________________
(१९१३)
अभिधानराजेन्ऊ:
उबहि
साधुसंघाटकेन समं साधुसंघाटकस्याभावे एकेन वा साधुना समं ब्रजति त यो सहायी इसी ती तस्योपकरणंगृहीतः परिवहतः। यदा तु वीरभयेन समयं स्थानं तदा समस्तमपि उपधिकल्पादिलतो त्या स्थापिरो यथाजातः कृत्वा अग्रे कियते ततः समयस्थानने कृतिकर्म्मविश्रामणां तस्य कुरुतः कृत्वा द्रवं पानीयश्च समर्पयतः । तदनन्तरं प्रथमालिकां कारयतः । तयोर्द्वयोः साध्वोरभावे एकः समस्तं प्रागुक्तं करोति ।
न गच्छेजाहि गणो, पुरतो पंबे यसो फिडिजाहि । सत्थख एवं रिक्वं पपिंगप्पा ॥
श्रथैकोऽपि सहायो न विद्यते तदा स्थविर एकाक्यपि पुरतः प्रवर्त्यते तत्र यदि साथदिपरितं गच्छन् स गणरतो गच्छेत् यदि वा पथि परिश्यादिना स स्फिरितो भवेत्र एक साधुं रिकमुपकरणरहितं स्थापयते । अथ तत्र शरीरापहारिस्तेन जयं दुष्टज्याघ्रादिखापद्भयं वा ततः स मोतुं न शक्यते तर्हि श्रप्रेतनस्थानात्प्रतिनिवर्त्तमानं पथिकमप्याह इति संदेशापयेत यथा साधुसमुदायो व्रजन्नास्ते तस्मात्वरितमागन्तव्यमिति ।
संप्रति यथा स स्फिटितो भवति तथा प्रदर्शयतिसारिक्खकरिसीए, अहवा वाते हुज्ज पुट्ठो उ । एवं फिडितो हुज्जा, हवा वीपरिरणं तु । कलगए व सहाए, फिरितो वा वि संजमो हुज्जा । पढमपिकतो वरण व गामपविट्टो व जो हुज्जा ॥ पथि गच्छतो मार्गव्यं तत्र येन पथा गच्छो गतस्तस्मादन्यस्मिन्पथि केचित्साधुसदृशाः पुरतो गच्छन्तो दृष्टास्ततः साधव पते गच्छन्तीति सादृश्यकर्षिएया मित्या विप्रलब्धः सन् तेन पथा गच्छेत् अथवा अपान्तराले स वातेन स्पृष्टः स्तनोति न प्रकारेण रिपार्टतो जवेत् । अथवा तथाविधमहागर्त्तया पर्वतस्य नद्या वा परिर येण स स्थविरो वजन गच्छन् स्फिटितः स्यात् । यदि वा यस्तस्य सहायो दत्तः स कालगत इति स्फिटित एकाकी संजातः। अथवा संभ्रमे वा त्वरितं सार्थेन सह पलायमाने गच्छे स्थत्रिरः शनैर्व्रजन् गच्छन् स्फिटितो न्यात् । यदि वा प्रथमेन क्षुत्परीषदेण पीमितः सन् यः स्थविरो ग्रामं वजिकां वा प्रविशे जवेत् गच्छ स्तेनादिभयेन सार्थेन समं त्वरितं व्रजति सगकरितो चुपात् ।
एहिं कारणेहिं फिडितो जो इमं तु काऊण हितो मग्ग, इतरे विय तं विमग्गति ॥ एतैरनन्तरोदितैः कारणैयों गच्छात्स्फिटितः सोऽष्टमं षष्ठं चतुर्थ वा कृत्वा भिकामटन् गच्छं मार्गयति अन्वेषयति इतरेऽपि च गच्छाघवस्तं स्थविरं विमार्गयन्ति । अथ ते गच्छसाधवः सा
सन्तो यदि साथै मुञ्चन्ति तदा स्तैनैरपि डीयन्ते वनदान चा दान्ते ऐन वा स्थापन केनापि गृह्यन्ते ततोपयितुं न शक्नुवन्ति ताई स्थविरेणावश्यमुक्तप्रकारेण मार्गणा कर्त्तव्या ।
अह पुरण न संयरेज्जा, तो गहितेणेत्र हिंडते भिक्खं । जइ न तरेज्नाहि ततो, उपजा प्रमुखमि ॥ यदि पावन संस्तत्तत
