________________
(९८६) अभिधानराजेन्द्रः ।
उबवाय
स्तथैव योऽप्रथमश्च समयः कृतयुग्मर स्वानुभूतेर्येषामेकेन्द्रियाणां तं प्रथमाप्रथमसमयकृतयुग्मकृतयुग्मै केन्द्रिया इह च एकेन्द्रियत्वत्पादप्रथम समय वर्तित्वे तेषां यद्विवक्तिसानुतेरप्रथम. समयवर्तित्वं तत्प्राग्नयसम्बन्धिनीं तामाश्रित्येत्य व सेयमेवमुत्तरत्रापीति । प्र० ३५ ० ७ ० प्रथमचरमः ।
पढमचारिमसमयकरु जुम्म २ एगिंदियाएं जंते ! कत्रो उववज्र्ज्जति जहा चरिमुद्देसो तहेव शिरवसेसं सेवं भंते ! जंते ! ति ॥
श्रष्टमे तु ( पढमचरिमसमयकरजुम्म २ एगिंदियत्ति ) प्रथमाते विवक्तिसात्ताः प्रथमसमयवर्तित्वाश्चरमसजयाश्च मरणसमयवर्तिनः परिशाटस्था इति ॥ प्रथमचरमसमयास्ते च ते कृतयुग्मकृतयुग्मकेन्द्रियाश्चेति विग्रहः भ० ३५ श० ८० ।
प्रथमाचरमः
पदमचरिमसमयकडजुम्म २ एगिंदियाणं भंते ! कओ उववज्जति जहा पढमुद्देसओ तत्र णिरवसेसं सेवं जंते ! जंते ! ते जाव विहर
नवमे तु (पदम चरिमसमयकडजुम्म २ एगिदियत्ति ) प्रथमास्तथैव यचरमसमयास्त्वे के न्द्रियोत्पादापेकया प्रथमसमयवर्तिन रह विवक्षिताश्वरमत्वनिषेधस्य तेषु विद्यमानत्वादन्यथा हि द्वितीयोदेशकोकानामवगाहनादीनां यदिह समत्वमुक्तं तन्न स्यात्ततः कर्मधारयः शेषं तु तथैव न० ३५ ० उ० ।
चरभचरमः ।
चरिम २ समयकडजुम्म २ एगिंदिया जंते! कओ उववज्जति जहा चउत्थो उद्देश्रो तहेव सेवं भंते ! भंते ! त्ति ।। दशमे तु (रिम २ समयकरुजुम्म २ एगिंदियत्ति ) चरमाश्च तं विवक्ति संख्यानुभूतेश्च रमसमयवर्तित्वाच्च रम समयाश्च प्रा गुक्तस्वरूपा इति चरमसमयाः शेषं तु प्राग्वत् ।। ३५ ।। १० ।।
चरमाचरमः ।
चरिमचारिमसमयक रुजुम्म २ एगिंदियाणं जंते ! कओ नववज्जंति जहा पढमुद्देसो तहेब णिरवसेसं सेवं जंते ! जंते ! त्ति जाव विहर ||
एकादशे तु ( चरिमचरिमसमयकडजुम्म २ पगिंदियत्ति ) चरमास्तथैव श्रचरमसमयाश्च प्रागुक्तयुक्तेरेकेन्द्रियोत्पादापेया प्रथमसमयवर्तिनों ये ते चरमाचरमसमयास्ते च ते कृतयुग्मकृतयुग्मैकेन्द्रियाश्चेति विग्रहः ॥ ज० ३५ श०११ उ० ।
एवं एएवं कमेणं एकारस उद्देगा पढमो तिम्रो पंचमय सरिमगमया सेसा ऋद्ध सरिसा णवरं चउत्थे - हमे इसमे देवा ए उववज्जंति । तेजलेस्मा एत्थि । पढमं एगिंदियमहाजुम्मसयं सम्मत्तं ॥ च० ३५ श० १२३० । उक्त देशकानां स्वरूप निर्धारणायाह लेश्याविशेषणेन ॥ कल्लेस्सकम जुम्म २ एमिंदियाणं भंते ! को उववज्जति ? गोयमा ! उनवाओ तहेव एवं जहा ओहियनद्देमए वरं इमं पातं तेां जंते ! जीवा कएहस्सा ? हंता कएहस्सा तेणं भंते ! कएइलेस्सा करुजुम्मा २एगिंदिया विकाल केव चिरं होड़ ? गोयमा ! जहोणं एकं समयं उकोसे अंतोदुत्तं । एवं वितीए वि जान प्रांत| एवं सोन विजुम्मा भाणियन्त्रा सेवं जंते! जंते ! ति
Jain Education International
For Private
उववाय
पहले स्सकडम्म २ एगिंदियाएं जंते ! क नववज्जति जहां पढमुद्देसए एवरं तेणं जंते ! कएहलेस्मा ? हंता कएहस्सा सेसं तदेव सेवं भंते ! जंते ! ति । एवं जहा ओसिए एक्कारस उद्देसगा जणिया तहा कहस्सा एकारस उद्देसगा जाणियन्त्रा, पढमो तति पंचमो य सरिसगमगा सेसा ग्रह वि सरिसगमगा एवरं चत्छदसमेसु जववाओ त्थि देवस्स सेवं जंते ! जंत! ति ॥ पणतीसइमे सए वितिय एगिंदियमहाजुम्मसयं २ एवं पीलबेस्सेहिं वि सयं कण्हलेस्ससयसरिसं एकारस उद्देगा तहेव सेवं जंते ! जंते ! ति ॥ ततियं एगिदियमहाजुम्पस सम्मत्तं ॥ ३ एवं काउलेस्सेहिं विसयं are सससरिसं सेवं भंते ! अंत ! ति ||३५|| चनत्य एदियमहा जुम्मस || || जवसिद्धिकरजुम्म २ ए गिंदियाएणं भंते! को उववज्जंति जहा ओहियसयं वरं एक्कारस वि उद्देसएस अह भंते! सव्वपाणा जाव सव्वसत्ता नवसिद्धियकडजुम्म २ एगिंदियत्ताए उववमपुव्वा ? गोयमा ! यो इट्ठे समझे सेसं तहेव सेवं भंते ! भंते ! त्ति ।। पंचमं एगिंदियसयं महाजुम्मं सम्मत्तं ॥ ५ ॥ कण्हलेस्सभवसिद्धिर्यकडजुम्म २ एगिंदियाणं भंते ! को उववज्जंति, एवं करहलेस्सभवसिद्धियएगिंदिएहिं वि सयं वितियं सयं कण्हलेस्ससरिसं भारिणयव्वं सेवं भंते !
! ति ॥ a एगिंदियमहाजुम्पसयं ॥ ६ ॥ पीललेस्से नवनिद्धिएगिदिएहिं वि सयं सेवं भंते! भंते! ति सत्तमं एगिंदियमहाजुम्मसयं ||७|| काउलेस्से नवसिद्धि
गिदिएहिं वि तव एक्कारस उद्देसगसंजुत्तं सयं एवं एयाणि चत्तारि भवसिद्धियसयाणि चउसु वि सएम सव्वपारणा जाव उववष्मपुव्वा णो इरणट्ठे समठ्ठे सेवं भंते ! भंते ! ति मं एगिंदियस महाजुम्मं ||८|| भवसिद्धिएहिं चत्तारि सयाई जरियाई एवं अनवसिद्धिएहिं वि चत्तारि सालि लेस्सासंजुत्ता रिण भाणियव्वाणि सव्त्रपाणा तहेव रणो इट्ठे समट्ठे एवं एयाणि वारस एगिंदि
महाजुम्मसयाई भवंति सेवं भंते ! भंते ! ति ॥ पंचतीसमं सयं सम्मतं ॥ ३५ ॥
[ पढमो तहओ पंचमोयसरिसगमत्ति ) कथं यतः प्रथमापेक्षया द्वितीये यानि नानात्वान्यवगाहनादीनि दश भवन्ति न तान्येतेष्विति ( सेसा अहसरिसगमगत्ति ) द्वितीयचतुर्थपष्टादयः परस्परेण सदृशगमाः पूर्वोक्तेभ्यो विलक्षणगमा द्वितीयसमानगमा इत्यर्थः विशेषं त्वाह-नवरं चउत्थेत्यादि ॥ कृष्णलेश्याशते ( जहमें एकं समयंति) जघन्यत एकसमयानन्तरं संख्यान्तरं भवतीत्यत एकं समयं कृष्णलेश्यकृतयुग्म २ एकेन्द्रिया भवन्तीति ( एवं विई वि त्ति) कृष्णलेश्यावतां स्थितिः कृष्णलेश्यकालवदवसेयेत्यर्थः ॥ भ० ३५८० ।
Personal Use Only
www.jainelibrary.org