________________
(९८५) नववाय अभिधानराजेन्डः।
नववाय ज्जति ।। ८॥दावरजुम्मकमजुम्मेसु अट्ठ वा संखज्जा वा
थमसमयोत्पन्नानां न सम्भवन्तीति कृत्वा तत्रावगाहनाद्योहेअसंखज्जा वा अणंता वा उववति ।।दावरजुम्मतेओ
शकवादरवनस्पत्यपेक्वया महत। उक्ताऽनृत् वह तु प्रथमसम
योत्पन्नत्वेन साकल्येति नानात्वमेवमन्यान्यपि स्वधियोह्यानीगसु एक्कारस वा संखज्जा वा असंखेज्जा वा अणंता वा |
तिज० ३५ श०२०॥ उववज्जति । १० । दावरजुम्मदावरजुम्मसु दस वा संखे
अप्रथमसमयकृतः ज्जा वा असंखज्जा वा अणंता वा नववति ॥११॥ अपढमसमयकमजुम्म २ एगिदियाणं ते! को उववदावरजुम्मकलिओगेसु णव वा संखेज्जा या असंखज्जा
ज्जति एसो जहा पढममुद्देमो सोनसहि वि जुम्मेसु तहेव वा अणंता वा उववति ॥१॥ कमिओगकमजुम्मसु णेयव्यो जाव कमिओगकलिओगत्ताए जाव अणतखुत्तोचत्तारि वा संखेज्जा वा असंखज्जा वा अणंता वा जयव- सेवं भंते ! नंते ! त्ति ज्जति १३ । कलिागतेप्रोगेसु सत्त वा संखज्जा वा अ- तृतीयोऽशके तु ( अपढमसमयकमजुम्म २ एगिदियत्ति) संखेज्जा वा अणंता वा उववज्जंति ।१४ा कलिओगदाव- शहाप्रथमः समयो येषामेकेन्धियत्वेनोत्पन्नानां द्यादयः समया रजुम्मेसु वा संखेज्जा असंखज्जा वा अणंता वा उवव
विग्रहश्च पूर्ववत्, एते च यथासामान्येनैकेन्द्रियास्तथा भवन्तीत्य ज्जति । १५ । कलियोगकझिओगएगिदियाणं ते ! क
त एवोक्तम् “एसोजहा पढम उद्देसो इत्यादीति'भ.३५ श०३उ.
चरमसमयकृतः॥ ओ उववज्जति उपवाओ तहेव परिमाणं पंच वा संखज्जा
चरिमसमयकडजुम्म २ एगिदियाणं जंते ! को उववज्जवा असंखेज्जा अणंता वा नववज्जति सेसं तहेव जाव अ
ति एवं जहेब पढमसमय नद्देसनो एवरं देवा न उववज्जति तखत्तो सेव भंते ! नंते ! ति ॥
तेउलेस्सा ण पुच्छंति सेसं तहेव सेवं ते ! तेति ॥ (जहा उप्पलुद्देसएत्तिः) उत्पलोद्देशक एकादशशते प्रथम
चतुर्थं तु (चरिमसमयकडजुम्म २ एगिदियत्ति)इह चरमइह च यत्र क्वचित्पदे उत्पलोद्देशकातिदेशः क्रियते तत्तत
समयशब्देनेकैन्द्रियाणां मरणसमयो विवक्तितः स च परभवाएवावधार्यम् (संवेहो न भन्नइत्ति) उत्पलोद्देशके उत्पलजी
युषः प्रथमसमय एव तत्र च वर्तमानाश्चरमसमयाः संख्येवस्योत्पादा विवक्षितस्तत्र च पृथिवीकायिकादिकायां नरापेक्षया संबेधः सम्भवति इह त्वेकेन्द्रियाणां कृतयुग्म २ विशेष
याश्च कृतयुग्मकृतयुग्मा ये एकेन्द्रियास्ते तथा ॥ ( एवं जहा णानामुत्पादोऽधिकृतस्ते च वस्तुतोऽनन्ता एवोत्पद्यन्ते तेषां
पढमसमय उद्देसमोत्ति ) यथा प्रथमसमयैकेन्छियोद्देशस्तथा चोत्तरसम्भवास्संबन्धो न सम्भवति। यश्च षोडशादीनामेके
