________________
नवसंपया अन्निधानराजेन्द्रः ।
उवसंपया विता नाणया ते चेव श्मे पंच सालिकणा किं वा अन्ने । तीए उपसंपज्जा अरिहे, अविजमाणाम्मि होइ नातव्यं । कहियं ते मर तया चेव चहिया पुण अहो आणीया एवं विश्या
गमणम्मि मुकामुके, चभंगो होति नायनी ॥ पवि नवरं तीए भुत्ता कहिया । तइयाए ते चेव आणीया भणि
उपसंपदनाहे अविद्यमाने भवत्यन्यत्र गन्तव्यं तत्र च गमने यं आजरणकरंझियाए मर सुरक्खीकया। चचत्थीए नणियं ताय सगमाणि समपिजंतु जेण ते पंच सालिकणा आणिजं
शुरूपदे संयोगतश्चतुर्भङ्गी भवतीति ज्ञातव्यम् । तद्यथा निर्गम
ने शुद्धो गमने च शक इति प्रथमः निर्गमने शुको गमने शक ते । ततो सेहिणा विम्हिएण पुच्छियं तीए कहियं जहावत्तं जाव
इति द्वितीयः । निर्गमने अशुद्धोगमन शुद्ध इति तृतीयः। निर्गमजाया मूलसहस्सा तउपरि तुछेण सेष्णिाजणियं एतीए मऊ
ने अशुद्धो गमने चाशुरू इति चतुर्थः । गाथायां चननंगा इति पंच सालिकणा अतीव बुद्धि नेत्तित्ति एसा मम घरस्स सामिणी । तश्या भंडाररक्खिया जीए नुत्ता सा मढ़ाणसवावारे
पुंस्त्वनिदेशः प्राकृतत्वात् । तत्र प्रथम नगव्याख्यानार्थमाह। निजोइया पढमा घरबाहिकम्मे । तथा चाह प्रथमया परिहापि
असतीए वायगस्स, जं वा तत्थत्थि तम्मि गहियम्मि। ता द्वितीयया नुक्तास्तृतीयया तावन्मात्राःधृताश्चतुर्थ्या (बुमृत्ति)
संघामो एगो वा. दायव्यो असति एगागी॥ वहिताः । एष दृष्टान्तः संप्रति । दान्तिकयोजनामाह ।
यः काशिकमत्कानिक दृष्विाद वा वाचयति स नास्ति ततअोमेसिवमतरते य, नफिउं आगतो न खलु जोग्गो।
स्तस्य वाचकस्यासत्यनावे अथवा यत्तत्रास्ति श्रुतं तत्सथै गृढ़।
तं ततस्तस्मिन् गृहीतेऽन्यसूत्राद्यर्थमन्यत्र व्रजति तस्य च एका कितिकम्मनारजिवावा, दिएमुजुत्ता य जुत्ताए ।
संघाटो दातव्यः । असति संघाटकाजाचे एकाकी व्रजेत् । एवमाचार्येणापि परीक्वानिमित्तं साधून्समय देशदर्शने शिष्या
अह सम्बसि नेमि, नत्यि उ नवसंपयांरिहो अम्लो । नियोकव्यास्तत्र योऽयमे दुनिकेऽशिवे वा साधून त्यक्त्वा अथवा येऽनरन्तोऽसहायास्ताचा त्यक्त्वा समागतः सखसुन योग्यः
सव्वे घेत्तुं गमाणं, जत्तियमत्ता व इच्छति ॥ येनापि कृतकर्मसुपात्रलेपनादिज्यापारेषु नारे च पथ्युपकरण
अथ तेषां गच्चवर्तिनां साधूनां सर्वेषामन्य उपसंपदों नास्ति वाहनेन भिकादिषु चात्मतुक्त्या जुक्ता उपयोगं नीताः साधयो
ततः सर्वान् गृहीत्वा गमने कर्तव्यम् । अथ सबै गन्तुं नेच्छन्ति न च सम्यक्पासिताः सोऽपि न योग्यः ।
तर्हि यावन्मात्रा इच्छन्ति तावन्मात्रैः सह गन्तव्यमेष निर्गमशुरू न य पहिया न भुत्ता, नेव य परिहाविया न परिवुठा।
उच्यते। ततिरणं ते चेव उ, समीवपच्चाणिया गुरुणो॥
एवं सुके निग्गमे, वइयाइअपमिवज्जतो।
संविग्गमाणोमहि, तेहिं वि य दायव्यो संघामो ॥ . तृतीयेन ये समर्पिताः साधवो गुरुणा ते न उड़िता न दुर्निका- शिवादिषु परित्यक्ता नापि चुक्ताः केवलमात्मोपयोगं नीताः ।
एवं शुके निर्गमे ब्रजिकादिषु गोकुलादिष्वप्रतिबन्धमकुर्वन् नापि पुरुषासिप्रदानादिना परिहापिताः परिहानि नीताः नाप्य
गच्छेत् । तत्र यद्यपान्तराने संविग्नमनोझाः सन्ति ततस्तैः सह न्यान्यपरिवाजनेन परिवर्द्धिताः किं तु तावन्त पव गुरुसमीपं
मिलित्वा गन्तव्यं तैरपि च निर्गमन शुरुत्वात् ज्ञानाद्युपसपन्निप्रत्यानीताः । चतुर्थमाह ।
मित्ते च चत्रितत्वावश्यं संघाटो दातव्यः । अथ यदा एक ही वा
दिवसी संघाटो न भवति व्याकुलत्वात्तदा कि कर्त्तव्यमत श्राह। उवसंपाविय पव्वा-वियाय अराणे य तेसि संगहिया ।
एगं च दो व दिवसे, संघामत्थं स पडिजिा । एरिसए देइ गणं, कामं तश्यं पि पूएमो॥
असती एगागीन, जयणा नवही न उपहम्मे ॥ येन बहव उपसंपादिता उपसंपदं ग्राहिता बहवः परिवाजि
एक द्वौ वा दिवसौ स संघाटाय प्रतीकेत असत्यभावे संघाटताश्च अन्यन च तेषामुपसंपादितानां परिबाजितानां च संबन्धिनः संगृहीतास्तेऽपि उपसंपदं ग्राहयिष्यन्ते परिव्राजयिष्यन्ते चे
स्य एकाकी बजेत् तत्र च यतना कर्त्तव्या सा च प्राकम्पास्यत्यर्थः । ईदृशे चतुर्थे ददाति गणमाचार्य एकान्तयोग्यत्वात् न
यनेऽन्निहिता तत उपधिनोपहन्यते यतनया प्रवृत्तत्वात् । उपकेवलमेतस्मिन् किंतु काममतिशयेन तृतीयमाप पूजयामश्चतुर्था
संहारमाह । लाने तमपि योग्यं प्रशंसाम इत्यर्थः।
एसो पढमो जंगो, एवं सेसा कमेण जोएना। तत्रात्मपरो निकेपयोजनामाह ।
आसतुज य गाणं, गच्छे दारा य तत्थ इमे॥ तम्मि गणे अभिसित्ते, सेसगभिकावण अप्पनिकखेवो ।
एषोऽनन्तरादितः प्रथमो भङ्ग एवमुपदर्शितन प्रकारेण शेषा जे पुण फडगवतिया, आयपरे तसि निक्खेवो ।। अपि नङ्गकाः क्रमेण योक्तव्यास्तद्यथा निर्गमाः प्राग्वत् गमएवं कालगते ठविए, सेमाणं आयनिक्खेवो ।
नाशुद्धो बजिकादिषु प्रतिबन्धकारणात निर्गमनाको दोपाकी
तया निर्गमनात् निर्गमनको प्रजिकादिष्वप्रतिबन्धान्निर्गमफगवतियाणं तु, आयपरो नेसि निक्खयो ।
नायको गमनाशुरुश्च प्राग्वन् । श्रथ प्रथमनङ्गवती प्रदास्यः तस्मिन् चतुर्ये तदनावे तृतीये वा गणे पदे अनिपिक्त शेषका- |
कारणतो द्वितीयनङ्गवपि एवं च गच्चता तन यासन्ना उद्यणां भिकूणां ताणान्तर्वर्तिनामात्मनिक्केपो जवति। ये पुनः स्पर्ड
ता नुद्यतविहारिणस्तेषां स्थानं गच्छेत्तत्र च गतस्य परीकादिकपतयस्तेषामात्मनः परतश्व नि केपः पर्दकपतीनामात्मतस्तदा
निमित्तमिमानि द्वाराणि नन्ति तान्येवाह । श्रितानां परतः स्पकपतिद्वारेण तेषामुपनिपभावात् । एव
उपसंपदहस्य गच्चस्य हानियुक्षिपरीक्षणं तत्र मात्मपरोपनिक्षेपिका झगते रएव्यस्तथा चाह ( एवं ति) पयं नि
कटप्याकटप्यायधिः॥ पदय सहसा कासगते पूर्वप्रकारेणान्यस्मिन् स्थापिते शेषाणां गणान्तर्यर्तिनामात्मनिक्षेपो भवति स्पर्डकपतिकानां त्वात्मनिकेपः ।
पारिकवहाणि अमती, आगमणं निग्गमो अमंदिग्गे । स्पर्ककपतीनामारमनस्तदाश्रितानां परतो निक्षेप प्रत्यर्थः । निवियप जयणनिरा, दीहवाई पमिनि॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org