Jain Education International
स्तदा तपकरणमशून्ये प्रदेश स्थापयेत्। पानिधानानि तानि प्रदर्शयति ।
उवहि
यानि ब
पुण उनि पचिगकम्प वा । नापवेज्ज दीहं, बहुर्भुज तत्थ पच्चित्तं ॥ तिम्र बहुग देसु लहुगो, खग्धाश्यणे य चलन् होवि । चगुरु समखंडीए, अप्पत्तपमिच्यमाणस्स || अत्राद्यगाथापदानां द्वितीयगाथोक्तप्रायश्चित्तैः सह यथासंख्येम योजना सा चैवमथ पुनः स्थापयेरेषु वयमाणेषु स्थानेषु गाथायां तृतीया सप्तम्यर्थे ततः प्रायश्चित्त संभवस्तत्र यदि शून्ये स्थापयति ततस्तु अफिमकायामपि शालायां स्थापने
तुका अम्निमा यदि कथमप्युकरणस्य दादस्तदा तनिष् नमपि प्रायश्चित्तं जुगुप्सितगृहेषु स्थापयति चतुर्लघु तस्मादेतानि वर्जयित्वा वक्ष्यमाणेषु स्थानेषु स्थापयेत् यत्र स्थापयति अनुपता धनुझाने माखल दीघापंति मात्र यह हजारो वो नयन्ति (खारयणेति ) वकस्य प्रयुरस्य यदने सतीत्यर्थः । तथा अप्राप्त संखमी प्रतीक्षमाणस्य प्रायश्चित्तं चत्वारो गुरुकाः । संप्रति येषु स्थानेषु स्थापयेत्तानि दर्शयति । असतिय समानार्थ सम्योपहिया व दय था । देसकसि हिंद मह लेन आए ।
यदि सुमनाः सन्ति वहि तेपूपकरणं स्थापयितव्यं तेषामसत्यभावे मनोनामपि प्रसांभगिकानामप्युपाये स्थापयेत् यदि वा सर्वेणाऽप्युपचितो न कि यदि शक्तिरस्ति
पायें स्थापयति यदि वा यथा भद्रकेषु गृहे स्थापयति (देसकसिणे व घेतुमिति ) समस्तस्योपदेशतानि यानि कृत्स्नानि परिपूर्णानि कल्पादीनि तानि गृहीत्वा निकामटति अती तान्यपि वा परिभ्रमति सवि लाने तेषु सुषु निकामात अन् उपकरणं पश्यति ।
असति अविरडियम्मि णिचिकादी अंतिए उप । देह ओहाति, जाव अक्लिं परिजयामि || श्रसति अविद्यमाने भावे अविरहिते प्रदेशे नैत्यकादीनां नैत्यिको ध्रुवकमिको लोहकारादिरादिशब्दात् मणिकार शंखकारादिपरिग्रहस्तेषामन्तिके स्थापयेत् ब्रूते च दद्यादस्योपकरणस्यानेपानिकां परिभ्रमामि ॥
वयेति गती या समवं तेसि बंधिनं । आगतो रक्खिया जोत्ति, तेण तुब्जेच्चिया इमे ॥ तेषां कामिकां समहं गणयद बच्चा स्थापयति वा शब्द स्थापनाविषयप्रकारान्तरसुचने भी मपिवामनुज्ञापयतेि कथमित्याह भो इत्यामन्त्रणे युष्मा भी रक्षितान्यमूनि तेन युष्मदीयानीमानि मां गृह्णन्तमनुजानीत ॥ दहूण वा विं, केरण सुन्दो चि पुच्छति । रहिये किं घरं आमी को परो व इहागतो ।
वह यदा तेषां समकमुपकरणं बध्वा स्थापयति तदा सानिज्ञानं ग्रन्थि बध्नाति । ततः आगतः सन् तं प्रलोकयति । मा केनाप्युन्मुच्य किंचित् हृतं स्यात्तत्र यदि तथैव ग्रन्थिं पश्यति ततः पूर्वकप्रकारेण द्वितीयपापयति अचमि न्यथा पश्यति ततो मुझे केला धिरमुदित इति
For Private & Personal Use Only
www.jainelibrary.org