SearchBrowseAboutContactDonate
Page Preview
Page 759
Loading...
Download File
Download File
Page Text
________________ (५००) भनिधान राजेन्खः । भषेकम्म अस्माच्च कएरुकात्परतो यदन्यदनन्तरं संयमस्यागं जयति तत् पूर्वसंवेदभागाधिपत्यमक सत्कचरमसंयमस्थानगत निवैिभाग जागा पेया कराडकादनन्तरे संगमस्थाने निर्विज्ञागा भागा असंख्येयतमेन नागेनाधिकाः प्राप्यन्ते ततः पराणि पुनरपि कगरूकमात्राणि संयमस्थानानि सरमागानि ततः पुनरेक विसंस्थानं वनमणि समस्यामनिधातमागानि नयन्ति ततः पुनरप्येकममयेवनामाधिकं धनम् एवमनन्तभागाच संस्थान अ संगमस्थानामि तावक्तव्यानि यावतान्यपि कएरुकमात्राणि भवन्ति । ततधरमादसंख्येयभागाधिकसंयम स्थानात्यराि यथोत्तरमनन्तभाग द्धानि ककमाचाणि संयमस्थानानि भवन्ति । ततः परमेकं संख्येयभागाधिकं संयमस्थानम्, ततो मूत्रादारभ्य यावन्ति संयमानानि प्रागनिकान्तानि तावन्ति भूविक्रमानिनाय पुनरये संस्थेयभागाधिक संगमस्थानं वक्तव्यम् । इदं द्वितीयं संख्येयभागाधिकं संयमस्थानम् । ततोऽनेनैव क्रमेण तृतीयं वक्तव्यम् । प्रमूनि चैवं संस्थेयभागाधिकानि स्थानानि तावद् वक्तव्यानि यावत्क सडकमात्राणि भवन्ति । तत उक्तक्रमेण भूयोऽपि संख्येयभागाधिक संयमस्थानप्रसंग संख्येयगुणाधिकमेकं संयमस्थानं वक्तव्यम् । ततः पुनरपि मूलादारभ्य यावन्ति संगमस्थानानि प्रागतिकान्तानि तान्यानि ततः पुनः प्येकं संवेगुणाधिकं संगमस्थानं प मूलादारभ्य यावन्ति नवन्ति संगमस्थानानि तावन्ति तथैव कन्यानि ततः पुनरप्येकं संस्थेयगुणाधिकं संगमस्थानं व कव्यम् । अमून्यप्येवं संख्येयगुणाधिकानि संयमस्थानानि तावद्वक्तव्यानि यावत्कण्डक मात्राणि भवन्ति । तत उक्तक्रमेण पुनव संध्येयापकसंस्थाप्रसंगे असंवे विकं संयमस्थानं व कव्यम् । ततः पुनरपि मूलादारभ्य यायन्ति संयमस्थानानि प्रागनिकान्तानि नायन्ति तेनैव क्र मेरा भूयोऽपि बकस्यानि ततः पुनरप्येकमध्येवाधिक संयमस्थानं वक्तव्यम् । ततो जुयोऽपि मुनादारज्य तावन्ति संस्थान तथैवातिः पुनरगुणा विकसंयमस्थानं वक्तयम् । यावन्ति श्रभूनि चैव संस्थेयगुणा संयमस्थानानि तायन्त्यसंस्थेयगुणाधिकसंयम स्थानानि तावद्वतव्यानि यावत्कएडकमात्राणि भवन्ति । ततः पूपरिया पुनरप्यसंख्येपगुणाधिकसंयम स्थानप्रसंगे नन्तगुणाधिकं संयमस्थानं ततः पुनरपि खादारभ्य यावन्ति संगमस्थानानि प्रागतिक्रान्तानि तावन्ति त श्रच क्रमण भूयापि वक्तव्यानि । ततः पुनरप्येकमनन्तगुणापिकं संयमस्थानं वक्तव्यम् । ततो भूयोऽपि मूत्रादारज्य तायन्ति संगमस्थानानि तथैव वक्तव्यानि । ततः पुनरप्येकमनन्तगुणाधिकं संयमस्थानं वक्तव्यम् । एवमनन्तगुणाविकानि संगमस्थानानि तावद्वक्तव्यानि यावत्क एकमात्राणि जयन्ति | मुकाम संपमस्थानानि मूलदार नवगुणस्थानं तत्र प्राप्यने पद्स्थानकस्य परिसमाप्तत्वात् । इत्थंनुतान्यसंख्येपानि कानि ममुदितास्थान Jain Education International तथा चाऽऽह जाष्यकृत "संपादिकं गाणि विवदि" सुगमय । अस्मिँश्च षट्स्थानके पोढा वृद्धिरुक्ता । तद्यथा-श्रनन्तनागवृद्धिः असंख्यात भागवृद्धिः, संख्यातनागवृद्धि:, संस्थेयगुणवृद्धि; असंख्येयगुणवृद्धिः, अनन्तगुणवृद्धिश्व । तत्र पारशोऽ नन्ततमो जागोऽसंख्येयतमः संख्ये यतमो वा गृह्यते ; वास्तु संख्येयो ऽसंख्येयोऽनन्तो वा गुणकारः स निरूप्यते तत्र द या अनन्तभागवुद्धिता तस्य सर्वजीवसंख्याप्रमाणेन राशिना भागो हियते, हते च जागे लब्धिः सोऽनन्ततमो भागः। तेनाधिकमुत्तरं संयमस्थानम् । किमुक्तं नवति ? - प्रथमस्य संयमस्यानस्य ये निर्विनागा नागास्तेषां सर्वजीवसंख्याप्रमाणेन राशिना मागे सति लगभ तीये संयमस्थाने निर्विनागा अधिकाः प्राप्यन्ते, द्वितीयस्य संयमस्थानस्य ये निर्विभागास्तेषां सर्वजीवसंख्याप्रमाणेन रा शिना भागे हुने सति निर्विभागररधिकास्तृतीये संयमस्थाने निर्विज्ञागा भागाः प्राप्यन्ते । एवं यद् यत् संस्थानमुपभ्यते सत्पात्य संगमस्थानस्य सर्वजवसंख्याप्रमाणेन राशिना भागे हृते सति यद् लभ्यते तावत्प्रमाणेनानन्ततमेन भांगेनाधिकमवगन्तव्यसंवभागाचिकानि पुनरेवम् पास्यपाश्चात्य यमस्थानस्य सत्कानां निर्विभागभागानामसंख्येयलोकाकाशप्रदेशमा राशि जागे हुने सति यद्य सोऽखं यो भागः स्नानागनाधिकानि असंरूपेयभागाधिकानि स्थानानि वेदितव्यानि । संख्येयज्ञागाधिकानि चैवम् पाश्चात्यस्य संयमस्थानस्य उत्कृष्टेन संख्येयेन जागे इते सति यद् यभ्यते स स संख्येयतमा भागः। ततस्तेन तेन संख्येयतमेन भागेनाधिकानि संख्येयत्रागाधिकानि स्थामानि बेदियन संस्थेयष्यामि पुनम्पायरयस्य पाखारयसंयमस्थानस्य ये मे निर्विभागा जगत उन संख्येयक प्रमाणेन राशिना गुण्यन्ते ; गुपिते व सति यावन्त यावन्तो प्रति तावतावत्प्रमाणान संस्थेयगु मानित पदमा नन्तगुचावि च भावनीयानि; नवरमसंख्येयगुणवृद्धौ पाश्चान्यथ पाश्चात्यस्य संगमस्थानस्य निर्विज्ञागा भागा असंख्येयहोकाकाशप्रदेशप्रमाणेमासंस्थेचे गुज प्रमाणेनानन्तेन । इत्थं च नागहारगुणकारकल्पनं मा स्वमनीपिक संस्थाः कं कर्मसं पद्स्थानकगतनागहारगुणकारविचाराधिकारे-" सव्वजियाणमसंखे-जा नागसंखिजगस्स जेटुस्स । भागो तिसु गुणणा तिसु, ॥ इति । प्रथमाच्च षट्स्थानकादूर्ध्वमुक्तक्रमेणैव द्वितीयं षट्स्थानक मुत्तिष्ठति, एवमेष तृतीय एवं स्थानकाम्यपि तावद्वाय्यानि वादकाकाशप्रदेशमानि भवन्ति अवसा अयं पुणो सोगा, उडाण य व्वा" ॥ इत्थंतानि च असंख्येयलोकाकाशप्रदेशप्रमाणानि षट्स्थानकानि संयमथेणिरुच्यते । तथा चाऽऽह "बट्टाणा व असं खा, संजम सेढी मुणेयञ्चा" तथा (लेस त्ति) कृष्णादयो मे श्याः स्थितिविशेषाः, उत्कृष्टानां सर्वोत्कृष्टानां सातवे दनीयप्रभृतीविविध स्थिति .99 1 For Private & Personal Use Only 1 कम्म 66. www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy