SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ पिय अङ्कयि अनुशिय-त्रिप्रियानुकूले, "अस्स पारा सि लोयस्स, अप्पिय भासति सेवमाणे" अनुप्रियं भाषते यद्यस्य प्रियं तत्तस्य वदतोऽनु पश्चाद् भाषते अनुभाषते । सूत्र० १ ० ७ प्र० । अणुप्पेहा - अनुमेा - स्त्री० । अनुप्रेकूणमनुप्रेक्का । चिन्तनकायाम, स्थाou ar० ३ ० । अर्थचिन्तने, ध० ३ अधि० । प्रन्थार्थानुचिन्तने, ग० २ अधि० । सूत्रानुचिन्तनिकायाम्' उत० २ श्र० । दश० । अनुप्रेक्का स्वाध्यायविशेषः । स तु मनसस्तत्रैव नियोजनाद् भवति । उस० २० प्र० । प्रव० । अवधाने, प्रति । तद् विधिरसौ- " जिणवरणवयणपायमपण गुरुचपण सुविपुण्ये एगम्यमी पनि विशे चिंते सुयवियारे" ॥ १ ॥ घ० २० । " || एतस्याः फलमूअप्पेाणं भंतेजीचे किं जाय ? अप्पेहा १ आयवज्जाओ सत्त कम्मप्पयडीओ धारणयवंधणवकाओ सिसिंधणदका पकरे, दहिकालडियाच्यो इसका माओ परे तिव्वाणुभावाच्य मंदापुजाबाओ करे बहुपसग्गाओ अप्पपरसम्गाओ पकरे, आ उयं च णं कम्पं सिय बंधड़, सिय नो बंधइ, असायावेयणिज्जं च कम्मं नो भुज्जो जुज्जो उवचिणाइ, अणाइयं च णं णबद दीमक चाउरंतसंसारकंतारं विप्यामेव बीईव हे दन्त स्वामि अनुमेया सूत्रार्थचिनिया, जीवः कि जनयति । गुरुराह दे शिष्य ! अनुमेया कृत्या जीवः सप्त कर्मप्रकृती शनावरणदर्शनावरणवेदनीयमोहनीयनामगोत्रान्तरायरूपाणां सप्तानां कर्म्मणां प्रकृतयः एकशतचतुःपञ्चाशत्प्रमाणाः प्रकृतयस्ताः सतकर्मप्रकृती गाढबन्धनवकाः, निकाचितबडाः, शिथिल बन्धनबद्धाः प्रकरोति । यतो हि अनुप्रेक्का स्वाध्याय विशेषः, स तु मनसस्तत्रैव नियोजनाद्भवति स चानुप्रेका । स्वाभ्यायो हि श्रभ्यन्तरं तपः, तपस्तु निकाचितकर्मापि शिथिलीकर्तुं समर्थ नयत्येव कथंभूताः सप्तकर्मती, आयुर्वज महभावहेतुत्वेन प्रायुजयन्ती त्यायुर्वजः । पुनर्हे शिष्य ! अनुप्रेक्कया कृत्वा, जीवस्ता एव कर्मप्रतदीर्घकाल स्थितिकाः शुभाध्यवसाययोगात स्थिति नामपदारेण स्वास्थितिकाः प्रकरोति प्रयुकालभोग्यानि कर्मणि स्वल्पकालभोग्यानि करोतीत्यर्थः । पुनस्तीवानुभावाः कर्मप्रकृती मन्दानुभावाः प्रकरोति, तीघ्रः उत्कटो ऽनुभावो रसो यासां तास्वानुभावाः, ईदशीः कर्मप्रकृती मेन्दो निखनायो वा मन्दानुभाषाः प्रकरोति तादृशीः प्रणवदा ति प्रदेशमा मध्यप्रदेशामाः प्रकरोति। बहुप्रदेशाकर्म युकिप्रमाणं यासां ताः बहुप्रदेशाघ्राः एतादृशीः कर्मप्रकृतीअल्पप्रदेशामाः प्रकरोति ने अनुयायुधतुर्विधोऽपि बन्धः प्रकृतिषन्धः स्थितिषन्नुमगन्ध " परिणमतीत्यर्थः अत्र च आयुर्वमित्युरुतत्तु एकस्मिन भवे सकृदेव अन्तर्मुहूर्त्तकाले एव आयुर्जीवो बध्नाति । च पुनः श्रायुःकर्माऽपि स्पा बज्नाति स्यान्नबध्नाति संसारमध्ये कृतिभिमायुर्नबध्नाति जीवन तृतीयमादिशेषा धान बयते तेन कर्म निश्चयो नोक्तः, इत्यनेन मुक्तिं व्रजति तदा श्रायुर्न बनातीत्युक्तम् । " Jain Education International ( ३८५ ) अभिधानराजेन्द्रः । " 1 - पुनरनुमेया कृत्वा जीवोऽसातावेदनीय कम्मे शारीरादिदुःखदेतु च कर्म शब्दादन्यथाऽशुभप्रकृतीनों भूयो सूप उपचि नोति । अत्र भूयोज्योग्रहणेन एवं ज्ञेयम- कश्विद्यतिः प्रमादस्थानके प्रमादं भजेत् तदा बध्नात्यपि इति हार्दम् । पुनरनुपेक्षया कृत्वा जीवधातुरन्त संसारकान्तारं किप्रमेव ( बीईयर इति) व्यतिव्रजति । चत्वारश्चतुर्गतिलक्षणा अन्ता श्रवयवा यस्य तत् चतुरन्तं तदेव संसारकान्तारं संसारारएवं तत् शीघ्र मुयति की संसारस्यम्, अनादिकमादेरभावा द् श्रादिरहितम् । पुनः कीदृशं संखारकान्तारम् ?, अनवदग्रम नागच्छत् अग्रे परिमाणं यस्य तद् अनवदग्रम्, अनन्तमित्यर्थः । प्रवाहापेक्षया अनाद्यनन्तम् । पुनः कीदृशम् ?, दीर्घाध्वं दीर्घकालं, 'दीडमरूम्' इत्यत्र मकारो लाकणिकः, प्राकृतस्यात् ॥ उत्त० २० अ० । तत्रानुप्रेक्षा चिन्तनिका तया प्रकृष्टनभावोत्पन्तिनिबन्धनतया प्रायुष्यजः कर्मती:, (घणियं ति) वाढं बन्धनं श्लेषणं तेन बद्धाः, निकाचिता इत्यर्थः शिथिल बन्धनान्मुक्ताको प मादिकरणयेोग्याः प्रकरोति तपोपावादस्या तपसा विका चितकर्मकृपणेऽपि हत्या उकं हि तपसा निका पावतिदीर्घकाल स्थितिका कालस्थतिका रोति, शुभाभ्यवसायवशात्। स्थितिखरामकापहारेणेति भावः। एतचयं सर्वकर्मणामपि स्थिरत्वादयत उकम" स स्यापिडित सुभासुभाष पि हौति असुभाष माणूस तेरिच्छदेवा उयं च मोत्तूण सेसाओ" ॥१॥ तीव्रानुभावाश्चतुःस्थानिकरसत्वेन मन्दानुभावास्थिस्थानिकरवत्वाद्यापादनेन प्रकरोति । इह चाशुभप्रकृतय एव गृह्यन्ते । शुजभावस्य मासु मानावा उदिपमीण वि हिऍ तिव्वमभाण संकिलेसं ति " श्रत्र हि 'बिसोहिए सि' शु ननावेन तीब्रमित्यनुनाग बध्नातीति प्रक्रमः । क्वचिदिदमपि - श्यते 'बहुमाओ पकरेति ननु केनाभिप्रायेणायुष्कवजः सप्तेत्यभिधानमायुक एव संवतस्य संभाव कातास्विकी । नच शुभजावेन शुभप्रकृतीनां शिथिलतादिकरणं, कलेशहेतुत्वात् तस्यादनाची उपस्थाः किंनफ लमुकम् उच्यते-आयुष्कं च कर्म स्वानाति स्यान्न बच्नाति । सस्य त्रिभागादिशेषायुष्कतायामेव बन्धसंभवात् । तर्क दि “सिय तिभागतिनागे ” इत्यादि । ततस्तस्य कादाचित्कत्वेन विवचितत्वात् । तद्वतच कस्यचिद् मुक्तिप्राप्तेः तद्बन्धाननिधानमिति भावः । अपरं चाशातावेदनीयं शरीरादिदुःखहेतुं कर्म । चन्दादन्यथाशुभों ने उपस्थिति भूयो भूयग्रहणं त्वन्यतमप्रमादतः प्रमसंवतगुणस्थानपतियां तबन्धस्याऽपि संभवात् । अन्ये त्वेवं पठन्ति - "सायावेयणिज्जं च णं कम्मं जुज्जो भुज्जो उवचिणोति" इह च शुभप्रकृतिसमुच्चयार्थशब्दः शेषं स्पष्टम् अनादिकारसंभ वात् । चः समुच्चयार्थी योदयते । ( श्रणवदग्गति ) अन बनच्छद परिमाणं यस्य सदाऽवस्थितानन्तपरिमाणत्वेन सोऽयमनवदनोऽनन्त इत्यर्थः, तम् । प्रवाहापेक्षं चैतत् । अत एव ( दीहमति ) मकारो लाक्षणिकः । दीर्घाध्वं दीर्घ कालं दीर्घोबाच्या तत्परिभ्रम हेतुकर्मरूपो मार्गो वास्त तथा । चत्वारः चतुर्गतिलक्षणा अन्ता श्रवयवा यस्मिंस्तच्चतुरन्तम्, संसारकान्तारं क्षिप्रमेव ( वीईवयइत्ति ) व्यतिव्रजति, " " For Private & Personal Use Only 9 www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy