________________
(१००७) श्रभिधानराजेन्द्रः ।
उववाय
गच्छत्ता वहिया जाणत्रयविहारं विहरति तेणं काक्षेणं तें समरणं रायगिहि नामं नयरे जाव परिसापरिगया तेां का लेणं तेणं समयं समस्त जगत्रओ महावीरस्स जेडे अंतेवासी इंदणामं गारे जाव सखित्तविउझतेउझेस्से निक्खिणं तवोकम्मेणं संजमेणं तवसा - aari जावेमा विहरइ तए णं से जगवं गोयम बक्खमणपारणयंसि पढमाए पोरिसीए सज्जायं करेइ बीयाए पोरिसीएज्जाणं क्रियाएइ तझ्याए पोरिसीए अतुरियमचवलमसंमुहपोतियं परिले पहिले हेइत्ता जायणाई वत्थाई
पडिले परिता जायलाई पमज्जइ पमज्जइत्ता जायलाई उग्गाहेर उग्गाहेश्ता जेणेव समणे जगवं महावीरे तेणेव जवागच्छइ उवागच्छत्ता समणं जगवं महावीरं वंद एसइ बंदइत्ता एसइत्ता एवं क्यासी इच्छामि एणं जंत ! तुज्जेहिं अन्नपाए समाणे छडक्खमणपारण्यंमि रायगिहे नगरे उच्चनीयमज्जिमाई कुलाई घरसमुदायस्स जिक्खायरियाए अमित्त ग्रहासुहं देवाप्पिया मा परिबंध
जगत्रं गोयमे ! समणेणं जगवया महावीरेणं अन्भणुपाए समाणे समणस्स जगवओो महावीरस्स अंतियाओ गुण सिलाओ चश्याओ पडि निक्खमइ पकिनिक्खमइत्ता - तुरियमचत्रझम संजंते जुगमंतरपलोयणाए दिट्ठीए पुरओरियं सोहेमाणे सोहेमाणे जेणेव रायागढे नयरे तेऐव उवागच्छइ उवा गच्छत्ता रायगिहे नयरे उच्चनीयमज्जिमाई कुलाई परघरसमुदाणस्स निक्वायरियं श्रम एवं से जगवं गोय रायगिहे नयरे जाव प्रमाणे बहुजण सदं निसामे एवं ख देवाप्पिया तुंगियाए नयर रीए बहिया फवईया चेहयाए पासा बच्चिज्जा थेरा जगतो समोहिं माई यारूबाई वागरणाई पुच्छिया संजगेणं भंते! किं फले, तवे किं फंझे ? तए एां थेरा भगवंतो समोवासए एवं वयासी संजमेणं अज्जो अण एहय फले तवोदाफले तं चैत्र जाव पुव्वतवेणं पुव्वसंजमेर कम्मियाए संगियाए जो देवा देवलोएस उववज्जंति सच्चे एसमट्ठे को चेत्र णं आयभाववत्तव्त्रयाए से कहमेयं मन्त्रे एवं ? तर भगवं गोयमे ! इमीसे कहाए लट्ठे समा जायसढे जाव समुप्पन्नको हल्ले अहा पज्जत्तं समुदाणं गिरहइ गिरहइचा रायगिहाओ नयरीओ पडिनिक्खमइ
तुरिय जात्र सोहेमाणे जेणेव गुसिलए चेइए जेणेव समशे जगवं महावीरे तेथेव उवागच्छइ उवागच्छत्ता समरणस्स भगवओ महावीरस्स दूरसामंते गमागमणाए पडिकमइ एसएमसरणं श्रालोएइ भत्तपाणं पडिदंसेइ २त्ता सम भगवं महावीरं जाव एवं वयासी एवं खलु भंते! अहं तु भेहिं पाए समाणे रायगिहे नगरे उच्चनीयम
Jain Education International
नववाय
ज्झिमाणि कुलाणि घरसमुद्राणस्स भिक्खायरियाए - डमाणे बहुजणसद्द निसामेइ एवं खलु देवाणुप्पिया तुंगियाए नगरीए बहिया पुप्फवईए चेइ पासावचिज्जा येरा भगवंतो समोवास एहिं इमाई एयारूबाई बागरणाई पुच्छिया संजमे भंते! किं फले, तवे किं फले १ तं चैव जाव सच्चेणं एसमडे णो चैव आयभाववतन्त्रयाए तं प्रभूणं मंते ति थेरा भगवंतां तेसिं समणोवासयाणं इमाई एयारूबाई बागरणाई बागरेचए । उदाहु अप्पभूसमियाणं भंते ! ते घेरा भगवंतो तेसिं समोवासयाणं इमाई एयारूबाई वागरणाई वागरेत्तए । उदाहु असमिया आउज्जियाणं भंते ! ते- थेरा भगवंतो तेसिं समरणोवासयाणं इमाई एयारूवाई बागरणाई वागरित्तए । उदाहुणा उज्जिया पालिउज्जियाणं भंते ! ते थेरा जगवंतो तेसिं समरणो वासयाणं इमाई एयारूबाई वागरपाई बागरेचए । उदाहु अाउज्जिया पनि उज्जियाणं जंते ! येरा जगवंतो तेर्सि समणोवासयाणं इमाई एयारूबाई वागरणाई बागरेच उदाहु अपलिज्जिया पुव्वतवेणं अजो ! देवा देवलास उववज्र्ज्जति पुब्वसंजमेणं कम्मियाए संगियाए जो देवा देवलोएसु उववज्जंति, सच्चेणं एसमडेपो चेव आयाववत्तव्त्रयाए पत्नू गोयमा ! ते थेरा भगवंतो सिं समोवासयाणं इमाई एयारूवाई वागरणाई वागरेत्तर यो अप्पन तह चेव नेयव्वं अवसे सियं जाव पनूसमियं उज्जिय पलिउज्जिय जाव सच्चेणं एसमट्ठे सो चैत्र
यायाववत्तव्ययाए अहं पिणं गोयमा ! एवमाक्खामिजासेमि पनवे मि परूबे मि पुव्वतत्रेणं देवा देवलोपनु नववज्जेति पुत्रसंजमेणं देवा देवझोएस नववज्र्ज्जति कम्मियाए देवा देवलोएस उववज्र्ज्जति संगियाए देवा देवलोएनु उवत्रज्जति पुव्वतां पुत्रसंजमे कम्मियाए संगियाए अज्जो देवा देवओोएस जववज्र्ज्जति । सचें एसमट्ठे णो व आयनाववत्तव्वयाए ||
तपणं समोवासया इत्यादि [अखण्डयफलेप्ति ] न आश्रवोऽना ध्रुव इति पाठोऽपि दृश्यते अनाश्रवो नवकर्मानुपादानं फलमस्येस्थनाश्रवफलः संयमः (वोदाणफलेत्ति) दाप्लवने अथवा देण्ड़ो धने इति वचनात् व्यवदानं पूर्वकृतकर्म्मवनगहनस्य सवनं प्राक् कृतकर्मकचवरशोधनं वा फलं यस्य तयवदानफलं तप इति । ( किं पत्तियंति ) कः प्रत्ययः करणं यत्र तत्किम्प्रत्ययं निष्कारणमेव देवा देवलोकेषूत्पद्यन्ते तपःसंयमयोरुक्तरीत्या तदकारणत्वादित्यभिप्रायः (पुव्वतघेणंति ) पूर्वतपःसरागावस्थाभावि तपस्या वीतरागावस्थापेक्षया सरागावस्थायाः पूर्वकालनाविस्वात् एवं संयमोऽपि प्रयथाख्यानचारित्रमित्यर्थः ततश्च सरागकृतेन संयमेन तपसा च देवत्वावाप्तिः रागांशस्य कर्म्मबन्धहेतुत्वात् (कम्मियापत्ति) कर्म विद्यते यस्मासौ कर्मी तनावस्तता तथा कम्तिथा । श्रन्ये त्याहुः । कर्म्मणां विकारः कामिका तया अक्षीणेन कर्म्मशेषेण देवत्वावाप्तिरित्यर्थः ( संगियापत्ति ) सो यस्यास्ति स सङ्गी तद्भायस्तता तथा संगितया व्यादि
For Private & Personal Use Only
www.jainelibrary.org