SearchBrowseAboutContactDonate
Page Preview
Page 626
Loading...
Download File
Download File
Page Text
________________ (४५७) अभिधान राजेन्द्रः ॥ भण्उत्थिय मध्ये [ उपसा प्रति] मानल्या उपभक्तीति दृश्यम् । "महि कुए" इत्यत्र यावत् करणादिदं दृश्यम् - "ग्रहम्य महाबले महाजसे महासोले महाभागे दारवि यवत्येतुयभिय" बुद्धिका बादुरशिका [ अंगकुंकल मदुर्गमका पीठधार ] अङ्गदानि बह्नाभरणविशेषान् कुलानि कर्णाभरणविशेषान् यश्मानि तपो ज्ञानिक कर्णानावशेषान् धारयेयंशलो यः स तथा । [ विचित्तद्दत्थाजरणे विचिनमालामालिम के ] वि चित्रमाला च कुसुमस्र मौसी मस्तकें मुकटं च यस्य स तथा, इत्यादि यावत् । [रिकी जुईए पाए गया अच्चीर तेमेरा दस दिनाओ खोपमाणे सि] [ऋरि तिरार्थसंयोगः, प्रभा यांनादिदीप्तिः, या शोना, परस्परानदितेोज्वाला तेजः शरीर, लेश्या दे हव:, एकार्थावेते । उद्द्योतयन्प्रकाशकरणेन [ पन्नासेमाणे ति ] प्रजासयन् शोजयन् इह यावत्करणादिदं दृश्यम् - [ पासाइ] ष्णां चिप्रमादजनक [दरसज्जे ] पहच श्राम्यति [ अभिरुवे ] मनोझरूपः [पमिरुवे. सि] ष्टारं द्रटारं प्रति रूपं यस्य स तथेति । एकेनैकदा एक एव वेदो वेद्यत। यह कारयमाद--[पमित्यादि ४० २०४० । (१०) बाह्मपरिरुततेअस्थिया जंते । एवमाश्वति० जाव परूति एवं खसमणा पंडिया समोरासमा बालभिया । जस्स णं एगपाणाए चिदंगे अशिक्खिते, से गंतवा चित्तवं सिया से कह मेयं जंते ! एवं ।। गोयमा ! जं गं ते उत्थिया एवमाइक्खति० जाव वत्तव्वं सिया, जे ते एवमाहंस, मिच्छं ते एवमाहंसु । अहं पुण गोयमा !० जाव परूयेमि एवं खलु समणा पंभिया समणोवामा बालपंबिया, जस्स एवं एगपाणे वि दंमे णिक्खित्ते, से णं णो गतवाले चिन्न सिया ॥ , पतत्किम पकद्वयं जिनानिमतमेवानुवाद परतयक्त्वा द्वितीयप कं दूषयन्तस्ते श्दं प्रज्ञापयन्ति - ( जस्स णं एगपाणाए वि दमइत्यादि ) [ जस्स]ि येन दोना एकमाथि जी सापराधादी पृथिवीकायिकादी था कि पुनर्वषु दयको वधः । [ अलिखिते चि ] अनिक्कितोऽनुज्जितोऽप्रत्याख्यातो भवति । स एकान्तबाल इति वक्तव्यः स्यात् । एवं च श्रमणोपासका एकान्तबाला पवन बालपणमता, एकान्तबालव्यपदेशनिबन्धनस्या सर्वप्राणिदमत्यागस्य भावादिति परमतम् । स्वमतं तु एकप्राणिन्य पि येन द एमपरिहारः कृतोऽसौ नैकान्तेन बालः, किं तर्हि ?, बालपरितः विशसावेनास्य तदेवाह (जस्त्र द मित्यादि) देव बालत्वा दिजीवादिषु निरूपया - जीवाण मित्यादि) प्रागुकानां संयतादीनामिहोनांच परिकता यद्यपि शब्द भेदो नार्थतस्तथापि त् क्रियाव्यपेकः, पण्डितत्वादिव्यपदेशस्तु बोधविशेषा पेक इति । प्र० १७ शु० २ उ० । ( ११ ) जाषारायगिदे० जाप एवं यामी-अस्थिया णं भंते ! एव माझ्वसंति० जान परूर्वेति-ए खयु केवली अक्खाएसेां ११५ Jain Education International अण्उत्थिय इस्संति एवं ख आह दो भासा केसी जपलासेणं आहे समारो भासइ । तं जहा मोसं वा, सच्चामोसं वा, से कहमेयं जंते ! एवं १ । गोयमा ! जंणं ते अएण्उस्थिया जाए एमासु मिच्छेते एवमाहं अई पुण गोमा ! एवमाइक्खामि ४ - णो खलु केवली जक्खाए से आदिस्सर खोख केवली जनखाएसेां आहे समावे दो भासाओ भाइ । तं जहा- मोसं वा, सच्चामोसं वा; केवली णं असावज्जाओ अपरोवघाइयाओ आदच दो भासा भास । तं जहा - सच्चं वा सच्चामोसं वा ॥ (मासेणं इस ति) देवायेशेनाविश्यतेऽधिष्ठीयत इति [ नोख इत्यादि ] मोतु केवली यज्ञावेगेन वियते ऽनन्तवीर्यत्वात्तस्य । (श्रष्टाइत्ति) अन्याविष्टः परवशीकृतः सत्यादिभाषाद्वयं च ज्ञाषमाणः केवली उपधिप्रग्रहप्रणिधानादिकं विचित्रं वस्तु प्राषत इति । भ० १८ श० ७ ० । ( १२ ) [ मनुष्यलोकः ] पञ्चयोजनशतानि मनुष्यलोको मनुष्यै हुसमाकीर्ण उत्पाते ! एवमाक्स्वंति जान पति से जड़ा नाम जुबई जुपाने हत्येणं इत्यं गेहज्जा, चरस या नामी गाठतासिया एवामेव चचारि पंच जोगासपाई बहुसमाणे मणुयलो मस्सेहि, से कहमेवं भंते एवं गोयमा ! जसं ते मत्थिया जाव माणुस्सेहिं जे एत्रमासु, मिच्छाते एवमाहंसु । अहं पुण गोयमा ! एवमाइक्खामि जाववामेव चचारि पंचनोयणसाई बहुसमाइएने नेरसोए नेरइएहिं । अखत्यादि) बसमा )ि आयन्समाकीर्ण मिथ्यात्वं तद्वचनस्य विज्ञानपूर्वक त्यादवसेयमिति ॥ नः ५ श० ६३० । ( १३ ) [ वेदना ] सर्वे जीवा अनेवंभूतां वेदनां वेदयन्ते इत्यत्र विवादः - अत्थियाणं जंते ! एवमाइक्खं ति० जाव परूवेंति-सव्वे पाणा सबे या सच्चे जीवा मध्ये सथा एवं बेणं बेदंति से हमे भते ! एवं है। गोषमा ते पट त्थिया एवमाइक्रखति० जाव वेदंति; जे ते एवमाहंसु, मिच्छा ते एवमाह । भदं पुण गोयमा ! एवमाश्वखामि०जाय परूबेमि श्रत्येगइया पाणा ज्या जीवा सत्ता एवंभूयं यणं वेदंति, प्रत्येगइया पारणा च्या जीवा सत्ता अणेवंभूयं त्रेयवेदंति से केणा प्रत्येगइया तं चैव उचारे यां गोयमा ! जण पाणा च्या जीवा सत्ता जहा कमा कम्मा वहा वेषणं वेदंनि, ते पाणा या जीवा सत्ता एवंभूर्य वेणं वेदंसि नेणं पाशा या जीवा सत्ता जहा कहा कम्मा नो तहा वेयां वेदंति, तेगं पाला ज्या जीवा सत्ता अवंन्यं वेपनं वेदंति से तेा णं तच ।। 1 For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy