________________
(१००३) उक्वाय अभिधानराजन्यः ।
उववाय ते पूर्व सम्माप्य पुफलान् गृहीत्वा पश्चात् उत्पयेत् प्राक्तनारी-| णिए नवर" मित्यादि । अथ कृष्णलेश्याविषयमुत्पत्ती सूत्रमाह। रस्थजीवप्रदेशसंहरणतः समस्तजीवप्रदेशरुत्पत्तिकत्रगतो भ- से नृणं नंते ! कएहलसे नेरपए कएहलेसेसु नरइएसुनवेदिति नावः (देसेण वा समोहण सम्वण वा समोरणा | ववज्जइ कराहलेस्सेसु उववट्ट जबेसे उववज्ज तल्लसे नवइत्ति) यदा मारणान्तिकसमुद्धातगतो म्रियते तदेलिकागत्योत्प- |
वट्टइ ? हंता गोयमा ! कएहसेसु नेरइएस उववज्जा कत्तिदेशं प्रामोति, तत्र च जीवदेशस्य पूर्वदेह एव स्थितत्वात, देशस्य धोत्पत्तिदेशे प्राप्तत्वात, देशेन समवदन्तीत्युच्यते यदा
एहलेसेसु जवबह जल्लेसे उववज्ज तल्लेसे नवव एवं तुमारणान्तिकसमुद्घातात्प्रतिनिवृत्तःसन् म्रियते तदा सर्वप्रदेश- नीललेसावि एवं कानलेसावि एवं असुरकुमाराणवि जाव संहरणतो गेन्बुकगत्योत्पत्तिदेशप्राप्ता सर्वेण समवहत इत्यु- थपियकुमारा णवरं तेनलेस्सा अन्नहिया ।।। च्यते तत्र च देशेन समवहन्यमान इशिकागत्या गच्चनित्यर्थः
" से नूणं भंते" इत्यादि से शब्दोऽथव्दार्थःसचेद प्रश्ने नूनं पूर्व सम्प्राप्य पुमान् गृहीत्वा पश्चादुत्पद्यते, सर्वात्मनोत्पादक्के
निश्चितमतत् भदन्त ! कृष्णलेश्यो नैरयिकः कृष्णलेश्येषु नैरआगच्छति ( सब्वेण समोहणमाणेत्ति)गेन्दुकगत्या गच्चन्नि
यिकेषु मध्ये उत्पद्यते । तेभ्यश्च कृष्णलेश्येभ्यो नैरयिकेभ्य त्यर्थः पूर्वमुत्पद्य सर्वात्मनोत्पाददेशमासाद्य पश्चात् (संपानणे
नद्वर्तमानः कृष्णलेश्य एवोद्वर्तते एतदेव निश्चयदायोत्पादज्जत्ति) पुलग्रहणं कुर्याद्विति । सप्तदशशते षष्ठः । १७ । ६।
नार्थ प्रकारान्तरेणाह । यल्लेश्य उत्पद्यते तल्लेश्य उद्वर्तते न शेषास्तु (७1८1ए।१०।११। सुगमा पव) भ०१७०।
लेश्यान्तरगत इति भगवानाह " हंता गोयमे" त्यादि हंते[२१] नैरयिकादयो नैरयिकादिष्पपद्यन्ते ॥
त्यनुमतौ अनुमतमेतत्मम। गौतम! कएहलेसेसुनेरश्पसु इ. नेरझ्याणं भंते नेरइएसु नववज्जइ अनेरइए नेरइएसुनव
त्यादि । अथ कथं कृष्णलेश्यः सन् कृष्णलेश्येषु नैरयिकेषत्पवजइ ? गोयमा ! नेरइए नेरइएस उववज नो अनेरइए | द्यते न लेश्यान्तरोपेतः उच्यते इह तिर्यक्पश्चेन्द्रियो मनुनेरइएमु नववज्जा एवं जाच वेमाणियाणं ।।
प्योऽबद्धायुष्कतया नरकेषूत्पत्सुकामो यथाक्रमं तिर्यगायुषि अस्य चायमन्निसम्बन्धो द्वितीयोद्देशके नारकादीनां वेश्यापरि
मनुष्यायुषि च साकल्येनाकीणेऽन्तर्मुहुर्तशेष यल्लेश्येषु नरकेसंख्यानमरूपबहुत्वमहर्किकत्वं चोक्तमिह तु तेषामेव नारकादि
घूत्पत्स्यते तद्गतलेश्या परिणमति ततस्तेनैवाप्रतिपतितेन परिजीवानां तास्ताः लेश्याः किमुपपातकेत्रोपपन्नानामेव भवन्ति उत
णामेन नरकायुः प्रतिसंवेदयते तत उच्यते कृष्णलेल्यः कृष्णविग्रहेऽपीत्यस्यार्थस्य प्रतिपादनार्थ प्राक् तावन्नयान्तरमाश्रित्य
लेश्येषु नरथिकेषूत्पद्यते न लेश्यान्तरयुक्तः। अथ कथं कृष्णमारकादिव्यपदेशं पृच्छति “नेरझ्याणं नंते ! नेरएसु उववजह
