SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ ( २२५ ) अभिधानराजेन्द्रः । अज्जुगाग मालागाराए सर्फि विजलाई भोगजोगाई झुंजमाणा विहरति, तस्स अज्जु यस्स मालागारस्स अयं अप्पसत्थीए । एवं खलु श्रहं बालप्पाभिति चेव मोग्गरपाणिस्स भगवतो कलाकलिंजाब कप्पेमा विरामि तं जयणं इदं सम्मिहिते सुब्बते एस कट्ठे तत्ते से मोग्गरपा जिक्रखे श्रज्जुणयस्स मालागास यमेयारूवं अवत्थियं जाव वियाणित्ता अज्जु यस्स मालागारस्स सरीरयं अणुपत्रिसति, प विसतित्ता तमतमतडसंबधाई छिंदति, विंदतित्ता तंपलसहस्त निष्फलं मयं मोग्गरं गेएहति, ते इत्थ सत्तमे छ पुरिसे घाएइ तसे अज्जुपए मालागारे मोग्गरपाणिणा जक्खेण णाडे समाणे रायार्गिहस्स रागरस्स परिपेरं तेणं कलानि इथिसत्तमे पुरिसे घायमाणे विहरति, तए रायगियरे सिंघमग जाब महापदेसु बहुजणो असममस्स एवमाइक्खति०४ । एवं खलु देवाणुप्पिय ! अज्जुए मालागारे मोग्गरपालिया अणाइडे समाणे रायगिहे णयरे वहिया छ इत्थिसत्तमे पुरिसे घायमाणे विहरति, तत्ते सेलिए राया इमी से कहाए बद्धट्टे समाणे को मुं विए सदावेति, सहावे तित्ता एवं वयासी एवं खलु देवाप्पिया ! सं अज्जुणमालागारे जाव घाएमाणे विहरति, तं माणं तुज्भे के इकट्टस्स वा तपस्स वा पाणियस्स वा पुप्फफलाणं वा अट्ठार संतिरं निग्गच्छ माणं तस्स सरीरयस्स बाबती भविस्मति, तिकट्टु दोचं पि तच्च पि घोसणघासेहति, घोसणघोसे हतित्ता खिप्पा मम एयं माणत्तियं पच्चप्पियंति, तए णं कोकुंबिय जाव पच्चपिति, तत्थ एवं रायगिहे सागरे सुदंसणे नामे से परिवसति, अड्डे तस्से सुदंसणे समणो वासए या विहोत्या, अगियजीवाजीवे जाव विहरति । ते णं काले पं ते समए समणे भगवं महावीरे जाव समोसढे जाव वि हरति, तं रायगिहे एयरे सिंघा मगबहुजणो ममस्स एवमाइक्aति जाव किमंग ! पुण विपुलस्स श्रट्टस्स गहरणताए ते तस्स सुदंसस्स बहुजणस्स अंतिए एयमहं सुधा निसम्म भत्थिते ० ५। एवं खलु समणे णं जाव विहरति, तं गच्छा मि, वंदामि, एवं संपेहेति, संपेहे तित्ता जेणेव अम्मापियरो तेणेव उवागच्छति, उवागच्छतित्ता करयल० एवं वयासीएवं खलु मया समणे जाव विहरति, तं गच्छामि सं समयं भगवं महावीरं वंदामि, जाव पज्जुवासामि, तत्तणं ते सुदंसणं सेट्टी अम्मा पियरो एक वयासी एवं खलु पुत्ता अज्जुपए मालागारे जात्र घाएमाणे विहरति, तं माणं तुम तासमणं जगवं महावीरं बंदंति, पज्जुवासंति, निग्गबाहि मारणं तवसरीरस्त वा विति भविस्सति,तुमणं इह गए चैव सभगवं महावीरं वंदादि, तए एवं से सुदंसणे सेडी अम्माप अज्जुणग णं मोग्गरपाणिस्स एवं महं पन्नसहस्स निप्पल श्रोमयमोरंगहाय चिट्ठति, तस्सेव अज्जुणए मालागारे बालप्पानेतिं चैत्र मोग्गरपाणिजक्खस्स नत्तेया वि होत्या, कल्लाकलिं पच्छियपमिया ति गेएहोवेति, गेएहोवेतित्ता रायगिहात गरा मिनिक्खमति, पडिनिक्खमइत्ता जेणेव पुफारामे उज्जाणे तेणेव उवागच्छति, जवागच्छतित्ता पुफचयं करोति, करेतित्ता अम्गाई वराई पुप्फाइ गहाय जेव मोग्गर पाणिस्स जक्खस्स जक्खायतणे तेणेव उवागच्छति, उवागच्छतित्ता मोग्गरपाणिजक्खस्स महरिह पुप्फच्चणं करोति, करेतित्ता जाणुपाते पकिते पणामं करेति, करेतित्ता ततो पच्छा रायमगंसि विति कप्पेमाणे विहरति, तत्थ णं रायगिहे नगरे ललितनामं गोट्ठी परिवसति, अड्डा जाव परिभ्रया जकयकया या वि होत्या, तं रायगिदे यरे या कयाई पमोये घुट्टे या वि होत्या, तस्सेव अज्जुए माझागारे कल्लपभुयतराएहिं पुप्फेहिं कज्जमि तिकट्टु पच्चूस कालसमयंसि बंधुमतीए जारियाए सद्धिं पच्त्रिय पडियाई गेएहति, गेएहतित्ता स्याउ गिहातो पमिनिक्खमति, मिनिक्खतित्ता रायगिहं यरं मज्भं मज्जेणं निगच्छर, निगच्छत्ता जेणेव पुप्फारामे उज्जाणे तेणेव उवागच्छति, नवागच्छतित्ता बंधुमतीए जारियाए सद्धिं पुप्फच्चयं करोति, तीसे ललियाए गोठी; तत्थ गोहिल्ला पुरिसा जेणेव मोग्रपणिस्स जक्खायतणे तेणेव उवागया अनिरममाणा चिह्नंति, तस्सेव अज्जुणए मालागारे बंधुमती ए नारियाए सद्धिं पुप्फच्चयं करेति, करेतित्ता पच्छीयं भति गाई पुफाएँ मिहाई जेणेव मोग्गरपाणिस्स जक्वस्स जक्खायत्रणे तेणेव उवागच्छति, नवागच्छतित्ता ते छ गोपुरसा अज्जु मालागारे बंधुमतीनारियाए सि एज्जमानं पासंति, पातित्ता एएमएणं एवं बयासी-एस णं देवाप्पिया ! अज्जुणमालागारे बंधुमतीए जारियाए सहिव्वमागच्छति हव्वमागच्छतित्ता तं सेयं खलु देवा पिय! अहं अज्जुरणयं मालागारं अउरुयबंधणयं करेति, करेतित्ता बंधुमतीए भारियाए सद्धिं विपुलाई भोगभोगाई मुंजमाणाणं विहरित्तए तिकट्टु एयमहं अएण - मणस्स पडिसृति, पडितृणतित्ता कवातरेसु निलुक्कति, निचला निष्कंदा तुसिणि एया पन्ना चिह्नति, तस्से अज्जु ए मालागारे बंधुमतीए जारियाए सद्धिं जेणेव मोग्गरजक्खायतणे तेथेव उवागच्छति, उवागच्छतित्ता आलोए पणामं करोति, करेतित्ता महरिहं पुप्फञ्चणं करोति, जाणुपायं परणामं करोति, तत्ते णं ते छगोहिल्ला पुरिसा दवदव्वस्म कवाडंतरेहिंतो निग्गच्छंति, निग्गच्छंतित्ता अज्जुरणयं मालागारं गेएहति, गेरहंतित्ता अवरुगं बंधणं करोति, बंधुमती Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy