________________
नवहि अभिधानराजेन्द्रः ।
नवहि पृच्छति । तथा किमिति क्केप रहितं शन्यं गृहमासीत् को वा भिक्षाटनेम च खिन्नः परिश्रान्तस्तहि तत्रैव छन्ने श्रावृते प्रदेशे अपर वह समागत इति ।
भुङ्क्ते। अथ छत्रप्रदेशो नास्ति तर्हि (कञ्चगे व दुगे ) सर्व नत्यि वत्युं सुगंजीरं, तं मे दावेह मा चिरा।
भाजनाद्यावृत्य भाजनस्य च कल्पं कृत्वा भुके। नदिट्टो वा कहं एत्तो, तणो वो इह ।।
मझ दवं पिवत्तो, भुत्ते वा तेहि वा दवावेति । ममोपकरणमध्ये यास्तु सुगम्भीरमतिशोजनं तनास्ति तदर्शय
नेच्छे वा मोयत्तण, एमेव य कच्चए डहरे॥ तद्वस्तुमा चिरकासं कुरु । अथ न गृहीतं मया नापि कोऽप्याग
मध्ये भोजनमध्यभागे किञ्चित् भुर्के इत्यर्थः । एवं पिबन पाजन एस्तत आह नदाटो वा कथमत्रागात् स्तनक (उब- तुकामो वा भुक्ते वा परिपूर्णस्तैरेव गृहस्थैर्दापयति मात्रकायति) उत्परकः अवश्य इष्टः स्वयं वा गृहीतमिति नावः॥ स्पानीयमपवर्तापयति अपवापि द्वाभ्यां हस्ताभ्यामञ्जलिं धम्मो कहिज सि, धम्मट्ठाए व दिनमन्ोहि ।
कृत्वा पिबति तथा यदि क्षुल्लके नववटुकेन सधै भक्तं माति तदा तुम्जारिसेहि एयं, तुज्सु य पञ्चतो अम्हं ।।
यः पानीयविषये विधिरुक्तः स एवात्रापि द्रष्टव्यस्तथा एवमेष
अनेनैव प्रकारेण डहरे कुल्लके तश्च द्रष्टव्यम् । धर्मस्तेषां प्रवकम्मिकप्रकृतीनां कथ्यते । कथयित्वा च पर्यन्ते
अप्पडिवझंतगमो, इयरे वि गवेसए पयत्तेण । संघाटकमानीयमिदमुच्यते धर्मार्थमेव युप्मादृशैरन्यैरेतत् उपकरणं मह्यं दत्तं युष्मासु च विषये अस्माकमतीव प्रत्ययो वि.
एमेव अवृहस्स वि, नवरं गहिएण अडणं तु ।। श्वासस्ततः किमित्याह ।
एवं यतनां कुर्वतो वजिकादिष्वप्रतिबध्यमानस्य प्रतिबन्धमतो वियं ऐपत्य, दिजन तं सावया इमं अम्हं।
कुर्वतो गमो गमनं गच्छे भवति । इतरेऽपि च गच्छसाधवस्तं
स्थविरं प्रयत्नेन गवेषयन्ति गाथायामेकवचनं प्राकृतत्वात् । जइ देंती रमणिज्ज, अति ताहे इमंजणति ॥
योऽप्यवृद्धः कारणतः कथमप्येकाको भवेसस्याप्येवमेवाननैष बत पवंतस्मात् थावका यन्नोऽस्माकमत्र स्थापितं तदिदमस्माकं
प्रकारेण यतना द्रष्टव्या नवरं भिक्षार्थमटनं गृहीतेनोपकरणेन दीयतामेवमुक्ते यदि ददति ततो रमणीयं सुन्दरम्। अथ नददति
तस्य द्रष्टव्यम् । व्यद्वि०८ उ०। (तीर्थकृतां सोपधित्वं तिततोऽददतस्तान् इदं वक्ष्यमाणं भणति । तदेवाह ।।
स्थयरशब्द) (उपधेरवश्यधारणीयत्वं वोटिकशब्दे )(मध्यथेरत्ति काउं कुरु मा अवनं, संतीसहाया बहवो ममन्ने। मतीर्थकरसाधयो महामूल्यान्यपि वासश्रादीनि भुञ्जत इत्यजे उग्गमेस्संति ममेयमोसं, खित्ताइ नातं इति ते अदेते। चेलगशब्दे दर्शितम् ) (पादप्रोग्छनकादीन् याचित्वा प्रत्यस्थविर इति कृत्वा मा ममावां कार्युर्यतः सन्ति ममान्ये बहवः पणं पादपुंछणकादिशब्देषु ) ( उपधीनां धावनं धोवणशब्दे) सहाया ये केत्रादि ज्ञात्वा केत्रकामादिकमवबुद्ध्य ममैतत् मास- |
