________________
सवहि अन्निधानराजेन्द्रः।
उवहि तस्य डा अग्रहणे प्रायश्चित्तं लघुको मासो ये च पूर्वमुक्ता अन्यस्य वा हस्ते प्रेषयति संदेशयति वा यस्त्वितरषामसंवि. अधिकरणादयो दोषास्तेऽपि तस्य प्रसजन्ति स चोपधियों | नानामुपधिस्तं पतितं दृष्ट्रान गृहाति । द्विधा ज्ञानोऽज्ञातश्च । तत्र ज्ञातोनाम येषां स उपधिस्तेषां झाय
अत्रैवापवादमाह । ते अज्ञातो नाम यो न ज्ञायते यथा अमुकस्य संबन्धीति । ते इयरे वि होज गहणं, आसंकाए अणज्जमाणम्मि । झाता द्विविधाः संविना असंविनाश्च ।
किरण होज्जा संका, इमहिउ कारणेहिं तु ॥ मुत्तूण असंविम्गे, संविग्गाणं तु नयणजयणाए ।
श्तरस्मिन्नप्यसंविग्नपातिकसंबन्धिन्युपधावसंग्नपाक्षिकसंबदो वग्गा संविग्गे, छब्नंगा नायममाए॥
न्धित्येनाज्ञायमाने आशङ्कया प्रहणं भवेत् । सूरिराह पानिर्वदयमुक्त्वा असंविमान किमुक्तं भवति यो ज्ञायते असंविमानामेष माणैः कारणैः तान्येवाह। सपधिः स न नीयते यस्तु संविनानां तत्र द्वौ वर्गों तद्यथा संयताः ___ एहाणादिसमासरण, अहव समावत्तितो गयाणेगा। संयत्यश्च तत्र संविग्ने एकस्मिन्वर्गे षम्नङ्गा झाते भवन्ति अ
सांवेग्गमसविग्गा, इति संका गेएहते पम्यिं ।। काते च वक्ष्यमाणो विधिः । तत्र पान्नानुपदर्शयति ।
जिनप्रतिमास्नानदर्शननिमित्तमादिशब्दात् संघप्रयोजमेन वा सयमेव अमं पसेइ,अप्पाहे का वि एव सग्गामे ।
केनापि समवसरणे मेलापके यदि वा एवमेव समापत्तितो परगामे वि य एवं, संजतिवग्गे विम्भंगा। गताः पुरतोऽनेके संविग्ना असंविग्नाश्च तेषां गच्छतां कस्याप्युबदि ते संयताः संविना इति तास्तदा स्वयं वा गन्तुं नय- पधिर्विस्मरणतः पतितः स न ज्ञायते सम्यक् किं संविग्नानां ति अन्यस्य वा हस्ते प्रेषयति संदेशयति वा यथा मया स केवलं स्यादसंबिम्नानामपति तं पतितं गृह्णाति । सपधिर्विस्मरणतः पतितो लब्ध इति । एवं स्वग्रामे त्रयो नङ्गाः सविग्गपुराणोवहि, अहवा विहिसीवणा समावत्ती। परप्रामेऽपि स्थितानामेते एव त्रयः प्रकाराः एवं पम्नङ्गाः संय- होज व असीवितो श्चिय, इति प्रासंकाए गहण तु ।। तानामेवं संयतीवगेऽपि भङ्गास्तदेवं ज्ञातविषये विधिरुक्तः।
अथ । पुराणसंविग्नोपधेः किमुक्तं नवति येषां सत्क उपधिः संप्रत्यक्षातविषयं विधिमाह।
पतितस्ते पूर्व संविग्ना आसीरन् पश्चादसंविनीतूताः स चौएहाणादिणा य घोसण, साउंगमणं च पेमणप्पाहे। पधिः पूर्व संचिम्नसीधनेन सीवितः। अथवा सविनरापि समापपम्हुई वोसडे, अप्पबहुअसंघरंतम्मि ।
त्या विधिसीनिकथा सांषितो यदि वा असीवित पथ संभवेयो न ज्ञायते कस्याप्येष उपधिरिति स परिज्ञाननिमित्तं स्ना
ततस्तं धा आशङ्का भवति कि संविनानामुतासंविनानां तत नादिसमवसरणे घोप्यते घोषणं च श्रुत्या केनापि कथिते येषांस
आशया ग्रहणं भवति। सपधिस्तत्र स्वयं वा गन्तुं नयत्ति अन्यस्य वा हस्ते प्रेपर ति ।
संप्रति ग्रहणानन्तरविधिशेषमाह । संदेशयति वा । तथा (पम्ह) विस्मरणतः पतिते व्यत्सृणे
