SearchBrowseAboutContactDonate
Page Preview
Page 799
Loading...
Download File
Download File
Page Text
________________ sage (ग) गुणाः पर्याप्ता ततः सूक्ष्मायया विशेषाधिक यगुणत्वबाधनायोगात् ३२ । तेभ्यः सामान्यतः सूक्ष्माः विशेषाधिकार पर्याप्तम पृथिवी काकादीनामपि तत्र प्र पात् ३३ । तनः सामान्यतः सुक्ष्माः पर्याप्तापर्याप्तविशेषणर दिता विशेषाधिकाः, अपर्याप्तानामपि तत्र प्रक्षेपात् ३४ । गतं सूक्ष्मबादरसमुदायगतं पञ्चमपल्पबहुत्वं ततौ समर्थितानि पञ्चदशाऽपि सूत्राणि । इति गतं कायद्वारम् । प्रशा० ३ पद । मोम्मनो बादरयादराणामपव जी०३ प्रति० । (आरम्भिकादिक्रियाणामत्वं किरिया देते (११)[र] कस्मिक्षेत्रे जीवाः स्तोकाः कस्मिन् या बहवः ?, इति चिन्तयन्ते (६३०) अनिधानराजेन्द्रः | 6 खित्तावारणं सव्वत्योचा जीवा उठ्ठलोयतिरियलोए होतोय तिरियलो विसाड़िया, तिरियो प्रसंखिगुणा के प्रसंखेज्जगुणा उझोए असंखेनगुखा, अडोस विमादिया । , . Jain Education International पानोऽनुमारः देवानुपातस्तेन विनियमानाजीवा सर्वस्तोका लोकनियंमूलोके, इढ उर्द्धलोकस्य यदधस्तनमाकाशप्रदेशप्रतरं यच्च सर्वतिर्यग्लोकस्य सर्वोपरितनमाकाप्रदेशतरमेव उर्ध्व लोकप्रतरः, तथा प्रवचने प्रसिः । इयमंत्र भावना-इह सामस्त्येन चतुर्दशरज्ज्वात्मको लोकः । स त्रिधा भिद्यते तथा ऊर्चोक तिलोक कश्च । रुत्रका चैतेषां विभागः तथाहि रुचकस्याधस्तानवयोजननानि परियोजना - लोकस्यास्तादधोलोक उपरलोक देशोनसमर ज्जुप्रमाण ऊर्ध्वलोकः समधिक सप्तरज्जुप्रमाणोऽधोलोको, मध्ये रायोजन तोषस्ति तत्र का भूतभागाश्रययोजनातास्योपि कन्धप्रादेशिकमा सितस्य खोपरि देशिकमारते कोके इति व्यवह्नियेते । तथाऽनादिप्रवचनपरिभाषाप्रसिकः। तत्र वर्तमाना जीवाः सर्वस्तोकाः । कथम् ?, इति चेत् । उच्यते इद ये ऊर्ध्वलोकान्तिर्यग्जो के तिर्यग्लोका लोके समुद्यमानाविशन्ति ये च स्था एव केवनतत्तरद्वयाध्यासिनो वर्तन्ते किल विवक्षि प्रतरद्वये वर्तन्ते नान्ये ये पुनरूध्ये लोकादधोलोके समुत्पद्यमा नास्तत्प्रतरद्वयं स्पृशन्ति ते न गएयन्ते तेषां सूत्रान्तरविषयस्वात् । ततः स्तोका एवाधिकृतप्रतरयवर्तिनां जीवाः । ननुध्वं लोकताना सर्वजीवानामसंख्येयभागोऽयमाणोच तिलोके समुद्यमाना विवहितं प्रतर स्पृशन्तीति कथमधिकृतद्वयस्पशन स्तोका है। द नाम यस्तुनस्यापरिज्ञानात् तथाहि यद्यपि नामक गनानां सजीवलोकानामसंग भागोनवरतं प्रियमा-सर्व एव नमुने प्रभू तनराणामधोलोके ऊर्ध्वलोके च समुत्पादात् । ततोऽधिकृतसोनिया के विशे पाधिका पोकोपनि प्रादेशिककाशप्रदे अपाय (ग) शतरं यश्च तिर्यग्लोकस्य सर्वाधस्तन मेकप्रादेशिकमाकाशप्रदेशतरमपम इत्युच्यते तथा प्रवचनप्रसिद्धेः । तत्र ये विग्रहगत्या तंत्रस्थतया वा वर्तन्ते तेविशेषाधिकाः कथमितिल गोनिकाचोली ईलिकामा अधिकृतं प्रतरद्वयं स्पृशन्ति ये च तत्रस्था एव केचन तत्प्रतरद्वयमध्यासीना वर्तन्ते ते विवक्षितप्रतरद्वयवर्तिनः पुनरधोलोकादूर्ध्वलोके समुत्पद्यमानास्तत्प्रतरद्वयं स्पृरान्ति, ते नान्तरात् केवल मूर्ध्वोकाद लोको विशेषाधिक त्यालोकातिलो मुत्पद्यमाना ऊर्ध्वलोकापेत्तया विशेषाधिका अवाप्यन्ते ततो विशेषाधिकाः शतेज्यस्तिर्यग्ग्लोकवर्तिनो ऽसंख्येयगुणाः, उक्त क्षेत्रद्विक सिग्लो स्य स्पर्शनोऽयग्राः ६६ ये कंवले के घो लोके तिर्यग्लोके वा वर्तन्ते, ये च विग्रहगत्या उर्ध्व लोकतिर्यग् 13 3 " लोक स्पृशन्ति ते न गएयन्ते, किन्तु ये विग्रहगत्यावन्नास्त्रीनपि लोकान् स्पृशन्ति ते परिगृह्याः, सूत्रस्य विशेषविषयत्वात् । ते किर्तियोऽप पमिति चेत्, उच्यते- या प्रतिसमयमूलोके अधोलोके निगोदा उद्वर्तन्ते ये तु तिर्यग्लोकवनिंनः सूक्ष्मनिगोदा - र्तन्ते. तेऽर्थादधोलोके ऊर्ध्वलोके या केचितस्मिन्नेव वा तिर्यलोके समुद्यन्ते ततो न ते लोकसंस्पशिंग इति नाधिकृतसूत्रविषयाः तत्रोलोकालोकानां मनिगोहानामुवर्तमानानां मध्ये केविस्थान एप को अधोलोके वा समुत्पद्यन्ते केचित् तिर्यग्लोके, तेभ्योऽसंख्येयगुणा अधोलोकगता ऊर्ध्व लोके, ऊर्ध्व लोकगता अधोलोके समुत्पद्यन्ते । ते च तथेोत्पद्यमानास्त्रीनपि लोकान् स्पृशन्तीत्य संख्येयगुणाः । कथं पुनरेतदवसीयते यदुत एवंप्रमाणा बडवो जीवाः सदा विप्रढगत्यापन्ना लक्ष्यन्ते १, इति चेत्, उच्यते युक्तिवशात् । तथादिप्रागुकमिदमसूपसारे" सम्या जीवानो पज्जता नो अपज्जता, अपज्जता अनंतगुणा, पज्जचा संखेजगुणा " इति । तत पवन मापर्याप्ताः बहवा ये नैतेभ्यः पर्याप्ताः संख्येयगुणा एव नासंख्येयगुणाः ; नाप्यनन्तगुणास्ते चापर्याप्ता बहवोऽन्तरगती वर्तमाना लभ्यन्ते इति तेज्य ऊर्ध्वलोके लोकसंख्येयगुणा, उपपातकेषख्यातिमत्वाद असंख्येयानां च नागानामुइर्तनायाश्च संजयात् । तेभ्यो ऽधोऽधोलोकविशेषाःकलोको लोक क्षेत्रस्य विशेषात् तदेवं सामान्यतो जीवाम के त्रानुपातेनाल्पबहुस्वमुक्तम् । इदानीं चतुर्गतिद एक कक्रमेण तदनिधित्सुः प्रथमतो नैराधिकाणामाद स्वा सदस्योषा नेरश्या तेल के अहोलोगनिरियलोने असंखेज्ज० अहोलोए मसंखेज्जगुणा ॥ क्षेत्रानुपातेन क्षेत्रानुसारेण नैरविकश्चिन्त्यमानाः सर्वस्तोकाः त्रैलोक्ये लोकसंस्पर्शिनः । कथं लोकत्रय संस्पर्शितो नैरथिकाः ?, कथं वा ते सर्वस्तोकाः ? इति चेत्, उच्यते- ये मेरुशिखरे श्रञ्जनदधिमुखपर्वतशिखरादिषु वा बापीषु वर्तमाना मत्स्यादयो नारकेत्थित्सव ईसिकागत्या प्रदेशान् विपिति सेकसम से - For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy