________________
(१००५) अभिधानराजेन्द्रः ।
उबवाय
इ जहेब असुरकुमाराणं । एवं वेमाणियाण वि नवरं दोएह वि चयतीति अभिलावो । से नूगं भंते! कएहलेसे नीललेसे नेरइए कहले से नीललेसेसु काउलेसेसु नेर:एस उववज्ज इकडलेसे नसे काउलेसे उववट्ट जलेसे जववज्जइ तसे वह ? हंता गोयमा ! कहले से नीलसे काउलेसेववज्जइ जसे नववज्जइ तसे उववट्टर से नूर्ण जंते ! कसे जा उसे सुरकुमारे कएहलेसेसु जाव तेनलेसेसु असुरकुमारेसु नववज्जइ एवं जहेब नेरइए तहा - सुरकुमारेवि जाव लियकुमारेवि । से नृणं जंते ! कहसे जाव तेलेसे पुढ विकाइए कएहलेस्सेसु जाव तेजलेस्से पुढ विकाइए नववज्जर, एवं पुच्छा जहा असुरकमाराणं ? हंता गोयमा ! कएहलेसे जाव तेजलेसे पुढ विकाइए कलेसेसु जाव ते लेसेसु पुढविकाइएस उववज्ज सिय area से उags सिय नीलले से सिय काउलेस्से नववट्टर सिय जसे उववज्जइ तसे उबवट्टर तेजलेसे उववज्ज नो चेवणं तेनलेसे ववहह । एवं आकाश्यवएस्सइकायावि जारिणयन्त्रा । से नूणं नंते ! कएहलेसे काउलेस्से नीलसेसे तेजकाइए कहलेसेसु नीललेसेस काउबसे सु dearer नववज्जइ एहले से नीललेसे काउलेसेस उवजलेसे उबवज्जइ तसे वह ? हंता गोयमा ! क एनकाउलेसे ते काइए कएहलेसेसु नीलकाजले से सु काइस वज्जर सिय कएहलेसे उववट्टर सिय नील लेसे सिय काउलेस्से नवबट्टई सिय जसे उववज्जइ तसे एवं वाकाइए बेईदिय तेइंद्रिय चरिंदियावि जाणिव्वा से नृणं जंते ! कएहसे जाव सुकलेसे पंचिदियतिरिक्खजो एक एहलेसेसु जाव सुकलेस्सेसु पंचिदियतिरिक्खजोएिएस उववज्जइ पुच्छा हंता गोयमा ! कहलेसे जाव सुक्कलेसे पंचिदियतिरिक्खजोणिए कहलेसेस जाव कसे पंचिदियतिरिक्खजोगिएसु सिय कहले से Ears जाव सिय सुकलेसे उववहइ सिय जलेसे नववज्जइ तसे नवबट्ट एवं मणुसेवि । वाणमंतरे असुरकुमारे जोरमियमाणवि एवं चैत्र नवरं जस्स जलेसा दोएहवि चयांति जाणियव्वा ॥
से नृणं अंते इत्यादि । इढ तिरश्चां मनुष्याणां च लेश्यापरिणाम श्रान्तमौहूर्तिकस्ततः कदाचित् तवेश्य उद्वर्तते कदाचिवेश्यान्तरपरिणतोऽप्युद्वर्तते एषः पुनर्नियमो यल्लेश्येत्पद्यते स नियमतस्तश्य एवात्पद्यते " अंतमुद्दत्तम्मिगए अंतमुहसम्मिसेसर आओ। साहिं परिणयाहिं, जीवा वच्चति परलोय' मितिवचनात् । तत उक्तम् । " गोयमा ! कएडलेसे पुढविकाइए कण्डलेसेसु पुढचिकाइपसु नववज्जर लिय कण्डलेसे उबर इत्यादि" एवं नीललेइयाविषयं कापोतवेश्या विषयं च सूत्रं वक्तव्यम्। तथा भवनपतिष्यन्त रज्यौतिष्क सौधर्मेशानदेवाः तेजो
Jain Education International
For Private
उववाय
बेश्यान्तः स्वभावाच्च्युत्वा पृथिवी कायिके धूत्पद्यन्ते । तदा कियत्कालपर्याप्तावस्थायां तेषु तेजोलेश्याऽपि लभ्यते तत तु न भवति तथा भवस्वभावतया तेजो लेश्यायोग्यव्यग्रह राशतयसम्भवात्ततस्तेजोलेश्यासूत्रमुक्तम् । " तेउलेसे उववज्ज नो वेव णं ते उसे से उचवट्टर इति " यथा च पृथिवी कायिकानां चत्वारि सूत्राण्युक्तानि तथा अष्कायिकवनस्पति कायिकानामपि वक्तव्यानि तेषामप्यपर्याप्तावस्थायां तेजोलेश्यासम्भवात् तेजोवायुद्वित्रिन्चतुरिन्द्रियविषयाणि प्रत्येकं त्रीणि सूत्राणि वक्तव्यानि तेषां तेजोलेश्याया असम्भवात् । पञ्चेन्द्रिय तिर्यग्योनिका मनुष्याश्च यथा आद्यासु तिसृषु लेश्यासु पृथिवीकायिका उक्तास्तथा षट्स्वपि लेश्यासु वक्तव्याः परणामप्यन्यतमया लेइयया तेषामुत्पत्तिसम्भवात्पत्तिगत के कलेश्याविषयं चाहतेनायां णां विकल्पानां सम्भवात् । सूत्रपाठश्चैवम् "से नूणं नंते कलेस्से पंचिदियतिरिक्खजो णिपत्यादि" एवं नीलकापाततेजः पद्मशुक्ल लेश्या विषयाण्यपि सूत्राणि वक्तव्यानि " वाणमंतरा जहा असुरकुमारा " इति " जलेसे उववज्जश् त से नववदृश् । इति " वक्तया इति सर्वदेवानां लेश्यापरिणामस्य आजवक्त्रयाद्भावात् एवं बेश्यापरिसंख्यानां परिभाव्य ज्योतिष्क वैमानिकविपयाण्यपि सूत्राणि वक्तव्यानि नवरं तत्र चयतीत्यभितपनीयं त देवमेकैकले इयाविषयाणि चतुर्विंशतिद एक कक्रमेण नैरयिकादीनां सूत्राणयुक्तानि । तत्र कश्चिदाशङ्केत। प्रविरलै कैकनार कादिविषयमेतत् सूत्रकदम्बकं यदा तु बहवो भिन्नलेश्याकास्तस्यां गतावुत्पद्यन्ते तदान्यथापि वस्तुगतिर्भवेदे कैक गतधर्मापेक्षया स मुदायधर्मस्य कचिदन्ययापि दर्शनात् ततस्तदा शङ्कापनोदाय येषां यावत्यो लेश्याः सम्भवन्ति तेषां युगपत्तावलेश्याविषयमेकैकं सूत्रमनन्तरोदितार्थमेव प्रतिपादयति " से नृणं भंते ! hupa से नीले काउलेसे नेरह करहले सेसु नीललेसेसु कानले सुनेरइएस उबवज्जर " इत्यादि । समस्तं सुगमम् ॥ प्रज्ञा० १७ पद |
(२२) बेश्यावस्त्वेनोपपातः ।
जीव जंते ! जे जविए नेरइएमु नववज्जित्तए से एं जैते ! किं लेस्सेसु उववज्जइ ? गोयमा ! जं बेसाई दव्बाई परियाइत्ता कालं करे तसेसु जववज्जड़ तं जहा कएहलेसेसु वा नीलेसेसु वा कानलेसेसु वा एवं जस्स जा लेसा सा तस्स जाणियव्वा जाव जीवेणं ते! जे भविए जोड़सिएसु उववज्जित्तए पुच्छा ? गोयमा ! जलेसाई दव्वाई परियाइत्ता कालं करेइ तलेसेसु उववज्जइ तं जहा तेजबेस्मे । जीवेणं जंते ! जे नविए बेमाणिएसु नववज्जितए से णं भंते! किं जेस्सेसु नववज्जइ ? गोयमा ! ज स्सा दव्वाई परियाइत्ता कालं करेइ तसेसु उववज्जइ, तं जहा उसे सु वा पहलेसेसु वा सुकलेसेसु वा । जीवेणमित्यादि (जेभविपत्ति ) योग्य: ( किले सेसुति ) का कृष्णादीनामन्यतमा लेश्या येषां ते तथा तेषु किंलेश्येषु मध्ये ( जलेसाइंति ) या लेश्या येषां द्रव्याणां तानि यल्लेश्यानि यस्या लेश्यायाः सम्बन्धिनीत्यर्थः । ( परियाइतत्ति ) पर्यादाय परि गृह्य भावपरिणामेन कालं करोति म्रियते तल्लेश्येषु नारकेषूत्पद्यते नवन्ति चाऽत्र गाथाः ॥ " सव्वादि साहि पढमे समयम्मि परिण्याहिं तु । नो कस्स वि उववाओ, परे नवे अस्थि
Personal Use Only
www.jainelibrary.org