन्दादीनां प्रतिमाकारिभावका पूर्व प्रतिपदर्शनप्रतानां प्रतिका कस्य प्रतिपत्तिर्वर्णिता तत्प्रमाणं च सार्द्धं वर्षपश्चकमित्यतोऽनुमीयते दर्शनप्रतिपत्तिमात्रादतिरिक्तस्वभावा सा तदतिरेकधे राजाभियोगाद्याकारपटक वर्जनं यथावत्समदर्शनाचारपालनादिभिः संभाज्यते कालमानं आस्यामे को मासीय एका दिकयैकोत्तरया वृद्ध्यैकादशसु प्रतिमामु यथोक्तं कालमानं भवतीति गाथार्थः । अथ दशाश्रुतस्कन्धादिषु प्रतिमाशब्दोऽ भिग्रहार्थो व्याख्यातः । इह पुनः कस्मात्तद्व्याख्यानत्यागेन शरीरार्थी व्याख्यात इत्याशङ्क्याह ।
Jain Education International
रिसगुणयोगा" इति दर्शनादतिमुक्तं भवति । गुरुदे मादिभिर्गुणैर्गुणिले का शुभतरः प्रतिमा यारूपास्तदभिव्यङ्गाश्च वर्तन्ते ततस्तेषां तदभिव्यक्तेश्च बोन्दिदेतुकत्वात् वन्दिमतः प्रतिमावतः प्राधान्यमिति ख्यापनाय वोदीप्रतिमेत्युक्तमिति गाथार्थः । एवं तावद्दर्शनप्रतिमाशब्दस्यानिधेयमनिधाय शेषप्रतिमासु तदतिदेशं व्रतप्रतिमास्वरूपं चाह । मादिमिति परमेश्वया ।
नवासगपमा
णामक
नाक्युलगपाणयविरयादी ॥ ८ ॥ यमनेनैव प्रकारेण दर्शनप्रतिमन प्रतादिष्यपि प्रतसामादिनृतिषु सर्वप्रतिमान केवल दर्शनप्रतिमायामेव द्रष्टायम यम् इदं प्रतिमावास्याभिधेयमितिशब्द वाक्यार्थसमारी पवमतिदेशद्वारेण सामान्यतो व्रतादिप्रतिमां व्याख्याय विशेषव्याख्यानार्थमादनपरं केवलमत्र प्रतिमायां मन्यन
भियन्ता एरवधारणे किं स्वरूपण सामीत्याह प्राणत्पादन] सत्यदिसामिप्रकृतीस्पू कमृपावादचिरत्यादिपरिग्रह इति गाथाथः । श्रथ तानि यदा भत्तिदर्शनार्थमाद
सम्मोपरि ते सेस को अवगण पुचम्मि । पिश्रियाणं होंति शियमा सुहाय परिणामबाउ ॥ ५ ॥ सम्यक्त्वोपरि सम्यक्त्वलान कालस्योर्क ते इति तान्यव्रतानिशेषकर्मणः सम्यतं शेषरूप देशोनखागरोपमकोराको प्रमाणस्य मोरनीयादिकस्थि विस्थापण का पृथकप्रतिनाले सं ख्याविशेषे केषामित्याह । पल्यानां पल्योपमानां नवन्ति जायन्ते नियमादवश्यतया । तथा शुजात्मपरिणामरूपाणि तु प्रशस्तजीयाव्यवसायस्वभाषान्येव कायोपशमिकत्वादिति माथार्थः ।
तेषां शुभात्मपरिणामस्वरूपाय देव यत्स्यात्तदा । बंधादि सकिरिया, संतेसु इमेसु पहवइ ण पायं ।
कंपधम्मसवगा - दिया उपहवति विसेसेण ॥ १०॥ बन्धादिन्धविच्छेदप्रतिरसक्रिया अशोभना बेटा प्रतिम समतिचारपञ्चरूपात् विद्यमानेषु
न चैवं प्रायो बाहुल्येन प्रमादादिना कदाचित्स्यादप्रीतिः प्रायोब्रह्मण्यमनुकम्पाधर्म्मअपणादिकानुजीवदापशाखाननृतिका पुनः क्रियेति प्रकृतं प्रभवति जायते । विशेषेण सुतरां दर्शनप्रतिमापेक्षया व्रतमात्रापेक्षया चेति । तदेवं व्रतप्रतिमा निरतिचारपञ्चाणुव्रतपालनरूपा उपासकदशाभिप्रायेण चार्थाप
त्र्यते मासव्यमानेनातोऽन्यत्र व्रतमात्रमेवेति गाथार्थः । पंचा० १० विव० ।
यदी यस्य परिमा, विगुणाजी बलोग मणिया । ता एरितगुणजोगा, होन सोक्खावणत्थि ति ॥ ७ ॥ योन्दिश्च तनुः पुनरत्र प्रकरणे ग्रन्थान्तरे त्वभिग्रहः प्रतिमा प्रनिमेतिशब्देन किमर्थमिति
सांगतं द्वितीयप्रतिमास्यते।
अहावरा दोषा वासगपामा सम्वधम्मरुईया बिनवति तस्स णं बहू सीलव्यगुण व्वयवेरमणपोसहांबवा - साईपविताई जयंति से सामाइयानका सिणोस
संसारानिग दिसायापेक्षया मार्गादिसुखादिवासी जीव लोकश्च सत्यलोको विशिष्टगुणजीवलोकस्तस्मात्सकाशात् शुभसुप्रशस्त पथ संदर्शनप्रतिमायामिति स्थापनार्थमेतत्प्रति पायेति कुतः पुनः सगुन इत्यादयेदशगुणयोगात त धोखा देतुतया योगः प्रागुदर्शनप्रतिमागुणसंपदानि च प्रस्थापितानि भवन्ति तावता पिरतिमान्वति परं सन सामायिक देशावकाधिकं न सम्यभ्यधा भवत्यतिचाररदि
पाक्षिणा जवति दोबा उपासगपडिमा ॥ २ ॥ अथेत्यानन्तयें अपरा अन्या उधासमेत्यादि व्यक्तं शीलव्रता
मोगादिसंस्कृतस्य
For Private & Personal Use Only
-
..
www.jainelibrary.org