SearchBrowseAboutContactDonate
Page Preview
Page 779
Loading...
Download File
Download File
Page Text
________________ अपूर्णबंधय अभिधानराजेन्दः। अपुरिस व्यभिचारी, प्रवर्ततेसमुन्मी लति । इदमुक्तं भवति-यथा भवबी- अपुणभाव-अपुनर्जाव-त्रि० । अपुनस्तथाजायमाने, "अपुजादिगोचरमतिनिपुणमूहते, तथा कमेणात्मनः कर्मणा वियो गन्नावे सिया" अपुननांव स्यात् कर्म, पुनस्तथाऽबन्धकत्यंन । गो घटत एवमप्यूहत इति । पं० सं०१द्वा। एवं सति यत्सिद्धं तदाह अपुणरागम-अपुनरागम-विलानित्ये,जन्मादिरहिते चादशा एवंलक्षणयुक्तस्य. प्रारम्नादेव चापरैः । अपुणरावत्तय-अपुनरावर्तक-पुं० न००। अविद्यमानपुनयोग नक्तोऽस्य विद्वद्भि-गोपेन्द्रेण यथोदितम् ॥२०॥ भवावतारे, सिकिंगत्यास्येऽथे, पुनर्नवचीजकमाभावात. तत्प्रा. एवंलक्षणयुक्तस्य पूर्वोक्तोहगुणसमन्वितस्य.प्रारम्भादेव प्रा. तानां पुनरजननात् । स०१ मम । औ०। " अपुनरावत्तयं रम्भमेव. वसवावकणमाश्रित्य, अपरैस्तीर्थान्तरीयैोगो व- सिरिंगणामधेयं गणं संपाविउकामेणं" ० १ ० १ ० ॥ क्ष्यमाणनिरुक्तः, उक्तोऽस्यापुनबन्धकस्य, विद्वनिर्विचक्षणैः, | भपुणरावित्ति-अपुनरावृत्ति-पं० । न । न पुनरावृत्तिः संसारे गोपेन्द्रेण योगशास्त्रकृता, यथोदितं यत्प्रकारमिदं वस्तु, तथो ऽवतारो यस्मात् तत्तथा। सियास्यज्थे, ध०२ अधि० । रा०। दितमिति । यो वि०॥ पुनरावृत्यभावे, पं० सू०। पुनरपिशुक्लपक्षेन्दुवत्मायो, वर्द्धमानगुणः स्मृतः। "ऋतुर्व्यतीतः परिवर्तते पुनः, क्षयं प्रयातः पुनरोति चन्छमाः। गतं गतं नैव तु संनिवर्तते, जलं नदीनांच नृणां च जीवितम्"। जवाभिनन्दिदोषाणा-मपुनर्वन्धको व्यये ॥ १॥ पं० सू०५ सू०। अस्यैव पूर्वस्यैवोक्ता, मुख्याऽन्यस्योपचारतः। "दग्धे बीजे यथा-त्यन्तं प्रापुर्भवति माङ्करः अस्यावस्यान्तरं मार्ग-पतिताभिमुखो पुन:॥ ॥ । कर्मबीजे तथा दग्धे, न रोहति भवाङ्करः" ॥१॥ ल.॥ (शुक्लेति) शुक्लपक्केन्दुवदुज्ज्वलपकचन्द्रवत, प्रायो बाहुल्येन, अपुणरुत्त-अपुनरुक्त-त्रि० । न० त० । पुनरुक्तिदोषरहिते, वद्धमानाः प्रतिकलमुतसन्तो, गुणा औदार्यदाकिण्यादयो यस्य भवाभिनन्दिदोषाणां प्रागुक्तानां कृत्वादीनां व्ययेऽपगमे "अपुणरुत्तेहिं महावितहिं संघृणई" |राजामा०म०। सत्यपुनर्बन्धकः स्मृतः॥१॥ (अस्यैवेति) अस्यैवापुनर्बन्धक "अनुवादादरवीप्सा-भृशार्यविनियोगदे त्वस्यानु । स्यै नोक्ता गुर्वादिपूजालकणा पूर्वसेवा,मुख्या कल्याणाशययो ईषत्संज्ञमविस्मय-गणनास्मरणेबपुनरुक्तम्"॥