________________
विसमा अनिधानराजेन्दः।
उवसमणा यसमयश्च संख्येयगुण एवं प्रतिसमय संख्येयगुणं तायद्वक्तव्यं द्यावलिकाशेषायां प्रागुक्तस्वरूपायामेव व्यवच्छिद्यते उदीरणा तु यावश्चरमसमयः परप्रकृतिषु च प्रतिसमयमुपशमितदलिकाप- भवति तस्मादेव च समयादारभ्य प्रधाननोकषायाणां सत्कं कया असंख्येयगुणं तावत्संक्रमयति याबद् द्धिचरमसमये पुनरु- दलिकं पुरुषर्षदेन संक्रमयति किं तु संज्वलनक्रोधादिषु यदा पशमय्यमानं दलिकं परप्रकृतिषु संक्रमेण दलिकापेक्कया असं. च पुरुषवेदस्य सत्का प्रागुक्ता एकाप्युदयस्थितिरतिकाम्ता ख्येयगुणं अष्टव्यं नपुंसकदोपशमनारम्भप्रथमसमयादारन्य भवति तदाऽसौ वेदको भवति अवेदकाद्धायाश्च प्रथमसमये सर्वकर्मणामावनिकापेक्वया सर्वस्तोका उदयसंस्थेयगुणाः। समयद्वयोनावलिकाद्विकेन कालेन यदद्धं तदेव केवलमुपशान्ते अंतरकरणपविट्ठो, संखासखं समोहश्यराणं ।
तिष्ठति शेषं सकलमपि नपुंसकवेदोक्तेन प्रकारेणोपशमितं त. बंधादुत्तरबंधा, एवं इच्छेई संखंसो॥
दपि च तावता कालेनोपशमयति एतदेवाह ।। अन्तरकरणे मविष्ट. सन् जीवः प्रथमसमय एव बन्धात्तरब
आगालेणं समगं, पडिगहिया फिमइ पुरिसवेयस्स । न्धस्य संख्येयगुणा अन्तरकरणे विवझाःसंख्याः सन्तीत्यर्थः। सोलसवासियबंधा, चरमो चरमेण उदएण ।। थो हि यदपेक्षया संख्येयभागमात्रकल्पः स तदपेक्षया संख्यये
तावइ कालेणं वि य, पुरिसं उवसामए अविएसो। रामहीन पवेति मोहनीयवजीनां तु शेषाणां कर्मणां बन्धादुत्तरबन्धमसंख्येयभागं करोति असंख्येयगुणहीनं करोतीत्यर्थः
बद्धो वत्तीससमा, संजलणियराण उ सहस्स ॥ एवं नपुंसकवेदमुपशमयति तदुपशमनानन्तरं चस्थितिबन्ध
यदा पुरुषवेदस्य प्रागुक्तस्वरूप प्रागालो व्यवच्छिद्यते तदा तेन सहनेष्वतीतेष्वेवमनन्तरोक्तेन प्रकारेण स्त्रीवेदमुपशमयति स्त्री
समकं तत्कालमेव तस्य पुरुषवेदस्य यत ईहता शेषदलिकसंवेदस्य च संख्येयतमे भागे उपशान्ते यद्भवति तदुपदर्शयन्नाह ।
माधारता स्फिटति अपगच्छति योऽपि च चरमः पर्यन्तेऽपि उवसंते घाईणं, संखेज्जसमा परेण संखेसो ।
पोमशवार्षिक स्थितिबन्धः पुरुषवेदस्य सोऽपि चरमेण प्रथम
स्थितिचरमसमयभाविना उदयेन सहापगच्चति यदा च पुरुबंधो सत्तएहेव, संखेजवसंति उवसंते ॥
पवेदस्य स्थितिबन्धः षोडशवार्षिकस्तदा संज्वलनानां संख्येस्त्रीवेदस्य संख्येयतमे भागे उपशान्ते सति घातिनां घातिकर्म
यानि वर्षसहस्राणि स्थितिबन्धः यदपि च वेदकाळाप्रथमसणां ज्ञानावरणदर्शनावरणान्तरायाणां संख्येयसमाःसंख्येयवर्ष- मये समयोनावलिकाद्विकवर्क पुरुषवेददलिकमस्ति तदपि वेदो. प्रमाणो बन्धःस्थितिबन्धो भवति (परेणत्ति) ततः संख्येयवर्षप्र- दयरहितः सन् स उपशमको जीवस्तावतैव समयद्वयोनावमाणात स्थितिबन्धव्यापारादन्यः संस्थितिबन्धघातिस्वरूपा- विकाद्विकप्रमाणेन कालेन पुरुषवेददलिकमुपशमयति द्वितीयसणां पूर्वस्मात् संख्येयांशः संख्येयभागकल्पः संख्येयगुणहीन मये असंख्येयगुणं तृतीयसमये असंख्येयगुणमिदं तावद्वक्तव्यं इत्यर्थः । तस्मादेव च संख्येयवर्षप्रमाणात स्थितिबन्धादारभ्य यावत्कारद्वयोनावलिकाद्विकचरमसमयः परप्रकृतिषु प्रतिसदेशघातिनां केवबज्ञानावरणकेवलदर्शनावरणवर्जानां ज्ञानावर- मयद्वयोनावलिकाद्विककालं यावद्यथाप्रवृत्तं संक्रमेण संक्रमणदर्शनावरणकर्मणां नैकस्थानकं बध्नाति तत एवं स्थितिबन्ध- यति तद्यया प्रथमसमये प्रनूतं द्वितीयसमये विशेषदीनं तृतीसहसेषु गतेषु सत्सु त्रिधा वेद उपशान्तो जवति ततः स्त्रीवेद यसमयेऽपि विशेषहीनमवं तावत् यावश्चरमसमयः ततः पुरुष नअपशान्ते शेषाणां नोकषायाणामेवं नपुंसकवेदोक्तेन प्रकारेण पशान्तस्तदानीं च संज्वलनानां द्वित्रिंशात्समा द्वात्रिंशद्वर्षप्रमाणः संख्येयतम भागे उपशान्ते किमित्याह ।
स्थितिबन्धः इतरेषां ज्ञानावरणदर्शनावरणान्तरायनामगोत्राणां नामगोयाण संखा, बंधावो सा असंखिया तइए । संख्येयानि वर्षसहस्राणि स्थितिबन्धः अवेदप्रथमसमयादास्य तो सव्वाण वि संखा, तत्तो संखेजगुणहीणा ॥
ऋोधत्रिकाप्रत्याख्यानप्रत्याख्यानावरणसंज्वानरूपमुपशमयति ।
'कोहतिगं बाढवे उवसमितिसुपमिगहणाएगाचलय उदीरणा नामगोत्रयोः संख्येयाः समाः संख्येयवर्षप्रमाणो बन्धः स्थितिबन्धो भवति तृतीयस्य वेदनीयस्य कर्मणः स्थितिबन्धोऽ
बंधी पिटुंति आवलीए सेसाए इति” । यस्मिन् समये पुरुषवेदसंख्येयानि वर्षाणि असंख्येयवर्षप्रमाण इत्यर्थः तस्मिंश्च स्थि
स्यावेदकाबस्ततस्तस्मादेवैकप्रथमसमयादारज्य क्रोधात्रकाप्र
त्यास्यानप्रत्याख्यानावरणसंज्वबनरूपं युगपउपशमयितुमारजते तिपूर्णे सत्यन्यः स्थितिबन्धो वेदनीयस्यापि संख्येयवर्षप्रमाणो भवति (ततोत्ति )ततस्तस्मादिनीयसत्कसंख्येयवार्षिकस्थि
उपशमनां च कुर्वतःप्रथमे स्थितिबन्धे पूर्णे सत्यन्यः स्थितिबन्धः तिबन्धात्प्रभृति सर्वेषामपि कर्मणां स्थितिबन्धः संख्येयवार्षिक:
संज्वलनानां ससंख्ययनागहीनशेषाणां च संख्ययगणहानः शषं
स्थितिघातादि तथैव संज्वानक्रोधस्य च प्रथमास्थता समयाप्रवर्ततेसच पूर्वस्मात् पूर्वस्मादन्योऽन्यःप्रवर्तमानः संख्येयगुणहीनः प्रवर्तत इत्यर्थः ततः स्थितिबन्धसहस्रेषु गतेषु स
नावलिकात्रिकशेषायां पतहतापगच्चति अप्रत्याख्यानप्रत्यास्वपि नोकषाय उपशान्तो भवति ।
ण्यानावरणक्रोधद लिकंन तत्र प्रतिपति संज्वलनमानादाधिति
जावः । ततोऽकादबिकाशेषायां प्रथमस्थिती संज्वलनक्रोधस्याजं समयं नवसंतं, छकं उदयट्टिई यता सेसा।
गालो भवति । किं तदीरणा तावत्प्रवर्तते यावदेका आवदका पुरिसे समोणावलि, दुगेण वअणुवसंतं ।। श्रावनिका शेषा जवति चदीरणावलिकायाश्चरमसमये स्थितिव. यस्मिन् समये षट् नोकपाया उपशान्ता, जलसिक्तदूषणं | न्धश्चत्वारोमासाः शेषकर्मणां तु संख्येयानि वर्षसहस्राणि संकुट्टितभूमि रजांसोवोपशमं नीतास्तदा पुरुषवेदस्य एका ज्वलनक्रोधस्य च बन्धोदयोदीरणाव्यवच्छेदात्तथा चाह एकस्याउदयस्थितिः समयमात्रा शेषा तदानीं च स्थितिबन्धः षोड- मावसिकायां शेषायामुदय उदीरणा बन्धश्च एते त्रयोऽपि पदाथा श वर्षाणि तस्मिश्च समये सा एका उदयस्थितिर्यञ्च समयो- | युगपत् स्फुटन्स्यपगच्छन्ति तदानी वाप्रत्याख्यानप्रत्याख्यानावरनावलिकाद्विकेन कालेन बद्धमेतावदेवानुपशान्तं वर्तते शेषं | णक्रोधानपश्यन्तौतदाचैकामावनिकासमयोनावालकां द्विकबद्धसर्वमप्युपशान्तम् । इयमत्र भावना पुरुषवेदस्य प्रथमस्थिती। दानिक मक्त्वा शेषमन्यत्सा संज्वानां क्रोधस्योपशान्तंसमया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org