________________
उवहाण अनिधानराजेन्ः।
उवहाय ता यत्र च साऽभिहिताऽस्तीत्यत्र उपधानवहनं श्रुताराधननि- | वध्वहारः संप्रदायश्च प्रमाणं यमुक्तं श्रावकाः पञ्च नमस्कारामित्तं मानारोपणं तु तपस उद्यापनार्थ महानिशीथादिशास्त्रे दिकियत्सूत्राणि विमुच्य शेष सामायिकादिषजीवनिकान्तं सूसक्नमस्ति । श्रीहीरविजयं प्रति जिनदासगणिकृतप्रश्नो यथा।त- प्रमुपधानमन्तरेण यत्पगन्ति यच्चाकृतोपधानतपसोऽपि प्रथम थाऽश्विनचैत्रमासास्वाध्यायिके सप्तम्यष्टमानवमीदिनत्रयमुपधा- नमस्कारादिस्तत्र जीवट्यवहारस्संप्रदायश्च प्रमाणमिति संममध्ये आयाति न वा तथाऽश्विनचैत्रमासास्वाभ्यायिकदिनत्रय- भाव्यत इति विचारामृतसंग्रहे श्रारूप्रतिक्रमणविचाररूपे षष्ठमुपधानतपोविशेषेषु लेख्यका नायातीति बोध्यम्।गुणविजयगणि- द्वार इति (प्रश्न०१८) तथा मौलविधिनोपधानवहने श्राख्या रुतमश्नो यथा। उपधानयाहिनःश्राद्धादेरकालसंज्ञायां जलशौचा- अस्वाध्याय दिनत्रयसत्कंतपः प्रवेदनं च लेख्यके समायाति न दिविधिः किं निशायामपि स्यान्न वेति । अत्रोत्तरम् स्वकीयादिना वेति प्रसाद्यं पूर्व तु तपो न यातीति श्रुतमस्तीति प्रश्नः । अत्रोत्तनीतेनोष्णोदकेन शौचादिविधानं युक्तिमदिति। जेसलमेरुसंघक- रम् अस्वाध्यायदिनत्रयसत्कं तपः प्रवेदनं च न यातीति वृरुवातप्रश्नो यथा। तथा केनचिदुपासकेन चत्वार्युपधानान्युढानि नव. दोऽत एव पोमशदिने वाचना प्रदीयमानाऽस्ति वाचनानन्तरंच न्ति तन्मभ्ये प्रथमोपधानस्य द्वादशवर्षातिक्रमे प्रथममेवोपधानं प्रवेदनरहितं पौषधत्रयं कार्यत इति ( प्रश्न ३४ ) तथोपधानपुनरुकाह्य स मानां परिदधाति नत चत्वार्यपीति । उत्तरम् । प्र- चतुष्टयस्य मालारोपणस्य चान्तरकासः कियानिति प्रश्नः । - थमोपधानस्य द्वादशवर्षतिक्रमे पुनस्तस्मिन्नुढे माला परि- श्रोत्तरम् । मुख्यवृत्त्या प्रथमोपधानप्रवेशानन्तरं द्वादशवर्षाहिता शुध्वति । अथ यदि मनः स्थाने तिष्ठति तदा चत्वार्यपि तिक्रमे तच्चतुष्टयं गच्छति तेन ततोऽर्वागेव माझारोपणं विधेय. पुनरुद्वाह्य माला परिदधाति ॥१॥ तथा उपधाने बाह्यमाने तपो- मिति । श्येन० १ उदा००३ प्रश्न । तथा षष्ठोपधानप्रवेशे अ.दिने यदि कल्याणकतिथिरायाति तदा तेनैवोपवासेन सरति धदिन एव मालापरिधापने प्रथमां वाचनां दत्वा मालापरिधानतान्याऽ धकः ततो विलोक्यते इति प्रश्ने उत्तरम् उपधानतपो- प्यत उत पूर्फे तत्तपास मात्रापरिधानानन्तरमाद्यवाचना दीयत दिनान्तः कल्याणकतिथ्यागमने नियन्त्रिततपस्तया तेनैवोपवा- शति प्रश्नः । अत्रोत्तरं षष्ठोपधानप्रवेशाधदिने प्रवेदनकं प्रवेद्य सेन सरति । १२ । द्वीप पन्दिरकृतप्रश्नो यथा। तथोपधानपूर्णी- प्रथमा वाचनां दत्वा समुद्देशादिक्रिया कारयित्वा मासा भवनानन्तरं तपोवासरे उत्तरितुंकरपते नवेति? अत्रोत्तरम् ।च- परिधाप्यत इति । श्येन०२ उल्ला०८३ प्रश्नः । तथा श्रावपधानपूर्णीभवनानन्तरं तपोवासरे नोत्तीर्यते तथाविधकारणेगी- काणामुपधानवहनं विना नमस्कारादिपज्नं शुद्ध्यति न वेतिसाझापूर्वकमुत्तरपे एकान्तेन निषेधो ज्ञातो नास्तीति । तथोपधा- प्रश्नः। अत्रोत्तरम् तथा यतीनां योगवहनं विना सिकान्तवाचननवाचनानमस्कारं विना दीयते उत तत्पूर्विकेति ? उपधानवाचनां पापनादिन शुद्ध्यति तथोपधानतपोऽन्तराश्राधानामपि नमस्काश्रीविजयदानसूरयो नमस्कारं विनैव दत्तवन्तो वयमपि तथैव रादिसूत्रनणनगणनादि न शुद्यति यमुक्तं महानिशीथे " सेभदन्न इति । २७। तथोपधानवाचना पारणादिने दीयते न वा ? | यवं सुकरं पंचमंगलमहासुअखंधस्स