१दर्श०। गेन निरुपचरिता, अन्यस्यापुनबन्धकातिरिक्तस्य सकृद्वन्धका- अपुएण-पुण्य-त्रि० म०प० । अविद्यमानपुण्ये, विपा० १ देः, पुनरुपचारतः सा, तथाविधनववैराम्याभावात् । मार्गपति ९०७ मतावासातोदये वर्तमाने, “सामा णरश्याणं, पतमार्गाभिमुखी पुनरस्यापुनर्बन्धकस्य, अवस्थान्तरं दशाविशे. बसयंती अपुत्राणं । " सूत्र. १९०५ म०१० । मनायें परूपा, मागों हिचेतसोऽवक्रगमनं जुजङ्गमनलिकाऽऽयामनुल्यो पापाचारे,माचा०१०म०१ उ०। विशिष्टगुणस्थानावाप्तिप्रगुणः स्वरसवाही कयोपशमविशेषः; तत्र प्रविष्टो मार्गपतितो मार्गप्रवेशयोग्यभवत्वोपपन्नश्च मार्गा अपूर्ण-त्रि० । पूर्णव्यतिरिक्ते, "अहवं अधमा अपुमा " भिमुख इति। नवमेतावषुनर्बन्धकावस्थायाः परतरावस्थानाजी, भपूर्णाः, अपूर्णमनोरथत्वात् । विपा०१४०७०। भगवदाझावगमयोग्यतया पञ्चसूत्रकवृत्तावनयोरुक्तत्वात् । अपुराणकप्प-अपूर्णकल्प-पुं० । प्रसमाप्तकल्पे, व्य० ४००। अपुनर्बन्धकस्यैवानुष्ठानं युक्तम् अपुरणकप्पिय-अपूर्णकल्पिक-पुं० । गीतार्थे असहाये, योग्यत्वेऽपि व्यवहितो, परे वेतो पृथग् जगुः । न्य० १० उ०। अन्यत्राप्युपचारस्तु, मामीप्ये वहजेदतः॥३॥ अपुत्त-अपुत्र--त्रि० न० ब० । सुतरहिते,"मपुत्रस्य न सन्ति योग्यत्वेषीति ] परे त्वेतौ मार्गपतितमार्गानिमुखौ योग्यत्वे लोकाः। ('लोगवाय' शब्देऽस्य मण्डनं पदयते)। स्वजनबन्धुरपिव्यवहितावपुनर्बन्धकापेक्कया दस्थाविति, पृथगपुनर्बन्ध- | हिते, निममे च । भाचा० २ ०६ म०२ उ०। कादिनी जगुः । अन्यत्रापि सकृदन्धकादावपि, उपचारस्तु प्र- अपुम-अम्-पुं० । नपुंसके, मोघः । पृ० । “अमेत्तिए घसेवायाःसामीप्य पुनर्वन्धकसग्निधानलकण सति, बहुभवतोऽ अपुमं जणिनो परिसंवामि" नि० ० १ उ०। तिनेदाभावात् ॥ ३ ॥ द्वा ०१४ द्वा०। पं.मू। बीजाधानमपि ह्यपुनबन्धकस्य । नचास्यापि पुलपरावर्तः संसारः(०)न अपुरकार-अपुरस्कार-पुं० । पुरस्करणं पुरस्कारः । गुणवाघेवं प्रवर्तमानो नेटसाधक इति भग्नोऽप्येतद्यत्नलिङ्गोऽपुनर्वन्धक नयमिति गौरवाध्यारोपः, न तथाऽपुरस्कारः । अवज्ञास्पदत्वे, इति तं प्रत्युपदेशसाफल्यं नानिवृत्ताधिकागयां प्रकृतायभून "गरदणयाप भपुरकारं जणयह" उत्त०२४०। ति कापिलाः। न वा पुनविपाक इनिच मागताः । अपन- अपुरकारगय-अपुरस्कारगत-त्रि० । भपुरस्कारं गतःप्राप्तोऽबन्धकास्ववंचूना इति जैनाः। तच्छ्ातव्यमेतदादरेण परिभा. पुरस्कारगतः । सर्वत्रावबाऽऽस्पदीनूते, उत्त० २०७० बनायमाल॥ अपुरव-अपूर्व-त्रि० । पूर्वमश्रुते, 'पूर्वस्य पुरवः' ।।२७० ॥ अपुणन्नव-अपुनर्नव-त्रि० । न० २० । पुनर्नवसम्नवरहिते, इति शौरसेन्यां पूर्वशब्दस्य पुरनेत्यादेशः । “अपुरवं नाडमे । यतः पुनर्जन्म न जति, "सिद्धिगाणलयं सामय-मब्बावाहं भपणम्भवं पसन्धं सोम" (ब्रह्मचर्य ), ततः पुनर्नवसम्नवा भपुरवागदं । पके-मपुव्वं पदं । अपुश्चागदं"। प्रा०॥ नावात् । प्रश्न आश्र०६०। अपूरिस-अपुरुप-पुंगान पुरुषः। न०तानपुंसके, स्था०६वान Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy