________________
(१०८०) उपहाण अभिधानराजेन्द्रः।
उवहाणसय धानं न रयते तथापि श्रीपरमगुरुणामनुशिष्टिरस्ति यतोऽग्रे| परं दिनसंख्या ज्ञाता नास्तीति (४४१प्रश्न०) तथा कोऽप्यपधामानाधापनसमय तेषां समुद्देशानुजयोर्विधीयमानत्वादुद्देशोऽपि नचतुष्कमुद्वाह्य मालां परिदधाति तस्य समुद्देशानुज्ञावस्थाकर्तव्य इति तत्सप्तकमाश्रमणानि देयानीति ( २० प्रश्न) तथा यामवशिष्टोपधानयो म गृह्यते नवेति प्रश्नः । अत्रीत्तरम् कृषिककोपधानपहनानन्तरं षएमासमध्ये मात्रापरिधापनं शु- षमामप्युपधानानां समुद्देशानुक्कयो म गृह्यते व्योरदेशस्य च यति किं वा षएमासानन्तरमिति प्रश्नः अत्रोत्तरं तफहनानन्तरं
पुरतोऽपि भवने न दोष शत वृक्षसंप्रदायः (४१७ प्रश्न०) पएमासमध्य एव मालापरिधापनं शुद्धयतीत्येकान्तो ज्ञातो ना. तथोपधानतपसि पूर्मे जाते शेषप्रवेदनेषु दिनवृधिर्भवति नयति स्ति परं त्वरितं परिधाप्यते तदा वरमिति (११० प्रश्न) तथा- प्रश्नः । अत्रोत्तरम् उपधानशेषप्रवेदनेषु दिनवृद्धिर्भवति क्कियाख्योपधाने उच्चरितपञ्चमीतपसां षष्ठदिने पञ्चमीस- (४२६ प्रश्न) तथोपधाने पानीपरावर्तनं शुस्यतिन वेति प्रश्नः । मेति तदा पञ्चम्युपवासं कृत्वा सप्तमदिन आचामं करोति कि भत्रोत्तरम् तथाविधप्रकारेण तत्प्रख्यानं शुद्धयति (क्येन०३चल्लान या षष्ठं करोतीति प्रश्नः । अत्रोत्तरम् सप्तमदिने उपवासस्याव
४२८ प्रश्न) तथोपधानवाचनाऽन्तगृहीतुं पिस्मृता सा साय श्यककरणीयत्वेन षष्ठं करोति शक्त्यभावे तदनुसारेणवो- क्रियाकरणानन्तरं गृह्यतेऽथवा द्वितीयदिने यदि द्वितीयदिने पधानप्रवेशं करोति (१३४ प्रश्न ) तथोपधानोत्तरणदिनस्य तदा स वासरः कस्यां वाचनायां गएयते इति प्रश्नः । अत्रोत्तप्राक दिने योगोत्तरणदिनवत्तप एव कृतं विलोक्यते किंवा रं प्रातरुपधानवाचना लातुं विस्मृता सा संध्यायां क्रियाकरएकाशनकपारणकेऽप्युत्तरितुं कल्पते न वेति प्रश्नः । अत्रोत्तर- णादर्वाग् गृह्यते तथाऽपि यदि स्मृता तदा द्वितीयेऽहि प्रवेमाह एकाशनादिपारणकेऽप्युत्तारयितुं कल्पते न तु योगादि- दनादाग गृह्यते स वासरस्त्वतनवाचनामध्ये गएयत इति । वत्तपोनियम इति (१६४ प्रश्न०) तथा पएिकतकनकविजयगणि- | श्येन ४ उल्ला० १२६ प्रश्न। कृतप्रश्नस्तदुत्तरं च यथा वृद्धविध्युपधानवाहकस्य कृतचतु- नवहाणपडिमा-उपधानप्रतिमा- स्त्री० उपधानं तपस्तद्विषया विधाहारोपवासस्य संध्याप्रत्याख्यानवेलायां संध्याप्रत्या- प्रतिमा । प्रतिमाभेदे, स्था०३ ग तपोविषयनिग्रहे, औ०। ख्यानं गुरुसमकं कर्तव्यं न वेति प्रश्नः । अत्रोत्तरम् प्रातः
नवहाणवं-उपधानवत्-पुं० उपधानं तपस्तद्विद्यते यस्याऽसौ फतचतुर्विधाहारोपवासस्य संध्यायामुपधानक्रियाकरणवेला
उपधानवान् । तपोनिष्टप्तदेहे, उपधीयते उपष्टभ्यते श्रुतमनेनेति यांपश्चात्प्रत्याख्यानं कृतं विलोक्यते उपधानमन्तरा तुसंध्यायां
उपधानम् । श्रुतविषयोपचारवति, सूत्र. १ श्रु०७ अ० । स्था। तत्स्मरणं विलोक्यते परं पुनः प्रत्याख्यानकरणविशेषो झातो
उपधानमङ्गोपाङ्गादीनां सिद्धान्तानां पाठनाराधनार्थमाचाम्लोनास्तीति ( ३७६ प्र०) तथाऽष्टपूर्वार्धेरेक उपवास इत्यादि
पवासनिर्विकृत्यादिलक्षणं तपोविशेषः स विद्यते यस्य स उपगणनया गणितं तपस्तृतीयपञ्चमोपधानमध्य आयाति न