विणलोवहाणं पनत्तं तथोपधानवाचना प्रातःसंध्यायां च दीयते न वा इति? पधान- एसा नियंतणा कहं वा हिकिज्जई गोयमा जेणं केणश्न इनाचना तपोवासर पारणादिने वा दत्ता शुद्ध्यति तथोपधानवा- च्छेज्जा पयं नियंतणं अविणओबहाणेण पंच मंगवास अन्नाणमचना आचामासैकाशनकरणानन्तरं संध्यायामाप दत्ताशुष्यति हिज्जई अज्काइ वा अझावयमाणस्स वा अणुपयाश्से णं न परं प्रतिदिनक्रियमाणसंध्यासमयक्रिया पश्चात क्रियते । २० । भवेज्जापि अधम्मे न हवेज्जा दढधम्मे न हवेज्जा भत्तिज्जए है।तथा चतुर्मासकमध्ये माझारोपणनदी कुतःप्रभृति विधीयते इति? | लिजा अत्थं हीलिज्जा सुत्तत्थोभए होलेजा गुरुजेणं हीलिजा सुत्तं चातुर्मासकमध्ये तुरीयवतमालारोपणनन्द। विजयदशम्यनन्तरं जाव हीलिज्जा सुत्तं हीलिजा सुत्तत्योभए होलिजा गुरु जेण भवतो द्वादशवतनन्दी त्वर्वागपि भवन्ती दृश्यते इति । २।।
हीसिजा सेणं आसाएजा प्रतीताणागयवट्टमाणे तित्थयरे आसातथोपधानमध्ये आईशाकनवणं कल्पते न वा? तथा विलेपनम- पज्जा पायरि उवज्झायसाहुणोजेणं आसाएजासुअनाणमरिईस्तकतैलप पादिकं कल्पते न वेति ? उपधानमभ्य सांतमाई- तसिम्साहु सेत्तस्सणं अणंतसंसारसागरमाहिडेमापास्स तासु शाकनकणे रीतिर्नास्ति तथा विश्लेपनमस्तकतैसकेपादिकं यति
तासु संवुमविसमासु (प्र०)चुलसीअक्खपरिसंकदासुसीश्री. चस्वयं न वाञ्चति अन्यः कश्चिद्यदि नक्तिं करोति तदा निषेधो सणमिस्स जोणीसु सुइरनियंतणा'इति' परं येन प्राग नमस्कानास्ति । ३० । तथा श्रावकश्राविकाणां नन्दीसूत्रश्रवणं " नाणं | रादिसूत्राण्यधीतानि तेनापि यथायोगं निर्विलम्बमेवपधानानि पंचविपन्नत्तं" इत्यादिरूपं नमस्कारत्रयरूपं वा क्रियते न बा ? विधिनाऽवश्यं वहन्ति यानि संप्रति तु अन्यत्रकालाद्यपक्कया श्रावकश्राविकाणां नन्दीसूत्र नमस्कारत्रयरूपं श्राव्यते इति ।३१॥ साभालाभ विनाव्याचरणयोपधाननपा विनाऽपि नमस्कारादितथोपधानवाचनां श्राका श्राद्ध्यश्च कर्कस्थानेन शुएधन्युपविश्य सूत्रपागदिनणनं कार्यमाणं दृश्यते आचरणायाश्च लकणमिदं वति ? उपधानवाचनां धान्य ऊर्वस्थिता शुपबन्ति श्राद्धास्तु कल्पभाष्ये उपदेशपदे च यथा “असढेण समाइने, जं कत्थ य चैत्यवन्दनमुध्यति । ३२ । ही०३ प्रशनावे ट्युद-प्राप्ती, सम्मा केणई असावजं । न निवारिमन्नेहि, बहुमणुमयमेअमायरिअं"। तथा पौषधकरणात् पूर्व स्वाध्यायः कृतो देवाश्च वन्दितास्तदा १२॥ प्राचरणा खजिनामा समानैव यद्भणितं भाष्यादी "असढाइपश्चात्पौषधकरणे उपधानप्रवेशे वा पुनरपि स्वाध्यायदेवबन्दना- माणवजं, गीअथ अचारिअंतिमन्नस्था। आयरणा बिहु आणत्ति, दि करणीयं मवेतिप्रश्नः पौषधकरणात्पूर्व स्वाध्यायदेववन्दना- घयण सुबइमन्नंति १ इति ध्येयम( प्रश्न) तथा गुरुसमीपे दिकृतं स्यात्तदा पश्चादपि तेनैव सरतीति (सेन०२ चह०५८प्र०) नपाधनादि क्रियां कुर्वतः श्रासादरम्तरामस्थस्थापनाया गुरोश्चासामायिकाध्ययादीनां कान्युपधानामि धामस्थानों परस्यानु- न्तराने पञ्चेछियगममे अप्रे भवति न वेति प्रश्नः । अत्रोत्तरम् योजने किं प्रतिवचः प्रदीयत इति प्रश्नः। अत्रोत्तरं महानिशीथादौ अग्रे जवतीति (१७ प्रश्न०) तथा तृतीयाद्यपधानेषु सप्तकमाश्रचैत्यबन्दनसूत्राणामयोपधानान्युक्तानि सन्ति.न तु सामायिकाध्य-। मणानि दाप्यन्ते तत् कुत्र विधिः पत्रेपस्तीति प्रश्नः । अत्रोत्तरं यनादीनां यच्चोपधानमन्तराऽपिसामायिकादीनां पठनं तत्र जी-1 तृतीयाद्युपधानेषु तद्विधिदर्शकपत्रादी सप्तकमाश्रमणदानवि
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org