चरमसमयैकेन्द्रियोद्देशकोऽपि वाच्यस्तत्र हि औधिकोहेन्द्रियेषूत्पादोऽभिहितोऽसी त्रसकायिकेन्यो ये तेषत्पद्यन्ते शकापेकया दश नानात्वान्युक्तानीहापि तानि तथैव समानतदपेक्ष पवन पुनः पारमार्थिकोऽनन्तानां प्रतिसमयं तेषपपा- स्वरूपत्वात्तत्प्रथमसमयचरमसमयानां यः पुनरिह विशेषस्तं ददादिति ॥ भ०३५ श०१ उ० ( उत्पलोद्देशकः वणस्सइ शब्दे)
शयितुमाह "नवरं देवा न उववअंतीत्यादि" देवोत्पादेमैवैकप्रथमसमयकृतः॥
न्द्रियेषु तेजोश्या भवति, न चेह देवोत्पादः सम्भवतीति, पढमसमयकडजुम्म २ एगिदियाणं भंते ! को उवव- तेजोझेश्या एकेन्द्रिया न पृच्च्यन्ते इति ॥ भ० ३५ श०४ न०। ज्जति ? गोयमा ! तहेव एवं जहेव पढमो उद्देसनो तहेव
अचरमसमयकृतः सोलसखुत्तो वितिओ वि भाणियव्वो तहेव सव्वं णवरं
अचरिमसमयकडजुम्म २ एगिदियाणं ते ! को इमाणि दसणाणताण ओगाहणा जहमेणं अंगुलस्स
उववज्जति जहा अपढमसमयउद्देशो तहेव गिरवसेसो
भाणियव्वो सेवं भंते ! भंते :त्ति ॥ असंखेज्जइभागं नकोसेण वि अंगुलस्स असंखेज्जइनागं
पञ्चमे तु (अचरिमसमयकमजुम्म २ एगिदियत्ति) न विद्यते आनयकम्मस्स णो बंधगा अबंधगा आउयस्स यो उदी- चरमसमय उनलकणो येषां ते अचरमसमयास्ते च ते कृतयुरगा प्रदीरगाणो उस्सागाणो हिस्सासगाणो उस्सास ग्मकृतयुग्मैकेन्द्रियाश्चेति समासःज०३५श०॥५०॥ णिस्सासगा । सत्तविहबंधगा वा णो अट्ठविहबंधगा वा।
प्रथमप्रथमसमयः। तेणं भंते ! पढमसमयकडजुम्म २ एगिदिया तिकालो केव पढमपढमसमयकमजम्मश्एगिदियाणं भंते ! को उववज्जचिरं होइ ? गोयमा ! एक समयं एवं वितीए वि समुग्धा- ति जहा पढमसमयउद्देसओ तहेव गिरवसेसं सेवं भंते ! या आदिबा दोणि । समोहयाण पुच्छिज्जति उवट्टणा
भंत ! ति जाब विहर॥ ण पुच्छिज्जइ सेसं तहेव सव्वं हिरवसेस सोलससु विग
षष्ठे तु (पढमपढमसमयकमजुम्म २ एगिदियत्ति ) एकेन्छि
योत्पादस्य प्रथमसमययोगाद्ये प्रथमाः प्रथमश्च समयः कृतयुमएसु जाव अणंतखुत्तो । सेवं भंते ! भंते ! ति॥
ग्मकृतयुग्मत्वाननतेर्येषामेकेन्द्रियाणं ते प्रथम २ समयकृतयुग्मअथ द्वितीयस्तत्र ( पढमसमयकमजुम्म २ एगिदियत्ति) कृतयुग्मैकेन्द्रियाः।०३५ श०६१०। प्रथमाप्रथमः। एकेन्ष्यित्वेनोत्पत्तौ प्रथमः समयो येषां ते तथा ते च कृतयु
पढमअपढमसमयकमजुम्म २ एगिदियाणं भंते ! को ग्मकृतयुम्माश्चेति प्रथमसमयकृतयुग्मकृतयुग्माः तेच ते एकेन्डियाश्चेति समासोतस्ते (सोझसखुत्तात्ति ) षोमशक
नववज्जति जहा पढमसमयनसिनो तहेव जाणियव्यो सर्व त्वः पूर्वोक्तान् पोमशराशिभेदानाश्रित्येत्यर्थः (नाणत्ताइंति) |
जते ! भंतेति ॥ पूर्वोक्तस्य विन्नकणत्वस्थानानि, ये पूर्वोक्ता भावास्ते केचित्प्र- सप्तमेतु पढम अपढमसमयकमजुम्मरपगिदियत्ति) प्रथम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org