________________
( १०१८ ) अभिधानराजेन्द्रः ।
उवसंपया
नादीनां
परीक्षा (हात) हानिवृकि विषया कर्तव्या यत्र हानिस्तत्र न वास्तव्यमन्यत्रवास्तयमिति भावः ( असतित्ति ) यस्य समीपं संपन्नस्तस्मिन्सापे के निरपेके वा कालगतनाति योऽन्यः स्थापिनस्तस्य सफा स्थातव्यं तस्मिन्नपि सीदति यावत्कुत्रादिस्थविराणामागमनं तावत्प्रतीकणीयं तैरपि प्रतिचोदने कृते सीदति निर्गमो विधेयः । गच्छता च संविग्ना भाये यदिस्वन्यमविग्ने निवेदना कर्त्तव्या बहित्या ये प्यप्यसंविग्नेषु नपरं यतना विधेया तथा संविग्नेषु वा संवसनं निएम शतमेकमुत्कर्षणि दिनानि वर्षादिकारणतः पुनर्यतनया ( दारूमपि ) प्रचुरमा दीर्घका प्रतीकृते । एष द्वारगाथा संपार्थः । सांप्रतमेनामेव वचः प्रथमतः पारिहाणिति घारमाह ।
पासल्यादिविरहितो काहियमाईहवापि दोसेहिं । संविग्गमपरिततो, साहम्मि य वच्छलोज्जा उ ।। अपाराले पार्श्वस्थादिपापादितः काधिकादिभिर्वा जावप्रधानोऽर्थनिर्देशः काथवादिनि दोस्तथाविनोऽपरिभ्रान्तः सामाचार्याभिति गम्यते ।
तथा व सामात्यप रायणः स्वः ।
अन्जुज्जएस गणं, परिच्छिनं हीयमाणए मोतं । केसु पदेसुं हाणी, बडी वा तं निसामेहि ॥ अयुधतानामुचतविहारिणां स्थानं परीक्ष्य गाथायां सप्तमी मामकान्युक्त्या तिष्ठेत् केषु देहानि df सूरिराह । तदेतत्कथ्यमानं निशामय । तदेवाह । तव नियमसंजमार्ग, जहियं हाणी न कप्पते तत्य । नीतिगतही विवाव ॥
यत्र तपोनियमसंयमानां हानिस्तत्र न कल्पते वस्तुं यत्र पुनस्किन दर्शनचारित्रिकस्थादारोपधिशय्यारूपस्य शोधयंत्र वापस्थादिस्थानान
प्रवर्त्तनं यत्र व सुशिक्षा ग्रहणे आसेवना व तत्र वास्तव्यम् । सांप्रतमेनामेव गाथां विवृणोति ॥ वारस त उ इंदिय नोईदिए य नियमे उ । संजयसचरसहिो, हाणी महिय तहिं न वसे ॥ यत्र विधे तपसि द्रियविषये नियमे संयमे सामशत्रिधे हानिस्तत्र न वसेत् । तत्रनियमनमा एएस चैव हि तिगड़ी | नाणादीरण व तिर ं, तिगसुद्धी उग्गमादीणं ॥
पामेचा तपोनियमसंयमान वृद्धि जथ या ज्ञानादीनां प्रयाणां वृद्धिविकवृद्धि प्रयाण मुमादीनामुपत्रकणमेतदाहारादीनां वा त्रयाणां शुद्धिस्त्रिकशुद्धिः ।
पासत्थे सम्मे, कुसीनसत्त तह श्रानंदे | एहि जो विरहितो, पंचविसुद्ध हवइ सो उ । पार्श्वस्थोऽवसन्नः कुशीतः संसको यथाच्छन्द एते पञ्चापि प्राक् प्रपञ्चं प्ररूपिता एतैः स्थानयों विरहितः स पञ्चविशु जयति । पञ्चािवेव प्रकारान्तरमाह ॥
पंत्रय महत्वयाई, हवा वि नारदंसणचरितं । विवि पंच न पंचविसंपया बात्रि ।
य
Jain Education International
उवसंपया
वाशब्दः प्रकारान्तरोपप्रदर्शने पञ्च महाव्रतानि श्रथवा ज्ञानं दशनं चारित्रं तपो विनय इति पञ्च । यदि वा पञ्चविधा ज्ञानदनचारित्रतपवैयावृत्यभेदतः पञ्चप्रकारा उपसंपत पत्र तैः पञ्चनिर्विरुः पञ्चविशुद्धः ॥ सुशिक्षामाह । सांभाि सा पुण यासेवणे व गहसो व दुविहार विन हाजी जस्य कहिये निवासे ॥ शोजना शिक्षा सुशिक्षा सा द्विविधा तद्यथा आसेवने ग्रहणे च । आसेवने प्रत्युपकणादेः सामाचार्या ग्रहणमागमस्य । एतस्यां द्विविधायामपि यत्र न डानिस्तत्र वासः कल्पते कर्तुम् । ठाणे सीते चांदंति आयरिया | हार्वेति उदासीणा, न तं पसंसंति आयरिया || तेषु स्थानेषु तप-प्रकृतिषु स्वयमाचार्या हीयमानान ते शिष्यास्तु केचित्सीदन्ति तान् लीदतो यत्राचार्याश्वोदयन्ति निवासमा आचार्याः प्रशंसन्ति। यत्र पुनराचार्या उदासीना मध्यस्थाः सामाचारी हापयन्त उपेक्षन्ते न तं प्रशंसमयायाः नासी गच्छ उपसंपादनीय क्षयर्थः । किं कारणमत आह ॥
परियडमाथा नालाया जिहिं सिप्पा | चरणे जोगा-बढ़ाने
या ॥ श्राचार्या उपाध्यायाश्च जिनैस्तीर्थकृद्भिर्न शिल्पार्थाः शिल्पाशऋणनिमित्तमनुज्ञाताः । कैः कारणैः पुनरनुज्ञातास्तत श्राह । ज्ञाने चरणे व ये योगास्तेषामावहाः प्रापका यतो प्रविष्यन्ति ततस्ते धनुज्ञाता ज्ञानचर एस्फातिनिमित्तमनुज्ञाता त्यर्थः । अपि चेडशा आचार्योपाध्याया अनुज्ञाताः ।
नाणचरणे निउत्ता, जा पुव्वपरू किया चरणसेढी | हाडे नियं सिखावणाकुसला ॥
ज्ञाने एकग्रहणात् तज्जातीयस्य ग्रहणमिति न्यायाद्दर्शने वा[रित्रे च नियुक्ताः सततोचतास्तथा सुखशीलाः पायादयः तेषां स्थानं यते सेवन्ते पूर्वतिकर्मसूत्रे चरणयेणिः प्ररूपिता तस्यां स्थितास्तथा नित्यं खदा शिक्षापनायां पण शिक्षायामासेवनाशिकायां ग्राह
कुः समर्थः दशां समीपमुपगम्योपसंयम ग परिहाणिति द्वारम् । इदानीमसतित्ति धारमाह ।
जेण वि पडिच्छितो सो, कागतो सो वि होइ प्रहच्च । सोवियख वा निरपेक्खोवा गुरुसि । येनापि स प्रतीच्छितो यस्य समीपे सशिष्यपरिवार उपसंपनइत्यर्थः सोऽपि कदाचियेोऽप च गुरुः कालगतः सापेको वा आसीन्नरपेको वा । तत्र यः सापेकः सोऽमुं विधिं करोति ।
सावेकख सीसगणं, संगकारे आबीए | पाडच्छागगवेत्ति, एस वियाने ग्रह महतो || सापेक्षः शिष्यगणं स्वदीक्षितशिष्यसमूहमजिनवस्थापितस्य संग्रहमानुपूर्व्यानुपूर्वीकथनेन कारयति । यथा पूर्व सुधर्मस्वामी गणधर आसीत् । ततस्तच्ष्यिो जम्बूस्वामी तस्यापि शि. च्यः प्रभव एवं तावद्यावत्संप्रति वयमहमपि च संप्रति महान् - ततोऽसयोको गणपरःस्थापितो वर्तते कुवैनयिकादिकं च तथा
दिन
For Private & Personal Use Only
www.jainelibrary.org