________________
(१०६४) उवसमणा अभिधानराजेन्द्रः।
नवसमणा स्वस्थाने तु परस्परं तुल्यः। ततोऽपि वेदनीयस्यासंख्येयगुणः। दयकाबात्सज्वलनमानस्य उदयकालो विशेषाधिकस्ततोऽपि ततः स्थितिबन्धसहस्रेषु गतेषु सत्सु विंशतिकयो मगोत्र- संज्वलनमायाया विशेषाधिकस्ततोऽपि संज्वलनोभस्य वियोरसंख्येयभागो जातानि ज्ञानावरणीयादीनि त्रीणि दध्यन्ते शेषाधिकस्तत्र संज्वबनक्रोधेनोपशमश्रेणि प्रतिपन्नस्य यात्रनामगोत्रापेक्वया ज्ञानावरणादीनां स्थितिबन्धोऽसंख्येयगुण- वप्रत्याख्यानप्रत्याख्यानावरणक्रोधोपशमो भवति तावत् संहीनो भवतीत्यर्थः। अत्राल्पबहुत्वं सर्वस्तोको मोहनीयस्य ज्वलनक्रोधस्योदयः संज्वनमानेनोपशमश्रेणि प्रतिपन्नस्य याष. स्थितिबन्धः ततो ज्ञानावरणदर्शनावरणान्तरायाणामसंख्येय. दप्रत्याख्यानप्रत्याख्यानावरणमानोपशमो न नवति तावत्संगुणः स्वस्थाने तु परस्परं तुल्यः ततोऽपि नामगोत्रयोरसंख्ये- ज्वलनमानस्योदयः संज्वलनमायया चोपशमणि प्रतिपन्न. यगुणः स्वस्थाने तु परस्परं तुल्यः । ततोऽपि वेदनीयस्या- स्य यावदप्रत्याख्यानावरणमायापशमो नोपजायते तावत्संसंख्येयगुणः ।
ज्वलनमायायाः उदयः संज्वलनलोभेनोपशमश्रेणि प्रतिपाअसंखसमयबछा, णामुदीरणा होइ तम्मि कामम्मि । स्य यावदप्रत्याख्यानावरणलोनोपशमो न भवति तावहादरसं
ज्वलनबोभस्योदयस्ततः परं सूदमसंपरायाद्वा तदेवमन्तरकरदेसघाइरसत्तो, मणपज्जवअंतरायाणं ॥
णमुपरितनभागापेक्षया समास्थितिकम् । अधोभागापेक्वया चोयस्मिन्काले सर्वकर्मणां पल्योपमासंख्येयभागमात्रस्थिति
कनीत्या विषमस्थितिकमिति । बम्धो जातस्तस्मिन् काले असंख्येयसमयबद्धानामुदीरणा भवति कथमेतदवसीयते इति चेदुच्यते इह यदा पल्योपमा
अंतरकरणेण सम, ठिखंडगबंधगच्छनिप्पत्ती। संख्येयभागमात्र स्थितिबन्धं करोति तदा बध्यमानप्रकृति- अंतरकरणाएंतर, समये जायंति सत्तामो ॥ स्थित्यपेक्वया याः समयादिहीनाः स्थितयस्ता एवोदीरणामुप- अन्तरकरणेन समंसममित्यव्ययं ततोऽयमर्थः । अन्तरकरणेन गच्छन्ति नान्याः ताश्च चिरकालमबद्धा एव कीणशेषाः संभ- समाना स्थितिखएमस्य बन्धकाळायाश्च अभिनवबन्धासायाश्च चन्तीत्यसंख्येयसमयबद्धानां तदानीमुदीरणा ततः स्थितिबन्ध- निष्पत्तिः किमुक्तं भवति यावता कान स्थितिस्वएमकं घातयति सहस्रेषु पतेषु देशघातिनः समनुभागं मनः पर्यवज्ञानावरणा- यद्वा अन्यस्थितिबन्धं करोति तावता कानान्तरकरणमपि कदोनामन्तराययोर्बध्नाति ॥
रोति त्रीण्यप्येतानि युगपदारभते युगपनिष्कामयति अत्रान्तकलोहादीणं पच्छा, लोग अचक्खुमयाण तो वक्खा । रणकाले चानुभागखएडसहस्राणि व्यतिक्रामन्ति अन्तरकरणपरिभोगमईयंते, विरयस्स असेढिगायाई ।।
सत्कदत्रिकस्य प्रदपविधिरयं येषां कर्मणां तदानी बन्ध उदपश्चास्थितिबन्धसहस्रेष्वतिक्रान्तेषु नवान्तरायावधिज्ञानावर
यश्च विद्यते तेषामन्तरकरणसत्कं दझिकं प्रथमस्थितिद्वितीयणावधिदर्शनावरणानां देशघातिनं रसं बध्नाति ततोऽपि संख्ये
स्थितिं च प्रक्विपति यथा पुरुषवेदोदयारूढः पुरुषवेदस्य येषां येषु स्थितिबन्धसहस्रवतीतेषु जोग्यान्तरायाचक्कुः कुदर्शनावर
तु कर्मणामुदय एव केवबो न बन्धस्तेषामन्तरकरणसत्कं दणक्षुतज्ञानावरणानां देशघातिनं रसं बध्नाति ततोऽपि स्थिति
लिकं प्रथमस्थितावेव प्रतिपति न द्वितीयस्थितावपि । यथा बन्धसहस्रग्धतिक्रान्तेषु परिभोगान्तरायमतिज्ञानावरणयोर्देश--
स्त्रीवेदोदयारूढः स्त्रीवेदस्य येषां पुनरुदयो न विद्यते किं तु केमातिन रसं बध्नाति ततोऽपि स्थितिबन्धसहस्रषु वीयर्यान्तरायस्य
वसो बन्ध एव तेषामन्तरकरणसन्कं दनिकं द्वितीयस्थितावेव देशयति न संबध्नाति पतेषामेवानन्तरोक्तानां कर्मणां श्रेणिगताः
प्रतिपति न प्रथमस्थितौ यथा संज्वलनक्रोधोदयारूढः शेषसंकपकोपशमश्रेणिरहिताः सर्वघातिनमेव रसं बानन्ति ।
ज्वलनानां तेषां पुनर्न बधो नाप्युदयः तेषामन्तरकरणसत्कं द.
