________________
उवसंपया अनिधानराजेन्धः।
जवसंपया तेषां निवेदना क्रियते ततस्ते स्थविरा येषुस्थानेषु ये विप्रमाद्य- साहम्मिएमु जयणा, तिमि दिण पमिछसमाए । न्ति तेषु स्थानेषु वान प्रतिचोदिताः। यदि स्थितेषु सत्सु स शि- (सविगंति ) संविग्नगुणेनैकेनान्तरिता व्यवहिताः संविग्नध्यपरिवारस्तत्रैव स्थानं करोति स्यितेन च तेन द्विविधाऽपि
कान्तरिता असंविग्नास्तेषु कारणवशता गम्तव्यं तत्र म निकां शिक्का शिक्कर्णीया। अथ ते चोदिताः सन्तो न स्थितास्ततस्तेष्व
निधसनं च कुर्वतो यथा प्रथमोद्देशके परिहारिकम्य यतनोक्ता स्थितेषु ततो गच्छति गच्चनिगमोजणितस्तीर्थकरगणधरैः गत
तथात्रापि व्या। तैरपि असंविम्नैर्यदि स एकाकी ततः एकामागममद्वारम् । पतितं निर्गमद्वारमतस्तदेव भावयति ।
किनः सतस्तस्य संघाटको दातव्यः । अथ योऽसौ द्वितीयको कापसमत्ते विहर, असमत्ते जत्य हुँति आसन्ना। योग्या दातव्यः सोऽन्यत्र प्रेषणेन गतो वर्तते ततस्ते धूयुराचासाहम्मि तहिं गच्छे, असताए ताहि दूरं पि ।। ये पकरावं द्विरा त्रिरात्रं पा प्रतीक्षणीयः । तत एतेन कारयदि प्राचारप्रकल्पः सूत्रतोऽर्थतश्च समाप्तो भवति ततस्तस्मि
णेनोत्कर्षतः त्रिरात्रमपि प्रतीक्षत असति संघाटके एक पका. न कल्पे आचारप्रकल्पे समाप्ते स्वयं यथाविहारक्रम विहरति ।
की व्रजेत् तस्य च तथा यजतोऽपान्तराझे यदि मार्भिका भव. अथ नाद्यापि समाप्त प्राचारप्रकल्पस्तहि तस्मिन्नसमाप्ते यस्यां
न्ति ततस्तन्मध्ये गत्वा वस्तव्यम् । कारणं च निवेदितमा कारणे दिशि प्रासमा अनन्तरकेत्रवर्तिनः सार्धामकाः संविम्नसांनो
तैः संघाटको दातव्यस्तदभाव ततो ब्रजनीयमथ प्रतिपृच्छा गिकास्तत्र गच्छत् । अथासना न विद्यन्तं तत आसनानामस
निमित्तमेकं त्रीणि वा दिनानि यावत्प्रतीक्षापयेत् तत आह त्यनावे दूरमपि गच्छेत् । कयं गच्छेदत आह।
स्वाध्यायनिमित्तं प्रतिपृच्छानिमित्समित्यर्थः नुस्कर्षतस्त्रीणि दिनाबझ्यादीए दोसे अ-संविग्गे यावि सो परिहरंतो।
नि प्रतीकेत एषा साधर्मिमकेषु यतनातदेवमसंविनद्वारमुक्तम् ।
इदानी निवेदनाद्वारमाह । केउ असंविग्गा खबु, नइया दीया मुणेयध्या।।
बहिगामघरे सन्नी, सो वा सागारिओ बहिं अंतो । जिकादीन् दोषान् व्रजिका गोकुलम आदिशब्दात स्वमातापितृपूर्वपरिचितपश्चात्परिचितकुलपरिग्रहस्तान् दोषान इह ब्र
गणनिमज्जतुयट्टण-गहियागहिएण जागरणा ॥ जिकादयः प्रतिबन्धदोषहेतुत्वाहोषा इत्युक्तास्तथा संविग्नांश्चापि
संविग्नसमनोझानामजावे ग्रामस्य बहित्यिकादीनां निवेद्य स परिहर गच्छेत् । अथ के खज्यसंविग्नाः सुरिराह । नित्या
तिष्ठति प्रामस्य बहिः प्रत्यपायसंभवे ग्रामस्यान्तः शून्यगृहे तत्रादेया नित्यवाम्यादयस्ते ज्ञातव्याः। तेषामपि हरणे प्रवेशादी
पिनिवेदना कर्तव्या । न्यगृहस्याभावे संझी श्रावकस्तस्य गृहे प्रायश्चित्तविधिमा ।
वस्तव्यम् । स चा संझी श्रावकः सागारिकोऽगारिसहितः स्यानिइयादीए अहच्छंद, वज्जिए पविसदाणगहणे य ।
त्तर्हि तस्य गृहस्य बहिरन्ती या कुटी तत्र वस्तव्यम् । तस्या
अप्यभावे अमनोझेषु संविग्नेयुवस्तव्यम् । तेषामप्यनाये नित्यकाबहुगा लुंजणगुरुगा, संघामे मासो जम ण ॥
दिष्वसंविग्नेषु वसति । तत्रेयं यतना स्थानमर्द्धस्थानं निषद्या इह मार्गे गच्चता अपान्तराले संविग्नसुमनोकानां वसती