धानवान् । सिद्धान्ताराधनतपोयुक्ते, " वसे गुरुकुले णिचं, वेति प्रश्नः । अत्रोत्तरम् पञ्चमङ्गलमहाश्रुतस्कन्धः १ प्रतिक्र
जोगवं उवहाणवं । पियंकारे पियंवाई, स सिक्खं लकुमरणश्रुतस्कन्धः २ शकस्तवाध्ययनं ३ चैत्यस्तवाध्ययनं ४ नाम
हई" उत्त०११ श्र। सूत्र०॥ स्तवाध्ययनं ५ श्रुतस्तवसिहस्तवाध्ययनं चेति ६ षडुपधाना
उवहाणनीरिय-उपधानवीर्य-पुं० उपधानं तपस्तत् यथाशनि तत्र चतुर्थषष्ठे विना चत्वार्युपधानानि मूलविधिनापरवि
पत्या वीर्य यस्य स भवत्युपधानवीर्यः । सूत्र०१ श्रु०११ धिना वोह्यमानानि सन्ति तत्रापरविधावष्टभिः पुरिमाधिरेक उपवास इत्यादिगणना भवति तनु मूलविधौ प्रयोजनाभावा
। तपस्यनिगूहितबलवीये, " धम्मही उवहाणवीरिए" चतुर्थषष्ठयोर्मूलविधिनैवोह्यमानत्वात्तणना प्रयोजनास्तीति
सूत्र० १ श्रु० २ ०२०।। (१७६ प्रश्न०) तथैकादशोत्तराध्ययनचतुर्दशसहरुयां १३१ पत्रे उवहाणसुय-उपधानश्रुत-न० महावीरासेवितस्योपधानस्य "जोगवं उवहाणवं" इति द्वयमपि शिष्यस्योक्तमस्ति तत्कथं तपसः प्रतिपादकं श्रुतं प्रन्थः उपधानधुतम् । अष्टमे नवमे वा शिष्यस्य श्रारस्य च कार्यत इति प्रश्नः। अत्रोनरम् योगमनो- प्राचाराङ्गस्य ब्रह्मचर्याध्ययने, स्था०६ ठा। प्रश्न । श्राव। वचनकायसम्बन्धिन उपधानं तपोविशेष एतदद्वयमपि मनीना स० । अथापधानश्रुतस्य प्रतिपाद्य महावीरस्यामिकृतं तप मिवोक्तमस्ति श्राकानामुपधानोद्वाहनं तु महानिशीथाकरप्रामा- उपदर्श्यते । एयादेवेति (१८६ प्रश्न०) अथ पण्डित काहर्षिगणिकृतप्रश्ना- अहासुयं वदिस्सामि जहा से समणे भगवं उहाय संखाए स्तमुत्तराणि च यथा उपधानवाहिश्राश्राद्धीनां कल्पदिनप- तेति हेमंते अदुणा पन्चइए रीइच्छा णो चेविमेगा वत्थण चकमध्ये उत्तरितुं कल्पते न वेति प्रश्नः । अत्रोत्तरम् महत्कारणं
पिहिस्सामि तसि हेमंते से पारए आवकहाए एवं खु विना उत्तरितुं न करपते यदि च तथाविधकारणे उत्तरति तदारम्भवर्जनं करोतीति (२०६ प्रश्न) तथोपधानाऽवाहिना
आणुधम्पियं तस्स ॥ १ ॥ पञ्चमङ्गलमहाश्रुतस्कन्धपाये ऽविनायामनन्तसंसारावाप्तिः फलं (अहासुयं वदिस्सामीत्यादि) आर्यः सुधर्मस्वामी जम्बूस्थातदाश्रित्य किमादिश्यते इति प्रश्नः । अत्रोत्तरम् उपधानावहने- मिने पृष्टत्वात् कथयति यथाश्रुतं यथासूत्रं वा वदिष्यामि तहऽनन्तसंसारिता महानिशीथे उक्ता परं तत्सूत्रमुत्सर्गतया श्रितं था असी श्रमणो भगवान् वीरवर्षमानस्वाम्युत्थायोद्यतधिहारं तेन यो नास्तिकस्सन्नुपपधानं वोढुं निरपेक्तस्तस्य सेति यम प्रतिपद्य सर्वालंकारं परित्यज्य पञ्चमुष्टिकं सोचं विधायैकेन (३३७ प्रश्न०) तथा अष्टाविंशतिदिनोपधाने पञ्चत्रिंशहिनोपधाने देवदृष्येणेबकिप्तेन युक्तः कृतसामायिक प्रतिज्ञः श्रावितमनःच माविधिना वहमाने कति दिनानि भवन्ति तथा तपधानन्- पर्यायज्ञानाष्टप्रकारकर्मकयार्थ तीर्थप्रवर्तनाथ धोत्थाय संख्याय यात्कतिदिनेषु न्यूनेषूत्तार्यते इति प्रश्नः। अत्रोत्तरम् मूलविधिना ज्ञात्वा तस्मिन् हेमन्ते मार्गशीर्षदशम्यां प्राचीनगामिन्यां गयातदूतये वहमाने दिनन्यूनाधिक्यं ज्ञात नास्ति तथा तदुपधाने | यां प्राज्य.ग्रहणसमनन्तरमेव रीयते स्म विजहार । तथा च न्यूनदिनेषु महत्कारणे सपूम्म तपास जाते उत्तारवन्ता दृश्यन्त किन कुण्डनामान्मुहूत्ते शेषे दिवसे कुमारग्राममाप । तत्र च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org