लिकं परप्रकृतिषु यथा द्वितीयतृतीयकषायाणां तथा अन्तरकरसंजमघाईण तो, अंतरमुदन जाण दोरहं तु ।
णानन्तरसमये अन्तरकरणे कृते सात द्वितीये समये इत्यर्थः । बेयकसायन्नयरे, सोदयतुझा पट्टविई ।।
श्मे सप्त पदार्थाः युगपजायन्ते तानेवाह । वीर्यान्तरायदेशघात्यनुनागबन्धानन्तरं संख्येयेषु स्थितिबन्ध
एगहाणाणुनागचं, स नदीरणा य संखेया । सहस्रष गतेषु सत्सु संयमघातिनामनन्तानुबन्धे वर्जानां द्वादशकषायाणां नवानां च नोकषायाणां सर्वसंख्यया एकविंशतिप्रक
अपुव्वं संकमणं, लोजस्स असंकम्मे मोहे ।। तीनामनन्तरकरणं करोति तत्र चतुर्णी सङ्कलनानामन्यतमस्य बकं बर्फ छाउ, आवलीसु उबरेयुईरणं । यस्य संज्वलनस्योदयो यस्य च त्रयाणां वेदानामन्यतमस्य वेदस्य पप गवेनवसमणा, असंखगुणणाय जावंतं । तयोर्वेदकषायान्यतरयो कर्मणोः प्रथमा स्थितिः स्वोदयकालप्रमाणा भवत्यन्येषां चैकादशकषायाणामष्टानां च नो कपाया
मोहे मोहनीयस्यानुनागबन्धो रसबन्धः एकस्थानकः नदी
रणा संख्येयसमा संख्येयवर्षप्रमाणा चशब्दास्थितिबन्धः संणां प्रथमा स्थितिरावत्रिकामात्रा । संप्रति चतुर्णी संज्वलनानां
ख्येयवार्षिकः स च सर्वोऽपि पूर्वस्मात् संख्येयगुणहीनो भाव। प्रयाणां च वेदानां स्वोदयकालप्रमाणमाह
तथा मोहनीयस्य पुरुषवेदसंज्वानचतुष्टयरूपरसस्य भानुपूपीअधुवोदयकाली, संखातगुणो उ पुरिसवेयस्स । ।
ा क्रमणैव संक्रमो लोजस्य च संज्वलनग्रोभस्य या संक्रमस्त. तस्स हि विसेसअहिओ, कोहे तत्तो विजयकमसो ॥ था 'बळंबरू'मित्यादि इह प्राक् बरूं बर्फ कर्म बन्धावलिकायास्त्रीवेदनपुंसकवेदयोरुदयकासः पुरुषवेदायुदयकालापेकया मतीतायामुदीरणामायातिस्म अन्तरकरणे तु कृते तदनन्तरससर्वस्तोकः स्वस्थाने तु परस्परं तुल्यः ततः पुरुषवेदेच्य उदय- मयेषु यबध्यते कर्म तत् षमावलिकाकाबमवस्थाप्योदोरणाकालः संख्येयगुणस्तस्यापि पुरुषवेदस्योदयकालात क्रोधस्यो- मायाति तथा पाएमकवेदस्य नपुंसकवेदस्योपशमना असंदयकानो विशेषाधिकस्ततोऽपि क्रोधोदयकालान्मानमायामोना- ख्येयगुणनया तावङ्गवति यावदन्तश्चरमसमया तथा हि नपुंनां यथाक्रमशो यथाक्रमेण विशेपाधिकस्तद्यथा संज्वलक्रोधो- सकवेदस्य प्रथमसमये स्तोकं प्रदेशाग्रमुपशमयति ततो द्विती
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org