उपवेशनम् त्वग्वर्तनं दीर्घकायप्रसारणं ते गृहीतेनागृहीतेन वस्तव्यं तदभावे नैत्यिकादीनां संचिम्ने च अमनोज्ञानां निवेद्या
उपकरणेन जागरणं कर्तव्यम् । एष द्वारगाथासंकेपार्थः व्यासान्यस्यां यसतौ स्थातव्यं यदि पुनर्नेत्यिको नित्यवासी आदिश- थे त्वनिधित्सुराह । प्रथमतो बहिर्मामेति व्यख्यानयति । ब्दापार्श्वस्थादिपरिग्रहस्तस्मिन् नेत्यिकादिके यथाच्छन्दवञ्जिते
वसही समणुष्पास, ग.मवाहि ठाइ सो निवेदे । प्रविशति यदि वा तेज्यः किमपि भक्तादिकं ददाति अथवा तेभ्यो
अनिवेदियम्मि लहु तु, आमाविराहणा चेव ॥ गृहति तदा प्रवेशे ग्रहणे दाने च प्रत्येकं चत्वारो अघुकाः। (नु
समनोझानां संविग्नानां वसतेरसत्यभावे प्रामावहिस्तिष्ठति जणगुरुका ति ) अथ तैः सह नुते तदा नोजने चत्वारो गु
न पुनर्नत्यिकादिष्वसंविग्नेषु प्रवेष्टव्यं प्रागुत प्रायश्चित्तभावात्। रुकाः । अथ नैत्यिकादिसंघाटं याचित्या तेन सह हिरामते ततः
सच बहिस्तिष्ठति तेयां नैत्यिकादीनां वा संविग्नानां वा अमनोसंघाटेन हिामने अघुको मासः ( जमणमिति ) यञ्च तेन संघाट
झानां निवेद्य कथयित्वा यदि पुनर्न निवेदयति ततोऽनिवेदिते केन हिएममानोऽकल्पिकग्रहणतस्तदास्वादते न बाम्पश्यतः
प्रायश्चित लघुको मासः । आझादिविराधना आदिग्रहणादान्मसेविप्यते तदपि च प्रायश्चित्तं प्राप्नोति । तदेवं यथाच्नन्दवर्जि
विराधना संयमविराधना व परिगृह्यते । तथाहि श्यं जगवदातोनत्यिकादौ प्रवेशादिपु प्रायश्चित्तमुक्तमधुना यथाच्चन्दे तदाह
झा तेषां निवेद्य दिर्वस्तव्यम् । अनिवेदनायामाझालोपः । पए चेव य गुरुगा, पच्छित्ता होंति उ अहाच्छंदे ।
आत्मविराधनां संयमविराधनां चाह । अणमामसुं मासो, गंजणं होति चनगुरुगा ।।
गलपन कहिंति, कोहे। जं च पाविहिती तत्थ । एतान्येय प्रायश्चित्तानि यथाच्चन्दे गुरुकानि भवन्ति । तद्यथा तम्हा उ निवेएज्जा, .यणा एतेसिमाएन ।। प्रवेशे दाने ग्रहणे नोजने चत्वारो गरुकाः। संघाटे गुरुको मासः
अनिवेदने सति कदाचित् ग्यानो जायेतं ग्नान्ये सति नास्माकं अथामनोझेषु संविग्नेषु प्रविशति तदा प्रवेशे दाने ग्रहणे नोजने
किमपि तेन निवेदितमिति क्रोधेन न किमाप खाने कृत्यं करिचत्वारो गुरुकाः । संघाटे गुरुको मासः । अथामनाझेषु संविग्नेषु
प्यन्ति ! गृहस्थाश्च तं तथान्तं ग्वानं दृष्ट्वा तेषां नत्यिकादीनां प्रविशति तदा प्रवेशे दाने ग्रहण च प्रत्येकं लघुको मामः । अ.
निवेदयेयुर्यधा युष्मदीयो ग्यानोऽसंग्राहको वर्तते ततस्ते बयुतैः सह तु तदा चत्वारो गुरुकाः संघाटे बघुको मासः । यत
मध्ये या पपोऽम्मदीयो न जवति यदि भवेत्तदा अस्माकमुपापवमसंधिग्नेषु प्रायश्चित्तानि तस्मादेतापरिहरेत् । अथ माग
श्रय तिष्ठत् निवेदयेद्वा । एवं यत्र सानत्वेन वा आरक्ककादिनसंविम्ना न सन्ति ततः कारणवशतोऽसंघिग्नेष्वपि गन्तव्यं प
हणं तत्र यदर्थं प्राप्स्यति संयमविराधनात्मकमात्मविराधनात्मतितमिदानीमसंविग्नद्वारं तेषु च गया यन्कर्तव्यं तदाह । कंवा तत्सर्वमनिवेदनानिमित्तं तस्मात्तेषामनया वक्ष्यमाणया
मंदिग्गगंतरिया, पमिसंपामए असति एगो । यतनया निवेदयेत् । तामेव यतनामा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org