________________
उवहि अन्निधानराजन्छः।
जवहि हुः तत्र चतुर्थे भने अपवादमधिकृत्य शून्यो न भवति तत्रापवाद अध्वनि मार्गे निर्गता अभ्यनिर्गता आदिशब्दात् अशिवादिइति भावः । तत्र प्रथमजङ्गेन गृह्णाति अशिवोपहतत्यात हिती. भिर्वा कारणैर्निर्गताः परिगृह्यन्ते तेषामुपकरणे दग्धे बहिना नयेऽपि न गृह्णाति तदानीं तस्य तैरवग्रहणादाशिवोहतत्वात तृतीये स्मीकृते निन्ने वा विविक्ते वा विस्मरणतः पतिते वास्तव्याजङ्गे सदृशे अशिवे कारणे गृह्णाति विसदृशे सोमसुखादिबक- स्तान अवनिर्गतादीन ब्रुवते अस्माकमुरितानि वसा.ण न गर्न गृह्णाति यदि वा अवमौदर्यण देशान्तरं गन्तुकामा न गृहीयुः॥ सन्ति केवलमस्माभिरमुकप्रदेशे परिष्टापितानि धर्तन्ते तान्या
अह पुण गहियं पुव्वं, न य दिढ जस्त विच्चुय तु ।। नीय गृहीथ पवमुक्ते तेऽपि प्राघूर्णका ये गीतार्थास्तान प्रेषउवहावियनदेस, मिणा विहिणा विगिंचिज्जा ।।
यन्ति वास्तव्या अपि च तेषां चिह्नानि उपदिशन्ति यथा गर्तभथ पुनर्गृहीतं पूर्वमुपकरणं न च स दृष्टो यस्य सत्कं तदुपकः |
समीपे गिरिसमीपे तरुसमीपे कूपसमीपे इत्यादि (प्राणयणरणं विच्युतं विस्मरणतः पतितं यस्मात् (उवहावियनदेसंति)
मिति) अथवं चिह्न कथितेऽपि स्थानं न जानन्ति यदि वा न भथ पुनर्थहीतमुपकरणं न च स दृष्ये यस्य सत्कं तपवेगेन
ते वास्तव्या म्यानादिप्रयोजनावृतास्ततः स्वयमानीय प्रयधाविताः प्रधाविता अन्यं देशं गतास्ततः अनेन पक्ष्यमाणेन
यन्ति (पेसणं वा वित्ति ) अथवा वास्तव्याः प्राघूर्णकानां विधिना विवेचयेत् परिष्ठापयेत् । तमेव विधिमाह ॥
देशकं ददति यथा अमुकप्रदेशे वस्त्रादि परिष्ठापितमस्ति
तदमीषां दर्शय अपि शब्दात् यदि खानादिप्रयोजनैन ब्यादुविहा जायमजाया, जाया अभियोग तह असुद्धा य ।
वृतास्तदा परिष्ठापितानावे अन्यतू याचित्वा प्रयच्छन्ति ( अआभयोगादी उत्तुं, इयरं पुण अक्खयं चेव ॥
वि कोविए अप्पणमिति ) आनीते परिष्ठापित कोऽप्यकोविदो सा परिष्ठापनिका द्विविधा जाता अजाता च तत्र जाता नाम गीतार्थ उपहतमिति कृत्वा नेति तत्र प्राघूर्णकैर्वास्तव्यैवा तभजियोगकृता विषकृता च तत्रानियोगो वशीकरणम् । अथवा स्यात्मीयं वस्त्रं पात्रं वा दत्वा श्तरत्स्वयं ग्रहीतव्यम् । अथ तजाता अशुद्धा सा हिविधा मूत्रगुणाशुका उत्तरगुणागुकात्र । दपि कश्चिदगीतार्थतया न गृह्णीयात्तर्हि तत् आनीतं पुनः परितत्र जाता अभियोगकृता विकृता वा मूत्रगुणाशुझा उत्तरगुणाशु- टाप्यते एष गाथासंकेपार्थः । का वा सा उत्तुं भेन्तुं वा कर्तव्या। इतरत् पुनरुपकरणमाभयो
सांप्रतमेनामेव विवरीषुराह । गादिदोषरहितमकतं चैवपरिष्ठापयितव्यम् । अत्र पर प्रश्नं करोति
अघाण निग्गयादी, नाउ परित्तोवही विवित्ते वा । पहनिग्गया इयाणिं, विजाणणहाइ तत्य चोदेइ ।
संपड्डगभंडधारी, पेसंती ते वियाणंतो ।। तेसि मुछिनिमित्तं, कीर विधि इमं तु तहिं ।।
अश्यनिर्गतादीन आदिशब्दादशिवादिकारणनिर्गतपरिग्रहस्तापथि निर्गताः आदिशब्दादशिवादिभिः कारणैर्निर्गताः परिगृ
न परीतोपधीन परिमितोपधीन् विविक्तान्या विविक्तोपधीह्यन्ते तेषां शूफिनिमित्तं यदत्र प्रागुक्ते विधौ प्रतिपादिते परः
