SearchBrowseAboutContactDonate
Page Preview
Page 709
Loading...
Download File
Download File
Page Text
________________ अदत्तादाण तत्था विसे न जाइ, किम्मे किया इमं फलं ॥४७॥ ग्यापि देव तथापिक्रियापनयन उपपदेवकि विषे देवकिल्विषकाये तत्राप्यसैो न जानात्यविशुद्धावधिना किं मम कृते किविधिकदेवचमिति सूत्रार्थः । अत्रैव दोषान्तरमाह तत्तो वि से चत्ताणं, लब्जिही एलमूत्रयं । नरगं तिरवलनोद वा, बोर्डी जत्य सुदुद्दा ॥ ४० ॥ ततोऽपि दिवलोकादसौ च्युत्वा लप्स्यत एलमूकतामजभापादुकारित्वं मानुषत्य, तथा नरकं तिर्यग्योनि वा पारम्पर्येण सस्य । बोधिर्यत्र सुदुर्लभः । सकल सम्पनिबन्धना यत्र जिनधर्मप्रासिरापा । इह च प्रामत्यलम्कतामिति प कृद्भावप्राप्तिख्यापनाय लप्स्यत इति भविष्यत्कालनिर्देशः । इति सूत्रार्थः । दश० अ० २ ० । ( श्रदन्तादानस्य दर्पिका क पिकाच प्रतिसेवा स्वस्थ पच वदते) द अदत्तादानमा पतितमिति उत्त० ३२ अध्ययने दर्शितमन्यत्र ते) (साधर्मिकादिस्तम्यं वप्प" शब्देऽस्म भागे २९ पृष्ठे दर्शितम् ) अदना ( दिया ) दाखकिरिया अदत्तादानक्रिया स्त्री० । आत्मार्थमव सहजे ०२४० सामिजीवी कदम ० ३ ० प्रदत्ता (दिशा) दायर लिय- प्रदत्तादानप्रत्ययिक पुं० । न० । प्रदत्तस्य परकीयस्थादानं स्वीकरणमदत्तादानं स्तेयं, तत्प्रत्ययिको दण्डः । एतच्च सप्तमे क्रियास्थाने, सूत्र० । ( ५४० ) प्रनिधानराजेन् 44 ग्रहावरे सत्तमे किरियाठाणे दिन्नादावतिए त्ति आहिलर में जहासागर के पुरिसे आप बा० (खाइ वा गारहेडं वा जाव परिवारहेडं वा सयमेव अदिन्नं आदिया अन्ने विदर्भ भादियानि अदिन्नं आदियंत अन्नं ममजा, एवं खलु तप तप्पत्तियं सावज्जं ति आहिज्जइ, सत्तमे किरियागणे अदिन्नादाणलिए चिहिए। एतदपि प्राग्वद् ज्ञेयम् । तद्यथा नाम कश्चित्पुरुष श्रात्मनिमित्तं (ज्ञातिनिमित्तम, अगारनिमित्तं) यावत्परिवारनिमित्तं परद्रव्यमदमेवात् अपरं च ग्रहन्तमप्यपरं सम जानीयादित्येवं तस्यादत्तादानप्रत्यधिकं कर्म संबध्यते इति सममं क्रियास्थानमाख्यातमिति । सूत्र० २ ० २३० । आा० ० प्र०व० । स्था० । प्रदता (दिव्या) दायविरइ श्रसादानविरति खी०प द्रव्यहरणविरती, महा० ७ अ० अता (दिशा) दाणवेरमण- श्रसादानविरमण - १० । अदत्तादानादू विरमणमदत्तादानविरमणम् । स्वाम्याद्यनुज्ञानं प्रत्याख्यामीति स्तेयविरतिरूपे व्रतभेदे, प्रश्न० ३ सम्ब० द्वा० तंत्र स्थूलका प्रत्याख्यानं तृतीयमतं सर्वाद प्रत्याख्यानं तृतीयं महाव्रतमिति । 