SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ (२७६) अणगार अनिधानराजेन्षः। अणगार जाणवयवगं नो खल एस महं वीरियलची वेउब्वियनकी गपणं अप्पाणेणं ति ] असिचर्मपात्रं हस्ते यस्य स तथा कृत्यं संघादिप्रयोजनं गत श्राश्रितः कृत्यगतः; ततः कर्मविभंगनाणलद्धी इसकी जुत्ती जसे बले वीरिए पुरिसकारपर धारयः । अतस्तेन प्रारमना । अथवा असिचर्मपात्रं कृत्यं कमे के पत्ते अभिसममागए, सेसे दंसणे विवच्चासे भवइ, हस्ते कृतं येनासौ असिचर्मपात्रहस्तकृत्यकृतः, तेन, प्राकृसे तेण्डेणं जाव पाम एगारे णं भंते ! भावियप्पा श्र- तत्वाचैवं समासः। अथवा असिचर्मपात्रस्य हस्तकृत्यं हस्त करणं गतः प्राप्तो यः स तथा, तेन । [पलियंकं ति] श्रासनमायी सम्मदिट्ठी बीरियलकीए वेबियलकीए प्रोहिनाण विशेषः प्रतीतश्च [विग त्ति ] वृकः । [दीविय ति] चतुष्पदससीए रायगिहे नगरे समोहए समोहणित्ता वाणारसीए | विशेषः । [अच्छत्ति । ऋक्षः। [तरच्छत्ति ] व्याघ्रविशेषः । नयरीए रूबाइजाएइ पासइ?। हंता जाणइ पास से भंते ! [परासर ति शरभः। तथाऽन्यान्यपिशृगालादिपदानि वाकिं तहानावं जाएइ पास, अहाहानावं जाण पास। चनान्तरे दृश्यन्ते । [अभिजुंजित्ताए ति] अभियोक्तं विधाss गोयमा! तहाभावं जाणइ पास, नो अमहालावं जाणइ दिसामर्थ्यतस्तदनुप्रवेशेन व्यापारयितुं यश्च स्वस्यानुप्रवेशनेपासइ । से केवढे भंते ! एवं बुञ्चइ ? । गोयमा तस्स णं नाभियोजनं तद्विद्यादिसामोपात्तबाह्यपुद्गलान् विनान स्याएवं जवा, एवं खनु अहं रायगिहे नगरे समोहए समो-| दिति कृत्वोच्यते [नो बाहिरए पोग्गले अपरियारत्त ति] [श्रहणित्ता वाणारसीए नगरीए स्वाइं जाणामि पासामि । णगारेण से ति अनगार एवासौ तत्त्वतोऽनगारस्यैवाऽश्यासेसे दसणे अविपच्चासे नवद, से तेणढे णं गोयमा ! एवं धनुप्रवेशेन व्याप्रियमाणत्वात् [मायी अभिजुंजइत्ति] कषायबुच्चइ। वीश्रो वि पालावगो एवं चेव, णवरं वाणारसीए वालभियुक्त इत्यर्थः । अधिकृतवाचनायां 'मायीविउब्वइति' दृश्यते (तत्र चाभियोगोऽपि विकुर्षणेति मन्तव्यम, विक्रियारूनयरीए समोहणा णेयव्यो । रायगिहे नयरे रूवाई जा पत्वात्तस्येति । [अन्नयरेसुत्ति] श्राभियोगिकदेवा अच्युतान्ता पाइ पासइ अणगारे णं भंते ! जावियप्पा अमायी स- भवन्तीति कृत्वा अन्यतरेग्वित्युक्तम्, केषुचिदित्यर्थः । व्युत्पम्मदिट्ठी वीरियलबीए वेउब्बियनद्धीए ओहिनालछी- चते चाभियोगभावनायुक्तःसाधुराभियोगिकदेवेषु करोति च विद्यादिलब्ध्युपजीवकोऽभियोगभावनाम् । यदाह-मंता जोगं ए रायगिहे वाणारसिं नगरिं च अंतरा एगं महं जणवय काउं, भूईकम्मं तु जे पति | सारसरहिह, अभियोग वग्गं समोहए समोहएत्ता रायगिहं नगरं वाणारसिं च न जावणं कुणः ॥१॥" इत्थीत्यादिसङ्ग्रहगाथा गतार्था (ति गरिं तं च अंतरा एगं महं जणवयवग्गं जाणइ पासइ । तृतीयशतके पञ्चमः) विकुर्वणाधिकारसम्बक एष षष्ठ उद्देहंना जाए पासइ । से भंते ! कि तहानावं जाण पा- शका, तस्य चाद्यसूत्रम् । (अणगारे णमित्यादि) अनगारो गृहसह, प्राणहानावं जाण पास । गोयमा ! तहानावं चासत्यागाद्भावितात्मा स्वसमयानुसारिप्रशमादिभिर्मायीत्यु पल कणत्वात् कषायवान् । सम्यग्दृष्टिरप्येवं स्यादित्याह-मिथ्याजाएइ पासइ, नो एपहाजावं जाणापासइ । से केएढे रष्टिरन्यतीथिक इत्यर्थः। वीर्यलम्यादिभिः करण नूताभिराएं। गोयमा तस्म णं एवं नवर, नो खलु एस रायगिहे णसी नगरी ( संमोहए त्ति) विकुर्वितवान् राजगृहे नगरे रूपापो खलु एस वाणारसी नगरी नो खयु एस अंतरा एगे णि पशुपुरुषप्रासादप्रभृतीनि जानाति पश्यति विभज्ञानलब्ध्या जाणवयवग्गे एस खलु ममं वीरियलद्धी बेउब्धियलदी (नो तहा भावं ति) यथा वस्तु तथा नावोऽनिसंधिर्यत्रज्ञाने श्रोहिणाणलद्धीकी जुत्ती जसे बसे वीरिए पुरिसकार तसयाभावम् । अथवा यथैव संवेद्यते तथैव भावो बाह्यं वस्त यत्र तत्तथाभावम, अन्यथा भावो यत्र तदन्यथानावम् । क्रिया. परक्कमे लद्धे पत्ते अजिसमएणागए सेसे दंसणे अविवच्चासे विशेषणे चमे । स हि मन्यतेऽहं राजगृहं नगरं समवहतो वाराजवइ, से तेणटेणं गोयमा! एवं वुच्चर, तहानावं जाण णस्या रूपाणि जानामि पश्यामीत्येवम् । (सेत्ति)तस्याऽनगारस्य पासइ, नो एणहाजावं जाणइ पासइ । अणगारे एं| [ससि] असौ दर्शने विपर्यासो विपर्ययो भवतिः अन्यदीयभंते ! जावियप्पा बाहिरए पोग्गले अपरियाइत्ता पनू ! कराणामन्यदीयतया विकल्पितत्वात् । दिनोहादिव प्रामपि पश्चिमां मन्यमानस्येति कचित् [ सेसे दसणे विवरीए विचाएग महंगामरूवं वा नगररूवं वा जाव सन्निवेसरूवं वा सत्ति] श्यते तत्र च तस्य तदर्शनं विपरीतं केत्रव्यत्ययनात विकुन्धितए ?। गोयमा! णो णटे समझे। एवं वितिम्रो कृत्वा विपर्यासो मिथ्येत्यर्थः । एवं द्वितीयसूत्रमपि । तृतीये तु वि पालावओ, नवरं वाहिरए पोग्गले परियाश्त्तापिन् । [बाणारसी नगरी रायगि नयरं अंतराए पगं महं जणवयग्गं भणगारे भंते ! केवश्याई पन गामरूवाई विकुवित्तए समोहर सि] वाराणसी राजगृहं तयोरेव चान्तरालचतिनं जन१। गोयमा ! से जहानामए जुबई जुवाणे हत्थेण हत्थे गे पदवर्ग देशसमूह समवहतो विकुर्वितवान्, तथैव च सानि एहेजा तं चेव जाव विकुचिति वा ३ । एवं जाव साप विभतो जानाति पश्यति केवसं नो तथानावम,यतोऽसौ वैशि याण्यपि तानि मन्यते स्वाभाविकानीति [ जस्से ति] यशोहे. वेसरू वा ३ । तुत्वाद्याः [नगररूवं वा]इह यावत्करणादिदं दृश्यम्-"निगम[असिचम्मपायं गहाए त्ति ] असिचर्म पात्रं स्फुरकः ।। रूवं वा, रायहाणिरुवं वा, खेडरूवं चा, कवरूवं वा, मझव. अथवा असिश्च खड़, चर्मपात्रं च स्फुरका, खड़काशको वा, रूवं वा, दोणमुहरुवं वा, पट्टणरूवं वा प्रागररूवं वा, आसमअसिचर्मपात्रं तद् गृहीत्वा । [ सिचम्मपायहत्यश्चि- वं वा, संवाहम्यं वत्ति" ०३ श६००। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy