SearchBrowseAboutContactDonate
Page Preview
Page 808
Loading...
Download File
Download File
Page Text
________________ अप्पाबहुय (ग) अनिधानराजेन्डः। अप्पाबद्दय (ग) । समुदायगतं चतुर्थमेवम् सास्वादनास्तु कदाचित्सर्वथैव न भवन्ति, यदा भवन्ति तदा एएसिणं भंते ! पढमसमयणेरझ्याणं अपढमममयणेर जघन्येनैको द्वौ वा, उत्कर्षतस्तु देशविरतेभ्योऽप्यसंख्येयगुणाः, याणं पढमसमयतिरिक्खजोणियाणं अपढमसमयतिरिक्ख तेच्यो मिश्रा असंख्येयगुणाः, सास्वादनासाया उत्कर्षतोऽ पिपमावलिकामात्रतया स्तोकत्वात् । मिश्राकायाः पुनरन्तजोणियाणं पढमसमयमणूसाणं अपढमसमयमणुसाणं पढमस मुहर्तप्रमाणतया प्रभूतत्वात् । तेभ्योऽप्यसंख्येयगुणाः अविरत. मयदेवाणं अपदमसमयदेवाणं पढमसमयसिघाणं अपढम- सम्यग्दृष्टयः, तेषां गतिचतुष्टयेऽपि प्रभूततया सर्वकालसंसमयसिद्धाणं कयरे कयरेहिंतो अप्पा वा बहुया वा तुझा वा भवात् । तेभ्योऽप्ययोगिकेवलिनो भवस्थाभवस्थभेदनिन्ना विसेसाहिया वा। गोयमा! सम्बत्थोवा पढमसमयसिया, अनन्तगुणाः, सिद्धानामनन्तत्वात् । तेभ्योऽप्यनन्तगुणा मि ध्यारष्टयः, साधारणवनस्पतीनां सिकेभ्योऽप्यनन्तगुणत्वात् । पढमसमयमणूसा असंखेजगुणा,अपढमसमयमणूसा असं तेषां च मिथ्यादृष्टित्वादिति । तदेवमन्निहितं गुणस्थानवर्तिनां खिज्जगुणा, पढमसमयणेरश्या असंविज्जगुणा, पढमसमय जीवानामपबहुत्यम् । कर्म०४ कर्म०। पं० सं०। देवा असंखिज्मगुणा, पढमसमयतिरिक्वजोणिया असं- (१३) [चरमद्वारम] वरमाचरमाणामल्पबहुत्वम्वेज्जगुणा, अपढमसमयणेरइया अमंस्विज्जगुणा, अपट- एएसि एंजते ! जीवाणं चरिमाणं अचरिमाण य कयरे मसमयदेवा असंखिज्जगुणा, अपढमसमयसिमा अणंत- कयरेहितो अप्पा वा बहुया वा ?।गोयमा ! सम्बत्योवा गुणा, अपढमसमयतिरिक्वजोणिया अपंतगुणा ।। जीवा अचरिमा, चरिमा अपंतगुणा । सर्षस्तोकाः प्रथमसमयसिद्धाः, तेयः प्रथमसमयमनुष्या इह येषां चरिमो भवःसंभवी योग्यतयाऽपितेचरमा उच्यन्ते। ते असंस्वेयगुणाः, तेभ्योऽप्रथमसमयमनुष्या संख्येयगुणाः, चार्थाद भव्याः,श्तरेऽचरमा अभव्याःसिद्धाश्च, सन्नयेषामपि च. तेज्यः प्रथमसमयनरयिका असंख्येयगुणा, तेत्यः प्रथमसम रमाचरमजावात्। तत्र सर्वस्ताका अचरमाः,अभव्यानां सिकानां यदेवा असंख्येयगुणाः, तेन्यः प्रथमसमयतिर्यञ्चोऽसंस्येयगु- च समुदितानामप्यजघन्योत्कृष्टयुक्तानन्तकपरिमाणत्वात् । तेणाः, तेज्योऽप्रथमसमयनैरयिका अनन्तगुणाः, तेभ्योऽप्रथम भ्योऽनन्तगुणाश्वरमाः, अजघन्योत्कृयानन्तानन्तकपरिमाणसमयदेवा असंख्येयगुणाः, तेभ्योऽप्रथमसमयसिद्धा अनन्त त्वात् । गतं चरमद्वारम् । प्रशा०३ पद । (रत्नप्रभादीनां चरगुणाः, तेभ्योऽप्रथमसमयतिर्यश्चोऽनन्तगुणाः। भावना सर्व माचरमगतमल्पबहुत्वं, सहातप्रदेशस्य सात प्रदेशावगाढस्य त्रापि प्राग्बत् । नवरं सूत्रे संकेप इति । जी०१० प्रति। परिमएमलादेश्वरमादिविषयमस्पबहुत्वं