________________
( ३४६) अणुप्रोग अभिधानराजेन्द्रः।
अणुप्रोग न य अक्कमेण सक्का, धानम्मि वि शाछियं काउं ॥ सक्का सो पज्जलिमो, सबस्स वि पच्चलो पच्छा। एवमेव रागद्वेषौ विना अधातुं त्यक्त्वा धातूनामादानं करोति।। यथा अरणिनिर्मापितः स्तोको वहिर्विपुलमिन्धनं न दग्धुं श. न च धातानप्यक्रमेपेप्सितं कर्तुं शक्यम, किन्तु क्रमेण । एव- क्नोति, स एव पश्चात्प्रज्वलितः सर्वस्यापीन्धनजातस्य दहने मिहाप्ययोग्यानपि क्रमेण ग्राहयतो न द्वेषः ।
प्रत्यनः समर्थः। अधुना व्याधिपान्तमाह
एवं खु थूलबुकी, निउणं अत्यं अपच्चलो घेत्तुं । मुहसको जत्तेणं , जन्नासज्जो असफवाही न ।
सो चेव जणियबुकी, सन्चस्स वि पञ्चलो पच्छा ।। जह रोगे पारिच्छा, सिस्ससजावाण वि तहेव॥ एवमग्निदृष्टान्तेन प्रथमतः शिष्यः स्थूलबुद्धिः सन् निपुणमयथा रोगे वैयेन परीका क्रियते, यथा-एष सुखसाध्या, एष य- यै ग्रहीतुमप्रत्यनः पश्चात् स एव शास्त्रान्तरैर्जनितबुझिरुत्पालेन साध्या, एष वाऽसाध्यव्याधिर्यत्नेनाप्यसाध्यः।परीवाऽनन्त- दितबुद्धिः सर्वस्यापि शास्त्रस्य ग्रहणे प्रत्यलो नवति । रंच रागद्वेषौ विना तदनुरूपा प्रवृत्तिः । एवं शिष्यस्वजावानामपि
बालदृष्टान्तमाहतथैव रागद्वेषानावेन परीक्का क्रियते, तदनुरूपा च प्रवृत्तिः। देहे अभिवते, बासस्स उ पीहगस्स अजिवुकी। अधुना बीजदृष्टान्तमाह
अबहुएण विणस्सइ, एमेव हुणुट्टियागलाणे ॥ वीयमबीयं नान, मोत्तुमबीए न करिसओ सालि । । बासस्य देहे अग्निवर्द्धमाने तदनुसारेण दातव्यस्य पीथकववइ विरोहणजोग्गो, न यावि से पक्खवाओ न ॥ स्याहारस्यापि फिर्भवति । देहवृद्ध्यनुसारतः पीथकमपि यथा कर्षको बीजमबीजं च ज्ञात्वा अबीजानि मुक्त्वा शालिं क्रमशो वर्द्धमानं दायत इति नावः । यदि पुनरतिबहु दीयते शाशिबीजानि वपति, न च तस्मिन् विरोहणयोग्य बीजे (से) तदा स विनश्यति । ग्नानदृष्टान्तमाह-एवमेव बालगतेन प्रकारतस्य कर्षकस्य पक्षपातो रागः । पवमत्रापि भावनीयम् । ण अधुनोत्थितेऽपि ग्लाने वक्तव्यम्, यथा-ग्लानोऽप्यधुनोत्थितः संप्रति कामुकद्दपान्तमाह
क्रमेणाभिवर्द्धमानमाहारंगृह्णाति , एकवारमतिप्रसूतग्रहणे विनाको कंकफुए दोसो, ज अग्गी तं न पायय दित्तो ।।
शप्रसङ्गात् । एवं शिष्योऽपि क्रमेण योग्यताऽनुरूपं शास्त्रमादत्ते, को वा श्यरे रागो , एमेव य अत्थ नाविजा॥
प्रथमत एवातिनिपुणार्थशास्त्रग्रहणे बुझिनङ्गप्रसक्तेः ।
सिंहादिदृष्टान्तानाहको द्वेषोऽनेः कांकमुके ('कोरम्' इति ख्याते) यदग्निर्दीप्तोऽपि तं न पचति, को वा इतरस्मिन् रागो यत्पाचयति ?, नैव
खीरमिउपोग्गोहिं, सीहो पुट्ठो न खाइ अट्ठी वि। कश्चित् । एवमवापि भावनीयम् ।
रुक्खो दुपत्तो खल, वंसकरिबो य नहविज्जो ।। अधुना बक्कणदृष्टान्तमाह
तं चेव विवढुंता, हुंति अछेजा कुहाममाईहिं। जेज अलक्खणजुत्ता, कुमारगा ते निसिहिउं इयरे ।
तह कोमलाजिबुद्धी, नजर गहणेसु अत्येसु ॥ रजरिहे अणुमनाइ, सामुद्दो नेय विसमो उ॥
सिंहः प्रथमतः कीरमृठपुद्गलैः स्वमात्रा पोप्यते,ततः पुष्टः सन् यथा सामुनक्कणपरिज्ञाता राझो व्यपगते तस्य ये कुमारा
अस्थीन्यपिस खादति। तथा वृक्को द्विपों , वंशकरीसम् , एतौ अबक्कणयुक्तास्तान निषिध्य इतरान् लक्कणोपेतान् राज्यानि
द्वावपि प्रथमतो नखच्छेद्यौ, ततः पश्चादनिवर्कमानौ यतस्ततः नुमन्यते ।न च स तयाऽनुमन्यमानो विषमो रागद्वेषवान् ।
कुठारादिभिरच्छेद्यौ भवतः। प्रथमतः कोमला बुद्धिर्भवति, ततः एवमत्रापि अष्टव्यम्।
सा गहने ध्वर्थेषु नज्यते नजमुपयाति ;क्रमेण तु शास्त्रान्तरद. ___ स्वप्नदृष्टान्तमाह
र्शनतोऽनिवर्कमाना कठोरात्कगेरतरोपजायते इति न कचिदपि जे जह कहे सुमिण, तस्स तह फलं कहेइ तनाणी ।।
भनमुपयाति । रत्तो वा दुट्ठो वा, नया वि वत्तव्ययमुवेइ ॥
एतदेवोपदिशन्नाहयो यथा स्वप्नं कथयाति तस्य तथा तज्ज्ञानी स्वप्नफलं निउणे निउणं अत्यं, थूलत्यं थुलवुचिणो कहए । कथयति, न च स तथा कथयन् रक्त इति वा द्विष्ट ति वा वुच्चीविवकृणकरं, होहिइ कालेण सो निउणो। वक्तव्यतामुपैति । एवमत्रापि पकान्तेनायोग्या ये शिष्याः तेषां।
निपुणे निपुणमर्थ कथयेत, कथंभूतमित्याह बुधिविवर्जनकरम् । परिहारे रागद्वेषानावे दृष्टान्ता अभिहिताः ।
एवं सति स कालेन निपुणो जवति । अन्यथा बुकिजङ्गप्रससंप्रति कालान्तरयोग्यानपरिणतान क्रमेण परिणामयतो
तो न स्यात् । रागद्वेषाभावे दृष्टान्तमाह
सांप्रतमादिशब्दसूचितान हस्त्यादीन् दृष्टान्तानाहअग्गी बाल गिलाणे, सीहे रुक्खे करीलमाश्या। सिछत्थए वि गिएहर, हत्थी यलगहणे सुनिम्मायो । अपरिणए जह एए, सप्पमिवक्खा उदाहरणा ।। सरवेहपत्तचिज्ज-पव घमपडचित्त तह धमए ।। अपरिणते जातकालान्तरयोग्ये, एतानि सप्रतिपक्षाणि, पूर्व- हस्तीस्थूलग्रहणे सुनिर्मातःसन् पश्चासिकार्थकानपि गृहाति। मयाम्यतायां पश्चाद्योग्यतायामित्यर्थः । उदाहरणानि, तद्यथा-| तथाहि-नवको हस्ती शिष्यमाणःप्रथमं काष्ठानि ग्राह्यते,तदनन्तरं अग्निर्वानो बानः। सिंहो वृकः । करी बंशकरीलम् । आदि
कुखकान पाषाणान् , ततो गोलीका, ततो बदराणि, तदनन्तरं शब्दाद् वक्ष्यमाणहस्त्यादिदृष्टान्तपरिग्रहः ।
सिकार्थकानपि, यदि पुनःप्रथमत एव सिद्धार्थकान् ग्राह्यते, ततो तत्र प्रथममग्निदृष्टान्तमाह--
न शक्नोति ग्रहीतुमिति एवं स्वरवेधपत्रवेद्यप्अवकघटकारकपजह अरणीनिम्मविओ, थोवो विनलिंधणं नवा दहि।। टकारकचित्रकारकधमकाच दृष्टान्ता नावनीयाः। ते चैवम-प्रथम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org