1 Jain Education International तंत्र स्थूलकादत्तचिरमणमित्यम् 39 " दाणंतरं च णं धूलगं अदिपादाणं पश्चक्खामि दुविहं तित्रिणं ण करेमि ण कारवेमि मगसा वयसा कायसा स्थूलक मदसादानेचौर इति व्यपदेशनियन्धनम् उपा०१० 1 अदत्तादाणरमण थूल गमदत्तादाणं समणोवास पञ्चकखाइ, से अदिन्नादाऐ दुबिदे पाते । तं जहा सचितादनादाणे, अचित्तादत्तादाणे अ ॥ 3 महादानं द्विविधम स्थूल सूक्ष्मं स व परिस्थूलविषय बीयरोपणहेतुत्वेन प्रसिद्धमिति दुष्टाभ्यवसायपूर्वक स्यूतम् विपरीतमितरत् मेस्त् अदत्तादानं चेति समासः । तच्छ्रमणोपासकः प्रत्याख्यातीति पूर्ववत् । 'से' शब्दो मागधदेशी प्रसिको निपातस्तच्छब्दार्थः । तथादसादानं दिविधं महलम् गणधकारं प्ररूपित मित्यर्थः । तद्यथेति पूर्ववत् । सह चित्तेन सवित्तं द्विपदा दिनकणं वस्तु तस्य षादी सुन्यस्तन्यस्तविस्तृतस्य स्वामिना प्रदत्तस्य चौर्यबुद्ध्या आदानं सचिन्तादन्तादानम् । मदानमिति ग्रहणम् । अनित्नादि, तस्यापि क्षेत्रादीन्यस्त दुर्व्यस्तविस्मृतस्य स्वामिनाऽदत्तस्य चौर्यदुद्ध्याऽऽदानमचिन्तादन्तादानमिति । अदत्तादा को दोसो ?, अकते वा के गुणा ?, त्य इमं एवं चेच उदाहरणं जहाएगा गोडी सावगो जतीए गोट्ठीए एगत्थपगरणं वट्ट, जाणगते गोट्टिन एहिं घरं पेलियं थेरीए एक्केको मोरपुत्त्रेण पाए पतीए अंकिओपनाए य र निवेदयं । राया जगह-कह ने जायिन्या ? । बेरी as - एते पादे किया नगरसमागमे दिवा, दो वि तिथि पचारि सच्या गोडिगहिया । एगो सागो जण-न हरामि नहिं विप्रणयन एस हर तेहिं वि मुको। इयरे सामिया अपि य सामगेण गोई न पथिसि यज कई विपचया पचसह ताओ हारगं हिंसादि न देइ, न य तेसिं ओगट्ठाणेसु ठाई । आव ०६०। तस्यातिचारा: तयाsतरं च धूलगदिमादाणस्स पंच अश्यारा जाणियच्या, न समायरियब्वा तं जहा तेनाइडे, तकरप्पओगे, विरुद्धरज्जाकमे, कूरुतुला कुरुमाणे, तप्पमिरुवगववहारे । उपा० १ अ० । पतानि समाचरन्नतिचरति, तृतीयानुव्रत इति । " दोसा पुणसेनाहरूहि या विजने में या पचभिज्ञासा ततो मारेज्ज वा, दंगेज्ज वा इत्यादयः शेषेष्वपि वक्तव्याः । उक्त सातिचारं तृतीयायुव्रतम् । भव० ६ श्र० पा०| २० । ६० । सर्वस्माददतादानादू विरमणं त्वित्थम्अहावरे तच्चे जंते ! मढव्वए अदिन्नादाणा वेरमणं । सव्वं भंते! अदिन्नादाणं पञ्चक्खामि । से गामे वा नगरे वा रने या अवाया अणुवा वा चित्तमं वानाव सर्व गिरिजा ने उन्नेहिं दिनं गिएहा विज्जा, अदिनं गिए हंते त्रि अने न समजाणामि जावजीवाए तिविहं तिविणं मणेणं वायाए कारणं न करोमि, न कारदेमि, करंतंपि न समझुमाणामि तस्स ते For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy