________________
(२११) अणाययगा अभिधानराजेन्द्रः।
अणायार सुगमा, नवरं, उत्तरगुणाः 'पिंडस्स जा विसोही' इत्यादि
तरगुणाः पडस्स जा विसाह। 'श्त्यादि | प्रणायाण-अनादान-न० अकारणे, "श्रणायाणमेयं अभिग्गतत्प्रतिसेविनो ये।
हियसिज्जासणियस्स" कल्प० । जत्थ साधम्मिया बहवे, भिन्नचित्ता प्रणारिया।
अणायार-अनाचार-पुं० । आचरणमाचारः, श्राधाकर्मादिप. लिंगवेसपडिच्छन्ना, अणाययणं तं वियाणाहि ॥११०३।। रिहरणपरिष्ठापनरूपोऽनाचारोऽनाचारः । आधाकर्मादिग्रहणे, सुगमा, नवरं, लिङ्गवेषमात्रेण प्रतिच्छन्ना बाह्यतः, प्राज्यन्तरतः आतुका साध्याचारस्य परिभोगतो ध्वंसे, व्य०१ उ० श्राव। पुनर्मूलगुणसेविन उत्तरगुणसेविनश्च, ते यत्र तदनायतनमिति । ध०। (अनाचारव्याख्याऽऽधाकर्माऽश्रित्य 'अइक्कम' शब्दे अत्रैव उक्तं लोकोत्तरं भावानायतनं तत्प्रतिपादनायोक्तमनायतनस्वरू- भागे २ पृष्ठे कृता) आचरणीयः श्रावकाणामाचारः, न आचापम् । ओ०।
रोऽनाचारः। अनाचरणीये" अणायारे अणिच्छियव्वे" ध०२ अणाययणे चरंतस्स, संसग्गीए अभिक्खणं ।
अधिशास्त्रविहितस्य व्यवहारस्याभावे, ग० ५ अधि० । होज वयाणं पीला, सामनम्मि य संसओ ।। १० ॥
अथ साधूनां यद्यदनाचरितं तत्तत्समासेन व्यासेन च अनायतने अस्थाने वेश्यासामन्तादौ, चरतो गच्छतः, संसर्गेण
_प्रदर्शयामः । तत्र दशवैकालिके द्वितीयाध्ययनेसम्बन्धेन, अभीक्ष्णं पुनः॥किमित्याह-भवेदूव्रतानांप्राणाति
संजमे सुहि अप्पाणं, विप्पमुक्काण तारणं । पातविरत्यादीनां पीमा, तदा किप्तचेतसो भावविराधना,श्राम- तेसिमेयमणाइएणं, निग्गंयाण महे सिणं ॥१॥ एये च श्रमणभावे च व्यतो रजोहरणादिधारणरूपे नूयो इह संहितादिक्रमः क्षुण्णः । भावार्थस्त्वयम-संयमे तुमपुष्पिभाववतप्रधानहेती संशयः कदाचिदुनिष्क्रामत्येवेत्यर्थः । तथा काव्यावर्णितस्वरूपेशोजनेन प्रकारेणाऽऽगमनीत्या स्थित प्रात्मा च वृरुव्याख्या-"वेसादिगयभावस्स, मेहुणं पीडिज्जा, अणुव- येपांते सुस्थितात्मानः, तेषाम् ।त एव विशेष्यन्ते-विविधमनेकैः ओगेणं पसणाकरणे हिंसा, पदुप्पायणे अन्नपुच्छणप्रवलवणा- प्रकारैः प्रकर्षण भावसारेण मुक्ताः परित्यक्ता बाह्याभ्यन्तरेण प्रऽसञ्चवयणं, अणणुमायवेसाइदंसणे अदत्तादाणं, ममत्तकरणे न्थेनेति विप्रमुक्ताः, तेषाम त एव विशेष्यन्ते-त्रायन्ते आत्मानं पपरिगहो, एवं सव्ववयपीमा । दव्वसामन्ने पुण संसो गणि-| रमुनयं चेति त्रातारः, आत्मानं प्रत्येकबुद्धाः, परं तीर्थकराः, स्वक्खमणेण ति" सूत्रार्थः । दश०५ अ०१ उ०।
तस्तीर्णत्वाऽभयं स्थविरा इति। तेषामिदं वदयमाणलकणमनाअणाययणपरिहार-अनायतनपरिहार-पुं० । आयतनं पार्श्व- चरितमकरूपम् । केषामित्याह-निर्ग्रन्धानांसाधूनामभिधानमेत. स्थादिकुतीर्थिवेश्याविट्खङ्गादिकुस्थानवर्जने, दर्श।
त् ।महान्तश्च ते ऋषयश्च महर्षयोयतय इत्यर्थः। अथवा महान्तअणाययणसेवण-अनायतनसेवन-न । पार्श्वस्थाद्यायतनन
मेषितुं शीलं येषां ते महेषिणस्तेषाम । इह च पूर्वपूर्वजाव एधो
सरोत्तरभावो नियतो हेतुहेतुमद्भावेन वेदितव्यः । यत एव जने, आव० ३ अ.।
संयमे सुस्थितात्मानः अत एव विप्रमुक्ताः। संयमसुस्थिता55. अणायर-अनादर-पुं० । तिरस्कारे, को ! अनुत्साहात्मिके
त्मनिबन्धनत्वाद्विप्रमुक्तेः । एवं शेषेष्वपि भावनीयम् । अन्ये तु सामायिकवतातिचारभेदे, स च प्रतिनियतबेलायां सामायि- पश्चानुपूर्ध्या हेतुहेतुमद्भावमित्थं वर्णयन्ति-यत एव महर्षयः कस्याकरणं, यथाकथंचिछा करणानन्तरमेव पारणं च । यदा- अत एव निर्गन्थाः । एवं शेषेष्वपि अष्टव्यमिति सूत्रार्थः । हु:-"काऊण तक्खणं चिय, पारे करे वा जहिच्छाए । अणवधि
साम्प्रतं यदनाचरितं तदाहअसामाश्य-अणायराओ न तं सुद्धं"॥१॥धर्म०५ अधि०। प्रव
उद्देसियं कीयगळं, नियागमजिहमाणि य । अणायरंत-अनाचरत-त्रि० । विवर्जयति, “पावमणायरंते"
राइजत्ते सिणाणे य, गंधमद्धे य वीयणे ॥ २ ॥ पापमागमनिषिकं कर्म, अनाचरन् विवर्जयन् । पंचा०११ विव अणायरणजोग्ग-अनाचरणयोग्य-त्रि० । आसेवनाऽनहे, ।
( नदेसिय ति) उद्देशनं साध्वाद्याश्रित्य दानारम्नस्येत्युहेशः, "सिक्खावेउ अणायरणजोग्गो" पञ्चा० १० विव० ।
तत्र भवौद्देशिकम् (१), ऋयणं क्रीतं, भावे निष्ठाप्रत्ययः ।
साध्वादिनिमित्तमिति गम्यते । तेन कृतं निर्वर्तितं क्रीतकृतम अणायरणया-अनाचरणता-स्त्री० । गौणमोहनीयकर्मणि,
(२), नियागमित्यामन्त्रितस्य पिएमस्य ग्रहणं नित्यं तत्वनामसम्म।
त्रितस्य (३), (अनिहमाणि यत्ति) स्वग्रामादेः साधुनिमित्तअणायरिय-अनार्य-पुं०। पाराद याताः सर्वहेयधर्मेन्य इ.
मनिमुखमानीतमन्याहतम, बहुवचनं स्वग्रामपरग्रामानशाथात्या- तद्विपय्येयादनायो। ऋरकमेसु, आचा०१ श्रु०४० टिभेदण्यापनार्थम् (४), तथा रात्रिभक्तंरात्रिनोजनं दिवसगृही२० । शकयवनादिदेशोद्भवेषु, सूत्र० २ श्रु० १ अ०।
तदिवस नुक्तादिचतुर्भङ्गलक्षणम् (५), स्नानं च देशसर्वनेदअणायस-अनायस-त्रि० । अलोहमये, नि० चू०१०। । जिन्नं देशस्नानमधिष्ठानशौचातिरेकेणाक्विपदमप्रक्वालनमपि । अणाया-अनात्मन-पुंजन प्रात्मा अनात्मा। घटादिपदार्थ पो सर्वस्नानं तु प्रतीतम् (६), तथा गन्धं माव्यं च, गन्धग्रहणा
स्कोष्ठपुटादिपरिग्रहः । माल्यग्रहणाच प्रथितवेष्टितादेर्माल्यस्य अणाया' सप्रदेशार्थतयाऽसंख्येयानन्तप्रदेशोऽपि तथाविधैक
(७),वीजन व्यजनं तात्रवृन्तादिना धर्म एव, इदमनाचरितम् परिणामरूपद्रव्यार्थापेकया एक एव, सन्तानापेक्यापि, तुल्य
(0),दोषाश्चाद्देशिकादिष्वारम्नप्रवर्तनादयः स्वधियाऽवगन्तरूपापेक्वया तु अनुपयोगलकणैकस्वभावयुक्तत्वात्कथञ्चिद्भिन्नस्वरूपाणामपि धर्मास्तिकायादीनामनात्मनामेकत्वमवसेयाम
व्या इति सूत्रार्थः ॥२॥ ति। स०१ सम०। परस्मिश्च “ अण्णायाए अवकम" भ.
संनिही गिहिमत्ते य, रायपिंमे किमिच्छए। १०४ उ01
संवाहणं दंतपहावणं य, संपुच्चणे देहपलोयणाय ॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org