SearchBrowseAboutContactDonate
Page Preview
Page 748
Loading...
Download File
Download File
Page Text
________________ अधिगरण अन्यन्ते तत्रापि गुणकार मामाहारयोगे 1 युज्य मासा श्रातव्याः । परगणे संक्रान्तस्य निक्कोदेशकेन बेदेन विद्यमानस्य पर्यायस्य पक्रेण पञ्च मासविद्यन्ते, दशकेनैव छेदेनाष्टनिः पकैश्चत्वारिंशन्मासाद्यन्ते, एवं भिक्कोक्तम् । उपाध्यायस्य पुनरिदम् पंच छ मासा पक्खे, अहिं मासा हवंति चताउ । मास पक्खे, अहिं सट्ठी नवे गणियो || उपाध्यायस्यापि स्वगणे दशकेन बेदेन पक्केण पञ्च मासाः, अनि पर्गुणिताश्चत्वारिंशन्मासाः विद्यन्ते, तस्यैव परगणे पकेन नाममा परिणत वाहन पकैर्गुणिताः परिर्मासा गणिनवियन्ते । ', मास पक्ले, अहिं मासा हवंति सही तु । दस मासा पक्खणं, अहिँसती उ प्रायरिए । आचार्यस्य स्वगणे संकास्पद नद्यमाने प यांचे पानमाला भासिय से । तस्यैव परगणसंक्रान्तस्य विशेन बेदेन पक्केण दश मासा अष्टभिः परशीतिर्मासविद्यन्ते । एवं स्वगणे परगणे व सांभोगिकेषु कान्तरूप उबलनाऽभिहिता अवधेषु च संक्रान्तस्य निपायास्याचार्यस्य वाय दिशा बेदसंकलना कर्त्तव्या । एसा विहीन निग्गऍ, सगणे चत्तारि मास उक्कोसा । चचारि परगणम्मी, तेज परं मूल निष्णं ॥ (US) अभिधानगजेन्द्र एष विधिगच्छा निर्गत स्योक्तः । अथ च स्वगणे असु स्पर्ककेषु पके पक्के संचरतश्चत्वारो मासा चत्कर्षतो भवन्ति । परगपणेऽप्येवं चत्वारो मासाः । एवमप्येष्वपि चत्वारो मासाः । ततः परं यद्युपशान्तस्ततो मूलम् । अथ नोपशान्तस्तदा निष्कासन कर्तव्यम: लिङ्गमपहरण चोप रागदोसे, सगणे चोत्रं इमं तु नाणचं | पंतापण निच्णं परकुलपरयोभिए ता गया ॥ शिष्यः प्रेरयति रागद्वेषिणो यत् स्वगणे स्तोकं छेदमाचितं दत्सम, परगणे तु प्रभूतम् । एवं स्वगणे नवतां रागः, परगणे द्वेषः। गुरुराद- श्यं वेदनानात्वं कुर्वतो वयं न रागद्वेषिणः । - तथा चात्र दृष्टान्तः एगस्स गिड़ियो चरो भनाओ। ततो व ते कम्हि एगे सरिसेरा कते पंतवेंता पीह मम गिहाओ त्ति निच्छूदाता का वरपर गया. बिया परं तलिया तुलो एगसरीरो घोमियो त्ति वयंसो, तस्स घरं गया, " नितीन वारसदार सग्मा हमारी विन गच्छ नायकतो वच्चामि ? नस्थि मे अन ममिओ जवि मारेहि तदा व तुमचे गती सर ति तत्थेव किया। केनापि गुड़िया मनां भार्याणां गृहका Jain Education International प्रतापनं कुनं कृत्या काम द्वितीया कुलम अधिगरा तृतीया घोटिको मित्रं, तहं गता, चतुर्थी तु न कापि गता । तो तुट्टे चलत्थी घरसामिशी कथा तयाए योमिय परं ती सोबत खरंटिता, आजीता। विनया घरं जंगीए में पहिये गाढतरं रुद्धेन प्रनिणि वि गतरोसेा खरंटिता, दे मियाय | पढमा दूरे एट्ठेत्ति न ताए किंवि पचयणं, महंतेरण वापच्छित्तदंडे दंडिडं प्राणिज्जइ । एवं पर संहालिया सारया अन्नसंजोया घोटियसमा संजोया, निगमे सघरसमा गच्छे जात्र दूरंतरं ताव महत्तरो मंगो जवद वृ० ५४० । (११) गृहस्थैः सदाधिकरणं कृत्वाऽप्ययमध्य पिण्ड ग्रहणादि न काम भिक्खु य अकर कटुत्तं अहिगरणं अविशोष मिलाना से कप गावकु मनाए वा पाणार ना निक्खमित्तए वा पविसित्तए वा, बहिया वियारमं वा विहारमा निमित वापस गामाणुगामं वा दुलर गानो वा गमितवा, वामावासं वा वत्युं जत्थे व अप्पणाऽऽयरियनवज्झायं पा सेज्जा, बहुस्वागमं तस्सं लिए आलोड़ना, परिकमिज्जा, निंदिज्जा, गर हिज्जा. विगुडेजा, विमोहेजा, अकरण्याए अबुजा, अरिहंतयोकम्पं पायच्चित्तं पश्विमे मे " " सुण पविए आदितन्त्रे सिया से य सुरण नो पड़थिए नो आदितव्ये सिया से व सुरण पटुवेतमा नो आईया स निच्चूड़ियां सिया || , अस्य संबन्धमाह - केण कथं कीस कथं नियुओ एम किं इटालोन ? | एसो बिगही तुदितो, करज कस असहमाणो ॥ केनेदं चहनं काष्टानयनं कृतं कस्मादेन कृतं निष्कासितोध्येय किमर्थमिहानयति एवमादिभिर्वचोदितो व्यथितः कश्चिदसहमानः कलहं कुर्यात् । अत इदमधिकरणसूश्रमारभ्यते । श्रनेन संबन्धेनायातस्यास्य व्याख्या-भिक्षुः प्रागुकः चशब्दादुपाध्यायादिपरिग्रहः अधिकरणं कलहं कृ नो कल्पते तस्य तदधिकरण मध्यवशमय्य गृहपतिकुलं भलाय वा पानाय वा निष्कासितुं वा, प्रवेष्टुं वा, ग्रामानुग्रामं वा गन्तुं विगाढा गएं संक्रमितुं वर्षावास या वस्तु किंतु यत्रैवात्मन चाचापोपापश्येत् कथंभूतमः प न्थादिकुशलम् । बह्नागमं अर्थतः प्रभूतागमम, तत्र तस्यान्तिके आलोचयत् स्वापराधं वचसा प्रकटयेत् प्रतिक्रमेत् मिस्यादुःष्कृतं तद्विषये दद्यात् । निन्द्याद् आत्मसाक्षिकं जुगुसेन, गत गुरुसाक्षिकं निन्यान् इह च निपा तात्त्विकं तदा भवति यदा तत्करणनः प्रतिनिवर्तते । ततआह-व्यावर्तेन तस्मादपराधपदानिवर्तेत, व्यावृत्तावपि कता For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy