________________
(१०२०) उवसंपया अभिधानराजेन्मः।
उवसंपया वृषो वलीची गोधनानि प्रचुरतृणपानीयानि तथा कुषज- वर्तनस्य वा अभावो यदि ततो यावत्पातिके चातुर्मासिके न्तुभिः कुरुप्राणिनी रहितान नयति जानाति च । उपस्थान- संवत्सरे वा कुझस्थविराणां वा गमनं नवति तावत्तत्प्रतीकमाकालमन्यागमवेलां ज्ञात्वा च स्वस्थानमानयति एवमभिनय- ण आस्ते तेषु च कुंलादिस्थविरषु समागतेषु निवेदयति तथाप्यस्थापित आचायाँ गच्छ स्वस्वव्यापार नियोजयन्परिपालयति । तिष्ठत्सु ततो निर्गमनमेतदेव व्याचिख्यासुः प्रथमता वृषभचोदअत्रैव दृष्टान्तान्तरमाह ।
नं सप्रायश्चित्तमाह। जह गयकुलसंनूतो, गिरिकंदरविसमवस्य उग्गेमु । गुरुवसभगीयगीते, अचोदेंति गुरुगमादि जा लटुओ। .. परिवहति अपरितंतो, निययसरीरुग्गवेदंते ।।
सारेइ सारवई, खरमउएहिं जहावत्थं ।। यथा गजकुलसंभूतोऽनेन जात्यतामाह गिरिकन्दरेषु गिरिगु- वृषनः प्रतिपन्नगच्चभारः स्वयं सारयति शिक्कयति अथवा यो हासु विषमकटकेषु विषमेषुगिरिपादेषु दुर्गेषु वा अपरित्रान्तोऽ येनोपशाम्यति तं तेन सारापयति शिक्कापयति । कथमित्याह । श्रान्तः सन्निजशरीरोगतान् दन्तान्परिवहति !!
आचार्योपाध्यायवृषभस्थविरनिनुकाणां मध्ये यथावस्तु वस्त्वझ्यपवयणभत्तिगतो, साहम्मि य वच्चझो असहनायो। नतिक्रमण खरमृदुभिर्वचनैः सारयति सारापयति वा । किमुक्तं परिवह साहुबग्गं, खेत्तविसमकालदुग्गेसु ॥
भवति यः खरेण साध्यस्तं खरेण खरण्टयति मृदुसाध्य मृदुइति अनेन गजदृष्टान्तप्रकारेण प्रवचनभक्तिगतो गच्छवाह
भिवचनैः सारयति अन्यथा प्रायश्चित्तं तदेव पूर्वान निदर्शयकत्वं प्रवचनभक्तिं मन्यमानः साधम्मिकवत्सलो लिङ्गप्रवच
ति (गुरु इत्यादि ) वृषनो गुरुमाचार्यमुपाध्यायं वान प्रतिचोदनाभ्यां ये साधम्मिकास्तद्वात्सल्यपरायणोशठभावोऽमायावी
यति तदा चतुर्गुरुकं वृषनो वृषभं न प्रतिचोदयति चतुघु । विषमेषु केत्रेषु विषमेषु च कालेषु पुर्भिक्षमार्याापद्रवतात
वृषनो गातार्थ न प्रतिचोदयति मासलघु । अक्करयोजना त्वेवं संकुलेषु दुर्गेषु च साधुवर्ग परिवहति तस्य समीपे स्थातव्यम् ।
गुरुवृषभगीतागीतान् चोदयन्ति । गुर्धादिचतुर्गुरुप्रतियावदगतमसतीति द्वारम् ।
न्ते लघुको मासः । अत्र पुनःसीदत्सु चत्वारो भङ्गास्तानेवाह ॥ इदानीमागमनद्वारमाह
गच्छो गणी नसीयप, विई न गणीउ तइए न वि गच्छो । जत्थ पचिट्ठो जइ तेसु, उज्जया होन पच्छहा वेति । जत्थ गणी अविसीयइ, सो पावतरो न उण गच्छ । सीसा आयरितो वा, परिहाणी तत्थिमा होइ ।
गच्छः सीदति गण। चेति प्रथमः । गच्छः सीदति न गणीति यत्र गरके सशिष्यपरिवारः प्रविष्टः सन् सूत्रार्थानामागमनं
द्वितीयः । न गच्छःसीदति किं तु गणीति तृतीयः। न गच्चोनापि करोति तत्र यदि ते साधवः पूर्व सुष्टु उद्यता भूत्वा पश्चात्सा
गणीति चतुर्थः। तथा चाह द्वितीये जङ्गे गणी न सीदति तृतीय माचारी हापयन्ति प्राचायाँ वा पश्चात्परिहापयति । तत्र हानि
न गच्चः चतुर्थे सीदनमधिकृत्य शून्य इति नोपात्तः । तत्रायेषु रियं वक्ष्यमाणा भवति ज्ञातव्या । तामेवाह ॥
त्रिषु भङ्गेषु मध्ये यत्र प्रयमे तृतीये वा गण। स पापतरो
यत्र पुनर्ग: सीदति न गणी नासौ हितीयः पापतरः । कि पमिनेह दियतुयट्टण-निक्खिवायाणविनयसकाए ।
कारणतिति चेदत आह । आलोयठवागममलि-भासागिहमत्तसेजतरे ।।
आयरिए जयमाणे, चोए जे मुहं हवा गच्छो । (पडिलहित्ति) उपकरणं न प्रत्युपेक्वन्ते । तथा अग्लाना
ताम्म न विसीयमाणे, चायणमयर कहं गेएहे ॥ मार्गपरिश्रमरहिताश्च दिवा त्वग्वर्तनं कुर्वन्ति शेरते इत्यर्थः (निक्खिवत्ति) दमादिकं निक्तिपन्तःप्रत्युपेक्वन्ते न परिमार्ज
प्राचार्य यतमाने गच्छः सुखेन चोदायितुं शक्यमानो भयेत् यन्ति दोषैर्वा दुष्टं प्रत्युपेकणं परिमार्जनंवा कुरुते (आयाणत्ति)
आचार्यस्य प्रतिजयाभावादतः प्रथमतृतीया भङ्गा एतस्मिन्नादण्डादिकमाददाना न प्रत्युपेक्षन्त न प्रमार्जयन्ति दुष्प्रत्युपेकण
चार्ये पुनर्विषीदति चोदनां शिवामितरे साधवः कथं गृह्णीयुदुषमार्जनं वा कुर्वन्ति । विनयं कृतकर्मलकणं वाचनादिषु
न च गृहीयुरिति भावः । आचार्यप्रतिनयाभावादतः प्रथमतृतीन कुर्वन्ति (सज्झाएत्ति) स्वाध्यायो वा न क्रियते । मण्डली
यो ना पापतरौ न द्वितीय इति ।। सामाचारी वा न कुर्वन्ति ( आलोयत्ति ) संखडी शरीरं वा आसपछिएसु नज्जुएसु, जहति सहसा न तं गच्छं। प्रलोकन्ते यदि चा आलोचना न क्रियते । अनालोचितं भुञ्जते मा दृसज अपुढे, दृरतरे चापणो सेज्जा ।। इत्यर्थः ( ठवणसि) स्थापना कुलानि विशन्ति स्थापितं वा यद्यपि नाम आसन्ने प्रदेशे उद्यतविहारिणः स्थिता षिचन्ते त. गृह्णन्ति ( मंडलित्ति) भोजनमण्डली सामाचा हापयन्ति थापि तेष्वासन्नस्थितेषुद्यतेषु सहसा न तं गच्छ जहाति परि( भासत्ति) भाषायामसमिता भाषन्ते एकग्रहणे तज्जातीयग्रह- त्यजति किं कारणमिति चेदत प्राह तन्मा अपुष्टान दृषयेत् गणमिति न्यायात् । शेषास्वपि समितिष्यसामिता (गिहिम- चम् । किमुक्तं नवतिाये न विषीदन्ति तेऽपि संदित्साधुसंसर्गत्तत्ति) गृहिमात्रकेषु पर्यलकादिवानीतं गृह्णन्ति (सेजयरेत्ति) तो मा विषादेयुरिति येऽपि सीदन्ति तेऽतिदरतरं निर्गततर शय्यातरपिण्डं भुञ्जते ॥
प्रणश्ययुधिषीदयुः । तदेवं वृषभचोदनं नाषितम एमार्य। सीयंते, वसभा चोयंति चिट्ठति ठियम्मि।
इदानीं स्थविरागमनं नावयति । अप्सती थेरा गमणं, अच्चति ताहे पडिच्चंती ।।
कुलथेरादी आगम-चोयागया जेसु विप्पमायति । एवमादिष्यादिशब्दाफुमादिपरिग्रहः । सीदतः साधून गुरुं चादयति तेसुगणं, अधिएम उ निग्गमो भणिती ।। वा वृषनाश्चोदयन्ति शिवयन्ति । तत्र यदि चोदितः साधुवाँ वृषभशिकायाः प्रत्यावर्त्तनस्य वा अभाये पालिके चातुर्मामि गुरुवा तिष्ठति ततस्तस्मिन् स्थिते सोऽपि सशिष्यपरिवार आग- के सांवत्सरिक चा यावत् कुलस्थविराणां गणस्थचिराणां संन्तुकम्तिष्ठति ( असतीइत्यादि ) असन् शिकायाः पुनः प्रन्या- इस्पविराणं वा यागमस्ताचप्रतीकत कुलस्थविरादीनां चाराम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org