च 'चरम 'शब्दे पर दर्शयिष्यते) संप्रति गुणस्थानकेन्यवे वर्तमानानां जन्तूनामस्पबहुत्वमाह- (१४) [जीवद्वारम्] जीवपुलसमयद्रव्यप्रदेशपर्यायाणा(पण दो खीण दुजोगी,ऽणुदीरग अजोगियोव उवसंता। मल्पबहुत्वम्संखगुण खीण मुहुमा, नियट्टिअपुग्न समा अहिया ६श एएस णं ते! जीवाणं पोग्गलाणं अकासमयाणं सव्वदचाणं सन्चपएसाणं सव्वपज्जवाण य कयरे कयरे(थोष उवसंत सि) स्तोका उपशान्तमोहगुणस्थानवर्तिनो जीवाः, यतस्ते प्रतिपद्यमाना उत्कर्षतोऽपि चतुष्पञ्चाशत्प्रमा हिंतो अप्पा वा०४१। गोयमा! सव्वत्थोवा जीवा पोग्गमाणा एष प्राप्यन्त इति । तेज्यः सकाशात कोणमोहाः संख्ये- ला अणंतगुणा, अकासमया अणंतगुणा, सम्बदन्या वियगुणाः, यतस्ते प्रतिपद्यमानका एकस्मिन् समयेऽष्टोत्तरश- सेसाहिया,सब्बपदेसा अणंतगुणा,सब्बपज्जवा अपंतगुणा। तप्रमाणा अपि लज्यन्ते । पतचोत्कृष्टपदापेक्कयोक्तम् । अन्यथा प्रज्ञा ३ पद। कदाचिद्विपर्ययोऽपि इष्टव्यः । स्तोकाःक्कीणमोहा, बहवस्तु तेज्य सपशान्तमोहाः, तथा तेज्याकीणमोडेभ्यः सकाशात तदेवमर्थतःसूक्ष्मसंपराया निवृत्तिबादरापूर्वकरणा विशेषाधिकाः,स्वस्था- 'जीवा १पोग्गल २ समया ३,दम्वटपएसाय ५पज्जबा६चेव । में पुनरेते चिन्त्यमानास्त्रयोऽपि समास्तुस्या ति ॥६॥ थोबाडणंताऽणता, विसेसभहिया उधेऽणंता'॥१॥ शह भावना-यतो जीवाः प्रत्येकमनन्तानन्तैः पदकाः प्रायो जोगि अपमत्त इयरे, संखगुणा देससासणा मीसा ।। भवन्ति, पुफलास्तु जीवैः संघका असंबद्धाश्च भवन्तीत्यत: अविरय भजोगि मिच्छा, असंख चनरो दुवेऽणता।६।। स्तोकाः पुजवेभ्यो जीवाः। तेभ्यः सूक्ष्मादिन्यः सयोगिकेवलिनः संख्यातगुणाः, तेषां यदाहकोटिपृथक्त्वेन लज्यमानत्वात् । तेभ्योऽप्रमत्ताः संख्येयगुणाः, "ज पोग्गझावबका, जीवा पारण होति तो थोषा। कोटिसहस्रपृथक्तेन प्राप्वमाणत्वात् । तेभ्य (श्यर ति)अ- जीवेहि विरहियाऽविर-हिया व पुण पोम्गला संति"॥१॥ प्रमत्तप्रतियोगिनः प्रमत्ताः संख्येयगुणाः, प्रमादजावो हि बह- जीवेभ्योऽनन्तगुणाः पुमला कथम,यसैजसादिशरीरं येन जीनां बहुकामं च लज्यते, विपर्ययेण स्वप्रमाद इति न यथोक्त- घेन परिगृहीतं तत्ततो जीवात्पुशलपरिणाममाश्रित्य अनन्तगुणं संख्याव्याघातः। (देसेत्यादि) देशविरतसास्वादनमिश्राविरत- भवति, तथा-तैजसशरीरात्प्रदेशतोऽनन्तगुणं कार्मणम् , एवं च लक्कणाश्चत्वारो यधोत्तरमसंख्ययगुणाः, अयोगिमिथ्याष्टि- | ते जीवप्रतिबद्धेऽनन्तगुणे जीवविमुक्ते च ते ताभ्यामनन्तगुणे मक्षणौ च ही यथोत्तरमनन्तगुणो, तत्र प्रमत्तेभ्यो देशविरता प्रवतः, शेषशरीरचिन्ता त्विहन कृता, यस्मात्तानि मुक्ताम्यपि असंख्येयगुणाः, तिरश्चामप्यसंख्यातानां देशविरतिनावात् । खे खे स्थाने तयारमन्तजागे वर्तन्ते,तदेवमिह तेजसशरीरपुज Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy