SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ उत्थिय गुज्जेव तिथि का चहरो संघाडी तो पातं पाणिरोगो ब एवं गणहरो परिकस्मितं देति, सेसो गुन्जो वही तं गणिणी सरीरमाणं मिणि सिम्बेति, कारणे गिहि श्रमतित्थीण वा सिब्बाबोते ॥ ५४ ॥ (४७७) अभिधानराजेन्द्रः | वितिय पदमणिणे वा, निउणे वा होज्ज केवी प्रसहू । गणिगणहर गच्छे वा, परकरणं कप्पती ताहे ॥ ५५ ॥ गणी बाओ गहरो मायरियो भयो वा गच्छे को तो बाबु साह असोज्जा, गच्छे वा नरि कुसादे गिअतिथिणा वा सिध्यावैति । तत्थ इमो कप्पो पच्छाकसाचिग्गह- निरजिग्गहजद्दए य व मणी । गिभिछातित्पिण व गिहि पुर्व एतरे पच्छा। ५६ । पूर्ववत् सिन्यावणे इमो विही गाणं असती, संताणं गंतु सिवावे । पासहिय अवखित्तो, तो दोसे वंजणा ण जायति । ५७ । सो गित्यो अतिथियो का साहसमीयं सदपवती मा गतो सिन्वाविज्जति । जदि प्रभासागतो रा सन्नति, तो तस्स जं संवाणं तं गंतु सिग्वाविज्जति, जयखाप उपपदातो पुन्नत्थ संकामिज्जति, तस्स समीचे अवक्खितो वितो विसो वाता च चिट्ठति, जाव सिल्वियं, एवं पुव्युत्ता दोसा ण प्रवंति । ( ३३ ) संभोगः - जे भिक्खू असणं वा पाणं वा खाइमं वा साइमं वा उबहासे विस्वय, शिववंतं वा साइन | २० | मे भिक्खू प्रणवत्थिदेश वा गारत्थिष्ण वा सर्दि ज वा साइन २९ जे जिक्यू हथिया गारत्यिएहिं वा सद्धि यट्टिय परिवेट्टिय मुंज‍, जंतं बा साइज्जइ । ४० । शिया दिया था सिि माय प्रोष गतिविधि भावेदियो सम्बदिसं जितेस परयेद्वियो। मया मर्यादा बेतिः दिसि विदिसासुविच्मिट्टितेल परिवेष्टितः । भहवा एगपंती पसु भावेष्टितः, दुगादिसु ती धर्मता परिया परिवेति । गिहिष्मतित्थिरवि, सद्धिं परिवोतो व तं मजे । जे भिक्खू असणादी, इंजेन्ना प्रथमादीणि ॥ ६७३ ।। उत्थिसिद्धि जति चा परिवेद्वितो वा जति, तस्स भणादिया दोसा । प्रोमो चट पति विभागता - Jain Education International पुवं पच्छा संय, सोय सोयवाई य अदुगा वा । बना जनपदा, चरिमपदे दोहि वी गुरुगा ।। ६७६४।। पुष्पं संयामसोमवारी पच्छा संया (अमोय) प सुपर लड़गा (चउरो ति) ( जमलपदं ति ) काल तवेहि बिसेसिजति जाब चरिमपदं पच्छा संयुतो सोयवादी, तत्थ दिवि गुरुगं भवति । सुत्यीसु चऊ गुरुगा, चहुगा भएयासित्पीसु । १२० अमजत्थिय परउत्थिणि उग्गुरुगा, पुव्वावरसमणसत्तकं ॥ ६७५ ॥ पयासु चैव सुत्थीसु पुरं पच्छा असोय सोयासु चरगुरुगा कालतवेदिवसेसिता, पतेसु चेव श्रमतित्थियपुरिसेसु चसु - डुगा कालयविसिष्ठा, पयासु वेव परतित्थिनं सुरगुरुगा, पुध्वसंथुयासु समणीसु बेदो, (अवर ति) पच्छा संधुतासु समणीसु अट्टमं ति मूलं । अयमपरः कल्पः , अहवा विशालबके अपवास व चाहुगा । सुवि य दोस इत्थी - सुपालबद्धे चऊ गुरुगा || ६७६ ॥ मालवज्रेण पुरिसेण भणालचयेन व गहिताय श्रोषासमेव दो या दो विरयसम्महिष्ठिम्मि तेसु वि चउगुरुगा । प्रणालदंसणित्सुि, बल्लहु पुरिसे य दिट्ठ- आभट्टे । दिद्वितिय पुम आदि मेलानोई य उम्गुरुणा ।। ६७७ ।। इत्थीसु भणालबन्दासु भविरयसम्मद्दिट्ठिल, दिट्ठानद्वेसु पुरिसेसु, पतेसु दोसु वि बल्लहुगा, इत्थिसु दिठाभठासु, पुरिसंसुमदिन मेचिश) मानधाता (नोय (पु व्यभज्जा, पतेसु चचसु वि छग्गुरुगा । दिना थी, संजोइयसंजतीण बेदो य । श्रमसंजतीए, मूलं यी फाससंबंधा ।। ६७८ ॥ संजोयमंजती या दो ि तेश्रो ( अमष्यनि) असंभोइयसंजती मूलं इत्थीहिं सह अंतरस फासे संबंधो, आपपरोदोसा देहे संकाश्या य दोस जति संत तो मुसो तो अधिकरणं पुयं पच्छाकम्मे, एगतराहो । पामगढ़ कम्गदशे य अधिनं ।। ६७६ ॥ पुरे कम्मं संजतेण सह भो तव्वं. हत्थपादादिसुरं करे, संजतो भुंजिस्सह । अधिगतरं रंधावेति, पच्छाकम्मं कोवि एसोति सपेरा करेजवा डिजे संजय पा पहुष्यंते श्रपि रंधेज्जा, संजतो गिही वा एगतरो दुगु करेज्जा, बिलिंगभावेण वा उटुं करेज्जा, अषेण दिठे उड्डाहो भवति, कासादिरोगा या संमेज अधिकतरं दे पा श्रचियतं भवेज्ज । 1 तुम सिद्धिं तु बधिता दोसा । परिवरितो दिज तो चल मे दोसा ॥ ६८० ॥ परिवारितमज्जगते, सब्वपयारेण होति चड लहुगा । कुरुकुधकरणे दोसा, एमादिस उग्गमा होति ॥ ६८ ॥ मठितो जणस्स परिवारित्र जर भुंजर, अहवा समंता परिवारितो दोहं निरहं या जो भुजति, सम्प गारेहिं चड़लडुं गिहिभायणे य ण भुंजियव्यं । तत्थ भुंजतो प्रयाराम्रो भवति । कंसेसु कंसासुसिलोगो वाचमु मादिसु भुजंतस्स उड़ाहो भवति, कं चिय दवेण य उड्डाहो, इयरेण भ्राढकायाविराहचा बहुद्वेण कुरुकुरले उि नावादि दोसा, जम्दा एचमादी दोसा तदा स परिवेपि या न मुजियम्वं । For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy