________________
उखवाय अनिधानराजेन्छः।
उवाय जजा से केणणं ? गोयमा ! सेणं सम्मी पंचिदिए सव्याहिं पुलपिवासिए सग्गपिवासिए मोक्खपिवासिए तश्चित्ते तपज्जनिएहिं पज्जत्तए वीरियलबीए वेउब्बियनसीए प- | म्मणे तसे तदवासिए तदोवनत्ते तदप्पियकरणे तराणोयं आगयं सोच्चा निसम्म पएसे निच्चुजइ, वेउब्धिय- ब्जावणाभाविए एयंसि णं अंतरंसि कालं करेज्जा देवझोसमुग्याएणं समोहण समोहणइए चाउरांगिणीए सेणाए एसु उववज्जइ से तेण्डेणं गोयमा ! विउव्वइ विउच्चइत्ता चानरंगिणीए सेणाए पराणीएणं ( तहारुवस्सत्ति) तथाविधस्य उचितस्येत्यर्थः श्रमण
स्य साधोः वाशब्दो देवलोकोत्पादहेतुत्वम्प्रति श्रमणमाह । न सकि संगाम संगामेइ सेणं जीवे अत्थकामए रज्जकामए
वचनयोस्तुल्यत्वप्रकाशनार्थः (माहणस्सति) मा हनेत्येवमादिजोगकामए कामकामए अत्थकंखिए रज्जकंखिए जोगकं
शति स्वयं स्यूबप्राणातिपातादिनिवृत्तत्वाद्यः समाहनः । अथवा खिए कामखिए अत्यपिवासिए रज्जपिवासिए जोगपि- घणो ब्रह्मचर्यस्य देशतः सद्भावात् ब्राह्मणो देशविरतस्तस्य वा वासिए कामपिवासिए तश्चित्ते तम्मणे तल्लेस्से तदन्फवसि. (अंतिएत्ति ) समीपे एकमप्यास्तामनेक आर्यमराद्यातं पापए तत्तिव्यावसाणे तदट्ठोवउत्ते तदप्पियकरणे तब्जावणा
कर्मभ्य इत्यार्यम्। अत एव धामिकमिति (तत्ति ) तदनन्त
रमेव (संवेगजायसवेत्ति ) संवेगेन भवनयेन जाता श्रका श्रनपिए एवंसि णं अंतरंसि काझं करेज्ज नेरइएमु उवबजइ
द्धानं धर्मादिषु यस्य स तथा (तिब्वधम्माणुरागरत्तेनि) तीवो से तेणद्वेणं गोयमा ! जाव अत्यगए नो नववज्जेज्जा ।। | यो धर्मानुरागो धर्मबडमानस्तेन रक्तश्च यः स तथा (धम्मगर्भ गतः सन् गृहीत्वेति शेषः (पंचिंदिपत्ति) स गनों राजादि- कामपत्ति) धर्मः श्रुतचारित्रवकणः पुण्यं तत्फलभूतंशुभकम्मति ॥ गर्नरूपः संशितादिविशेषणानि च गर्नस्थस्यापि नरकप्रायोग्य- ज०१।०७२० । स्था० ॥ तं०॥ कर्मबन्धसंत्रवान्निधायकतयोक्तानि वीर्यबष्या वैक्रियाध्या
(२५) कुतो देवा देवलोकेषूपपद्यन्ते ॥ संग्रामयतीति योगः अथवा वीर्यब्धिको वैक्रियवाधिकश्च स
तएणं ते समणोवासया थेराणं जगवंताणं अंतिए धर्म निति परानीकं शत्रुसैन्यम् (सोश्चसि) आकर्य निदाम्य मनसाध्यधार्य (पएसे निच्चभत्ति) गर्नदेशाद्वहिः विपति (समो
सोचा निसम्म हहतुट्ट जाव हियया तिक्खुत्तो आयाहीहणशत्ति) समबदन्ति समवहतो जवति तथाविधपुमलग्रहणा
मयाहीणं करेंति करेइना एवं वयासी संजमेणं नंत! किं थे संग्राम संग्रामयति युकं करोति (अस्थकामएश्त्यादि ) अर्थे फले, तवेणं नंते ! किं फझे ? तएणं थेरा जगवंतो ते सअव्य कामो वाञ्चामात्रं यस्यासावर्थकाम एवमन्यान्यपि विशे- मणोवासया एवं बयासी संजमणं अजो अणण्हयफन्ने षणानि, नवरं राज्यं नृपत्वं भोगा गन्धरसस्पर्शाः कामौ शब्दरू
तएणं ते समणोवासया थेरे जगवंते एवं वयामी जइणं पे कान गृहिरासक्तिरित्यर्थः । अर्थकाला संजाताऽस्येति अर्थकाशितः। पिपासेव पिपासा प्राप्तेऽप्यर्थे ऽतृप्तिः ( तश्चित्तेत्ति)।
नंते ! संजमे अणएह फल्ने तवे वोदाणफन्ने किं पत्तियं तत्रार्थादी चित्तं सामान्योपयोगरूपं यस्यासो सचिसः [ तम्मणे- | जते । देवा देवस्रोएसु नववज्जति ? तत्थणं कालियपुत्ते त्ति] तंत्रयार्थादौ मनो विशेषोपयोगरूपं यस्य स तन्मनाः[त- णाम अणगारे थेरे ते समणोवासए एवं बयासी पुव्वतलेसेत्ति ] बेइयात्मपरिणामविशेषः। [ तदज्वसिपत्ति] |
वेणं अज्जो देवा देवस्रोएसु नववज्जति तत्थ णं महिलेइहाध्यवसायोऽध्यवसितम् तत्र तश्चित्तादिभावयुक्तस्य तस्मिन्नथांदावेवास्यवसितं परिभोगक्रियासंपादनविषयमस्येति तदध्य
नाम थेरे ते समणोवासए एवं वयासी पुन्चमंजमणं अवसितः [तत्तिव्यमज्जवसाणेत्ति ] तस्मिन्नेवार्थादो तीप्रमार--
ज्जो देवा देवलोएमु उववज्जति तत्थणं आणंदरक्खिए नाम मनकालादारज्य प्रकर्षयापि अध्यवसानं प्रयत्नविशेषनवणं यस्य थेरे ते समणोवासए एवं वयामी कम्मियाए अज्जो देवा स तथा [तदोवउत्तेत्तिस तदर्थमर्यादिनिमित्तमुपयुक्तो ऽवहि
देवलोएमु नववज्जति तत्थ णं कासवे नाम थेरे ते समणोतस्तदर्थोपयुक्तः [तप्पियकरणेत्ति तस्मिन्नेवादावर्पितान्या
वासए एवं वयामी संगियाए अज्जो देवा देवलोएमु उवहितानि करणानीन्द्रियाणि कृतकारितानुमतिरूपाणि वा येन स तथा [तम्भावणानाविपत्ति] असकृदनादिसंसारे तद्भावनयाs
वजंति पुब्बतवेणं पुबसंजमेणं काम्मयाए संगियाए अज्जो दिसंस्कारेण भावितो येः स तथा [एयंसिणं अंतरसि ति] देवा देवलोएसु उवत्रज्जति सच्चेणं एस अट्टे नो चेवणं आप.तस्मिन् संग्रामकरणावसरे कालं मरणमिति ॥
यनाववत्तव्ययाए । तएणं ते समणोवासया थेरेहिं जगवंजीवेणं भंते ! गम्भगए समाणे देवस्रोगेसु नववजेज्जा ? तेहिं इमाई एयारूवाई वागरणाई वागरिया समाणा हप्तहा गोयमा अत्येगइए जक्कज्जेज्जा अत्यगए नो नववज्जेज्जा येरे भगवंते बंदंति मंसंति वंदश्त्ता समसत्ता पसिणाई से केणटेणं ? गोयमा ! से एं सामी पचिंदिए सव्वाहिं पुच्चंति अढाई उचाहियंति उट्ठाए नटुंति थरे जगवंते तिपज्जत्तीहिं पज्जत्तए तहारू वस्स समणस्स वा माहणस्स क्वुत्तो जाव बंदंति मंसंति वंदत्ता समसित्ता थेराणं न. वा अंतिए एगमावि आरियं धम्मियं मुवयणं सोचा निसम्म गवंताएं अंतियाओ पुष्फवईयाओ चेझ्याओ पमिनिक्खमंति नो जवा संवेगजायसवे त्तिव्वधम्माणुरागरने सेणं जीवे । पमिनिक्खमइत्ता जामेव दिसं पानब्तूया तामेव दिसंपमिधम्मकामए पुस्तकामए सग्गकामए मोक्खकामए धम्मकं- गया तपाणं ते थेरा जगवंतो अम्लया कयाई तुंगियाओ नखिए पुतमकंखिए मग्गकंखिए योरवकखिये धम्मपिनासिए । यरीओ पुष्फवइयाओ चेइयाओ पमिनिग्गच्छति पमिनि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org