(१७) निर्ग्रन्थीनामागमनपथे उपकरणानि स्थापयति ॥ मुमयिष्यन्ति इति पतत् तान् अददतः प्रति ब्रूते ।
( सूत्रम् ) जे जिक्खू णिग्गवीणं आगमणं पहसि दनवहिप्पडिबंधेण, सो एवं अत्यई नहि थेरो।
मग वा लट्ठियं वा रयहरणं वा मुहपत्तिं वा अएहयरं वा पायरियपायमझा, संघाडेगो व अह पत्तो ।।
उवगरणजायं ग्वेइ ठवित्तं वा साइज्जइ ॥ २६ ॥ उपधिप्रतियन्धेन स स्थविरस्तत्र एवमुक्तप्रकारेण अर्थयति जेण पहुणपक्खियादिसु आगच्छति तिमिपहे दंडो वा हुप्पतावत् यावदाचार्यपादमूलात् संघाटक एको वा साधुः समा. माणो सही आयप्पमाणा अस्पतरगहणा ओहियं नवम्गहियं वा. गच्छति । अथ सोऽपि प्राप्तः तर्हि यत्तः कर्तव्यं तदुपदर्शयति।। णिक्खिवति तम्मि पहे मुंचति तस्स मासबहुं प्राणादिया य ते वि य मग्गति ततो, अदत्ते साहेति नोझ्याईणं । दोसा कहं उवकरणस्स णिक्खवसंभवो उच्यते । एवं तु उत्तरुत्तर, जा राया अह व जा दिन्न। णिसिपंते य ठवेजा, पमिलेहंतो व भत्तपाणं तु । तेऽपि प्राचार्यपदे मूबादागताः साधवस्तान् ध्रवकर्मिकादी- संथारझोयकितिकम्म, कत्तितवावाप्रणो भोगा। १२१ । मार्गयन्ति याचन्ते ततो यदि न ददति तर्हि तान् अददतो
जिसिपंतो रयहरणं मुंचति जत्नपाणाति या पमिसेतो संथाभोजिकादीनां नगरप्रधानपुरुषादीनां साधयन्ति कथयन्ति ।
रगं बम्तो वा लोयं वा करतो कितिकम्मं घिस्सामणंतं वा कअथ तत्रापि न किमप्यनुशासनं तर्हि ततोऽपि वृहतां वृहतां वृह
रंतो मत्ताए वा कत्ति तावण मुचति अणानोगेण वा पतेहिं कारतराणां कथनीयम् । एवमुत्तरोत्तरस्य कथनं तावत् यावत्
यहिं रोहरणादि मुंचता ॥ राजा अथवा याबद्दसं भवति तावत्कथनीयम् ।
निग्गंधीणागमणं, पवेज्जो य निक्खु णिक्खिये। अह पुग्ण अक्खयचिढे, ताहे दोव्योम्गहं अणुनवए। कश्तवणं अम्मतरेण गुरुगा लहुगोतरे पाणा ॥२२॥ तुम्भव्वयं इमं ति य, जेणं ने रक्खियं तुमए ।। पडिपुच्चदाणगहणे, सलावणुरागहासखेडे य । अथ पुनस्तत् उपकरणमक्षतं तिष्ठति तदा द्वितीयमवग्रहम- भिलकधादिराधण, दहण व जावसंबंधा ॥ २५३ ॥ नुज्ञापयति यथा इदं समस्तमप्युपकरणं युष्मदीयं येनेदं यु- कतितवणं मेहुणटुस्स चउगुरुगं इतरं अकेत, अणाभोगो माभी रक्षितं तस्मान्मांगृहन्तमनुजानीतेति एतावता'कप्पति- अणाभोगण मुंचति । मासलई प्राणादिया य दोसा नवंति इमा एहं सन्नियट्टचाराणं दोञ्चपि उमाहं अणुत्मवित्तति'व्याख्यातम्। चरित्तविराहणा पमिपुच्चगा पढमा पुच्चा वितिया पमिपुच्ा घेत्तूवहिं सुन्नघरम्मि लुंजे, खिन्नो व तत्थेव य छन्नदसे । । तस्सिमं धक्खाणं । उनो सतोतुंजकच्चगेऊ, सव्यो वि उजाण करेतु कप्पं ॥ | कस्सेयं ति य पुच्छा, मम्मिति का तृण किं वृतं वितिया। गृहीत्वा उपधि शून्यगृहे गत्वा भुङ्क्ते । अथ मार्गपरिश्रमेण
वित्तं ण मे सधीणं, पक्खित्ते दट्ट एजंति ॥ २२४ ॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org