न्वा विस्मरणतः पतितोपधीनित्यर्थः । उपनक्कणमेतत् दग्धोपअसहमानश्चोदयति प्रश्नयति पथिनिर्गतादीनां पथिनिर्गता मा- |
धीवास्तव्या ज्ञात्वा कथंनृता वास्तव्या इत्याह । संपादुकभार्गप्रतिपन्नास्तेषां परिष्ठापितमिदमिति विज्ञानार्थ तत्रेदं वक्ष्यमा
एमधारिणो नाम यावन्मात्रमुपकरणमुपपद्यते तावन्मानं धरणं चिह्न क्रियतामिति । तदेवाह ।
न्ति शेषं परिष्टापयन्ति । ततस्तान् तथाभूतान् दृष्ट्वा वते - एगा दो तिनि वली, वत्थे कीरति पत्तचीराणि । स्माकमुद्वरितानि वस्त्राणि न सन्ति कि त्वरमाजिरमुकप्रदेशे सुज्झंतु चोदगेणं, इति नदिते वेति आयरितो ।। परिछापितानि वर्तन्ते तानि गत्वा प्रतिगृहातेति एवमुक्ते तम्वगुणैरशुळे वस्त्रे एकावविरेकं वयं कृत्वा तत् परिष्टाप्यते
थाऽपि प्राघूर्णका जानते गीतार्थान्प्रेषयन्ति कथमित्याह । मलगुणरशके पात्रे पकं चीवरमेकं प्रस्तरं किप्त्वा तत्परिष्ठा
गड्ढागिरितरुमादी ण, काउं चिंधाणि तत्थ पसंति। प्यतामुत्तरगुणैरगुके शुरू या क्रियेतां पात्रे द्वे चीवरखण्डे द्वौ अवयवेटा सयं वा, आणं तवं व मग्गति ॥ वा प्रस्तरी किप्येयाताम् । मूबगुणरुत्तरगुणैश्च शुके वस्त्रे त्रीणि अत्र प्राघूर्णकाः प्रेपित न वास्तव्या गर्तगिरितर्वादीनि चिचक्राणि क्रियेरन् । पात्रे त्रीणि चीवराणि त्रयो वा प्रस्तराः हानि कृत्वा प्रेषयन्ति यदि वा सानादिनिरच्याप्रताः स्वयमानक्विप्येरन् इति । अमुना प्रकारेण चोदकेनोक्ते प्राचार्यो व- यन्ति परिप्तापिताभावे अन्य मार्गयन्ति । सांप्रत"मविकोविए वीति । किं तदित्याह।
अप्पणगमिति” व्याख्यानयति । सुखमसुखं एवं, होति अनुकं च सुचवायुवसं ।
नीय म्म य उवगरणे, उवहयमेयं न इ काई । तेण तिदुगेगगंठी, क्त्ये पत्तम्मि रेहो न ।।
श्रावकोविय अप्पणगं, अनिच्छमाणे विविंचंति ॥ एवं युष्मक्तप्रकारेण चक्रकरणे वातवशात् शुद्धमपि चक्र- नीतेऽप्युपकरणे कश्चिदकोविद उपहतमेतदिति कृत्वा नेकद्विकाङ्गतोऽशु भवति । अशुद्धमपि वातवर्शन चक्रत्रिकभा- च्छेत तस्मिन्नकोविदे आत्मीयं वस्त्रादि समय॑ते । अथ तदपि वतः शुळ जवति। पात्रमपि यातवशेन पकब्किचीवरापगमे शुरूं मेच्चति तदा परिष्यापितमानीतं पुनर्विविञ्चन्ति परिप्पयन्ति । भवति । अशुद्धमपि वातवशेनान्यागन्तकचीवरख एकसमागमे असतीए अप्पणावि, झामियहियवृढपमियमादीसु। शुरूं तस्मादयं विधिस्तत्र कर्त्तव्यः । मूरोत्तरगुणगुले वस्त्र त्रयो
सुज्झति कयप्पयन्नो, मेव गएहं असढनावो ॥ ग्रन्थयः कर्तव्याः पात्रे तिस्रो रेखाः उत्तरगुणरशके वस्त्र द्वौ ग्रन्थी पारेखेमूत्रगुणरशुझे वस्त्रे एको ग्रन्थिः पात्रे एका रेखा ।
येन पूर्व तत् परिष्यापितं तस्य पश्चादुपधिः कथमपि प्रदी
पनकेन दग्धः हृतो या तस्करैः पानीयेन वा नद्यादिप्लवेन सा. अछाणनिग्गयादी, नवएमा गएण पेसणं वावि ।
वितः व्रजतो वा कथमपि विस्मरणतः पतितः । आदिशब्दात्प्रअविको वते अप्पणम, दके निन्ने विवित्ते य । त्यनीकन वा केनापि वस्त्राणि फाब्रितानि पात्राणि अनेकधा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org