ते पुण परदेसगते, नाउ हुँजति अहव बजति । परित्यक्ते येनानीतस्तस्मिन्नसंस्तरति अल्पबहु परिजनाव्य परिभो- अन्ने उ परिहवणा, कारणलोगा व गीएसु ॥ गोऽनुज्ञातः । एतदेव व्याख्यानयति।
तमुपधि गृहीत्या येषां संविग्नानां सत्क उपधिस्ते परदेश कामं विम्हाणे, चत्तं पुण जावतो इमम्हहिं। गताः ततस्तान्परदेशंगतान् ज्ञात्वा कारणे समापतित परिनुजते इति ते समणुल्ले, इच्छाकज्जेसु सेसेसुं ।
अथवा कारणाभावे परिष्ठापयन्ति । एवं कारणरसंविग्नानामपि येप स नपधिर्विस्मरणतः पतितस्तेषामन्तिकमानीयते नीत्वा |
पतितम्पधि गृह्वानो न प्रायश्चित्तभाग्नवति । अथ येषां सत्क - चेदं भएयते यथाऽयं युष्मद्विस्मरणतः पतितोऽस्मानिश्चानीत- पधिः पतितो गृहीतस्ते संविग्ना अप्यन्ये असांभोगिकास्तेषां स्ततो गृह्यतामिति एवमुक्ते ते प्राहुः कामं नोऽस्माकं विस्मरणतः देशान्तरगतानामुपधि गृहीत्वा निष्कारणे परिष्टापयन्ति (कापतितमिदमुपकरणं परं नवत दमस्मानिस्त्यक्तं त्रिविधं त्रिवि
रणत्ति) यदि ते सर्व गीतार्था न च तेषामपधिरस्ति यदि धा धेन व्युत्सृजितमिति भावः । एवं वति उपधिस्ते यदि संभो- तादृश उपधिरन्यो पुलंनस्तदा एवं कारण परिनुजते । अथ ते गिकास्तेन च विना संस्तरन्ति तर्दि स येषां सत्कस्तैः परिष्ठा- अगीतार्थ मिश्रास्तदा परिष्टाप्यन्त प्रज्ञाप्य वा गीतार्थान्परिजत पयन्ति । "एतेन इच्छगकजेसु इति" व्याख्यातम् । संप्रति "सेसे- पतश्चान्यसांनोगिकसत्कतया परिझायते । व्यपरिझाने प्रागुक्त सुत्ति" व्याख्यायते । शेषा असांजोगिकास्तेष्वपि कार्येष्विच्छ
एव विधिः। इयमत्र भावना अन्यसांभोगिकैरानीते तैश्च प्रतिषेधे यदि यैरा- विश्य पदे न गेराहेज्जा, संविग्गाणं पि एदि कज्जहिं। नीतस्ते तेन विना संस्तरन्ति अन्यश्चोपधिदुभो न लभ्यते वा आसंकाए य नज्जइ, संविग्गाण च इयरेसि ।। तदा तैः समनुज्ञातं परिजुञ्जते एतावता “अम्पबहुसंथरंतम्मि" |
द्वितीयपदे अपवादपदे संविनानामपि पतितमुपधिमभिवंदयव्याख्यातम् । तदेवं संविग्नानां विधिः।।
माणैः कायः कारणर्न गृहीयात् ।तान्येवाह नझायते किमेष संघि___इदानीमसंविम्नानामुपधिविधिरुच्यते।
मानामुत इतरषामसंविग्नानामित्याशङ्कया पतितं न गृहाति तथा॥ पविखगापक्खिगा चेव, हवंति इयरे दुहा ।
असिवगहियं व साज, ते वा भव व होज्ज जइ गहियं । संविग्गपक्खिगे ऐति, इयरेसिं न गेण्हात ।
ओमेण अन्नदेस, व गंतुकामा न गेएहेज्जा ॥ इतरे असंविग्ना द्विविधास्तद्यथा पालिका अपालिकाश्च संवि- येषां स उपधिस्ते अशिवगृहीता येन दृपःसनेति प्रथमोभङ्गः ग्नपालिका असंविग्नपातिकाश्च श्त्यर्थः । तत्र यः संविग्नपा- यैदृष्टस्ते अशिवगृहीता येषां सत्कस्तेन गृहीता इति हितीयः किकः संविग्नपाक्षिकस्य संबन्धी पधिस्तं स्वयं वा नयति । वनयं गृहीतमितितृतीयः३चन्नमपि न गृहीतमिति चतुर्थो ४ज
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org