लेश्य एवोद्वर्तते ? उच्यते देवनैरयिकाणां हि लेश्यापरिणाम अनेरइए नेरश्पसु वधज्ज" इति । इदं च प्रश्नसूत्रं सुगम
श्राभवक्षयाद्भवति एतच्च प्रागेव प्रपञ्चत उपपादितमेवं नीभगवानाह गौतम ! नैरयिको नैरयिकेषूत्पद्यते नो नैरयिकोऽनै
ललेश्याविषयं कापोतलेश्याविषयं च सूत्रं वक्तव्यमेवमसुरकुरयिकेषु कथमिति चेदुच्यते-इह यस्मानारकादिनवोपग्राहक
मारादीनामपि स्तनितकुमारावसानानां वक्तव्यं नवरं तेजोलेमायुरेव न शेष तथा हि नारकायुष्युदयमागते नारकभवो
श्यासूत्रं तत्राभ्यधिकमभिधेयं तेजोलेश्याया अपि तेषां भावात्। भवति मनुष्यायुषि मानुषनव इत्यादि ततो नारकाचायुर्वेदन
अधुना पृथिवीकायिकेषु कृष्णलेश्याविषयं सूत्रमाह ॥ प्रथमसमय एव नारकादिव्यपदेशं लभते पतञ्च ऋजुसूत्रनयद- से नूणं भंते ! कएलेसे पुढव काइए कण्हलेसमु पुढशन तथा च नयविद्भिः ऋजुसूत्रनयनिरूपणं कुर्वद्भिरिदमुक्तम्। वीकाइएसु उववज्जइ कण्हलेसे उववट्ट जलेसे उववज्जइ "पसालं न दहत्यग्नि-भिद्यते न घटः क्वचित् । नास्तित्वे निष्क- तोसे उववट्ट ? हंता गोयमा ! करहलेसे पुढविकाइए मोस्तीह, न च शून्यं प्रविश्यते ॥ नारकव्यतिरिक्तश्च, नरकेनोपपद्यते । नारकाधारकश्चास्य, न कश्चिद्विप्रमुच्यते ॥ १ ॥"
कए हलेसेसु पुढविकाइएसु उववजइ, सिय कराहलेसे नश्त्यादि [एवं जाव वेमाणिए इति] एवं नैरयिकोक्तप्रकारेण
ववट्ट सिय नीललेसे उबबट्टई सिय काउलेसे वववाद तावद्वक्तव्यं यावद्वैमानिको बमानिकविषयं सूत्रं तश्च सुगमत्वातू सिय जब्बेसे उववज्जइ सिय तल्लेसेसु उववट्टइ । एवं नीस्वयं भावनीयम् ॥
ललेसाकाउलेसामु वि । से नूर्ण भंते ! तेउलेसे पुढविकाअधुना उर्तनविषयं नैरयिकेषु सूत्रमाह ॥
इए तेउलेस्सेसु पुढविकाइएसु उववज्जइ पुच्छा हंता गोयमा! नेरइयाणं भंते नेरइए हितोउववट्ट अनेरइए नेरइएहितो तेउलेस्से पुढविकाइए तेउलेसेसु पुढविकाइएसु नववजय, नववट्टइ ? गोयमा ! नेरइए नेरइएहिंतो उववट्ट न अने- सिय कराहस्से उबवट्टइ सिय नीललेसे उबबट्टई सिय रइएनेरइएहितो उबवट्टइ एवं जाव वेमाणिए नवरं जोइ- | काउलेसे उववट्ट तेनलेसे नववज्जइ णो चेवेणं तेउलेसे सियवेमाणिएसु च यति अभिलावो कायव्वो॥
नववट्टः । एवं आउकाइयवस्सइकाइयादि । तेउवाऊ एतदपि ऋजुसूत्रनयदर्शनेन वेदितव्यं तथा हि परभ- एवं चेव नवरं एएसं तेउलेस्सा नत्थि । वितिचनरिंवायुष्युदयमागते तत उद्वर्तते यद्भवायुश्च उदयमागतं तेन
दिया एवं चेव तिसुवि लेसासु । पंचिंदियतिरिक्खजोणिया भवेन व्यपदेशो यथा नारकायुष्युदयमागते नरकभवे न नारक इति ततो नैयिकेन्यो नैरयिक एवोद्वर्तते तेन नैरयिक इति
मणूसा जहा पुढविकाइया आदिबियासु तिमु लेसासु एवं चतुर्विंशतिदएडकक्रमेण तावत्सूत्रं वक्तव्यं यावद्वैमानिक
भणिया तहा छसु वि लेसासु भाणियव्या नवरं छप्पिविषये च " चयह" इत्यादि अभिलापः कर्तव्यस्तभ्य उद्ध
लेस्सा उच्चारेयव्वाो । वाणमंतरा जहा असुरकुमारा से तनस्य च्यवनमिति प्रसिद्धः । तथा चाह "एवं जाव वेमा- | नूणंभंते! तेउलेस्से जोइसिए तेउलेसेसु जोसिएसु उबवज्ज
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org