SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ (२१७) अज्जवइर अन्निधानराजेन्द्रः। अज्जवइर झापितास्ते वजगुणा-नित्याचार्याः समाययुः । भगवान् धर्ममाचल्यो, सोकः सर्वोऽपि रजितः। आमाधुर्यतिनो जड़े, स्वाध्यायो वस्त ऊचिरे ॥ २ ॥ दथ्यौ चास्य यथाऽनेके, गुणा रूपं न तादृशम् ॥ ११५॥ जझे किं त्वेष एवास्तु, स्वामिन् ! नो बाचनागुरुः । मात्वा तदाशयं स्वामी, सहस्रदलमम्युजम् । गुरुरुचेऽमुनोपात्तं, कर्णाघातात् श्रुतं ततः ॥ १३ ॥ कृत्वाऽन्याः स्वरूपस्थः, केवलीवोपविष्टवान् ॥ ११६॥ युज्यते वाचनां दातु, नास्य स्वयमतद्ग्रहे। तं वीदयोवाच लोकोऽस्य, सहज रूपमीदृशम् । ज्ञातुं वो वज़माहात्म्य, वाचनावाप्यपीयती ||४|| प्रायोऽजनानां मा नूव-मित्यास्ते मध्यरूपन्नाक् ॥ ११७ ॥ यत्स्वस्याऽऽसीद् गुरुः सर्व, श्रुतं वजस्य तहदः । नृपाऽपि विस्मितः स्माद, शक्तिरेषाऽपि वोऽस्ति किम् ?। विहरनन्यदाऽऽयासीत, पुरंदशपुरावयम् ॥१५॥ लन्धीरनेकाः साधूनां, तदाख्यन्नृपतेर्गुरुः ॥ ११७ ॥ वृझावासे सन्त्यवन्त्यां, श्रीभगुप्तसूरयः। श्रेष्टिना मन्त्रिपुच्याथै-स्तानुपास्थज्जगौ च सः। तेभ्योऽन्यश्रुतमादातुं, वजः प्रैषि द्विसाधुयुक् ।। १६॥ ममता चेतिन्यस्तु, जगृहे साऽपि तद्वतम् ॥ ११६ ॥ तदा च भद्रगुप्तार्याः, स्वऽपश्यन् यथा मम । अमुमेवार्थमाहपतदूप्रहं कीरभृतं, पीत्वाऽऽगन्तुः समाश्वसीत् ॥७॥ " जो कन्ना धणेण य, निमंतिम्रो जुव्वणम्मि गिहवरणा । साधूनां प्रातराचस्यु-स्तेऽन्योन्यफसमूचिरे। नयरम्मि कुसुमनामे, तं वयररिसिं नमसामि" ॥ १२० ॥ गुरुरूचे प्रतीच्छोमे, सास्यत्येत्याखिलं श्रुतम् ॥ १० ॥ पदानुसारिणा तेन, स्वामिना प्रस्मृता सती। बजोऽप्यस्थादहिनत-मदर्यायात एव हि । महापरिज्ञाध्ययना-द्विद्या ननोगमा ॥१२॥ ज्ञात्वोदेशाद्गुरुर्वज, माहात्म्ये तव गढवान् ॥९॥ "जेणुकारआ विज्जा, आगालगमा महापरिमानो। तेषां पार्वेऽथ बजार्षि-दशपूर्वीमधीतवान् । वंदामि अजवरं, अपच्छिमो जो सुत्रहराणं ॥ १२॥ यत्रोद्देशस्तत्रानुक्के-त्यागाशपुरेऽनु सः ॥१०॥ प्रणमाहिमिज्जा, जंबुद्दीवं श्मा विज्जाए । तत्रानुयोगानुशायां, वयस्यैस्तस्य जुम्भकैः । गंतूण माणुसनगं, विज्जाए एस मे विसओ ॥ १२३ ॥ इन्प्राद्यैर्गीतमादीना-मिव चके महान्महः ॥ १० ॥ जण अधारेअन्या, न हु दायव्या मए श्मा विजा । अमुमेवार्थ ग्रन्थकदाह अप्पलिआ य मात्रा, होहिंति मश्रो परं अने" ॥१२४ ।। " जस्स अणुनाए वा-यगत्तणे दसपुरम्मि नयरम्मि । वनोऽथाऽगात् पूर्वदेशा-द्विहरन्नुत्तरापथम् । देवेहि कया महिमा, पयाणुसार नमसामि" ॥१॥ अतूच्च तत्र दुर्जिकं, पन्थानोऽपथिकाः स्थिताः ॥ १२५ ॥ यस्याऽनुज्ञाते वाचकत्वे प्राचार्यत्वे, शेषं स्पष्टम् । ततः सा उपागत्याऽ-बादीनिस्तारयेति तम् । अथान्यदा सिंहगिरि-दत्वा यजमुनेर्गणम् । पटेऽथ विद्यया सा-मारोप्य प्रस्थितः प्रतुः ॥ १२६ ॥ विधायानशनं धीमान्, ययौ स्वर्ग समाधिना ।। १०२॥ शय्यातरस्तु चार्यथै, गतोऽज्यायाद्विलोक्य तान् । वजस्थाम्यध संयुक्तः, साधूनां पश्चभिः शतैः। शिखां नित्वाऽवदवणं, प्रभो!साधर्मिकोऽस्मि वः ॥ १७ ॥ सर्वतः प्रसरत्कीर्तिर्व्यहरदोधयन् जनम् ॥ १०३ ॥ अथेदं स्मरता सूत्र, सोऽप्यध्यारोपितः पदे। श्तश्च पाटलीपुत्रे, श्रेष्ठः श्रेष्ठी धनी धनः।। ("साहम्मिअवचल्ल-म्मि सज्जया य सज्काए । तत्पुत्री रुक्मिणी नाम्नी, रूपापास्तपुझोमजा ॥ १०४ ॥ चरणकरणम्मि अतहा, तित्थस्स पभावणाए य" ॥१॥) साव्यस्तद्यानशामास्था-श्वकुर्घजगुणस्तुतिम् । . पश्चात्पतितः स्वामी, प्राप्तो नाम्ना पुरी पुरीम् ।। १२० ॥ वज्रमेव पतीयन्ती, श्रुत्वा तं रुक्मिणी स्थिता ॥ १०५ ।। सुन्निकं वर्तते तत्र, श्रावकास्तत्र भूरयः । आगच्छतोऽप्यनेकान् सा, बरकान् प्रत्यषेधयत् । तत्र ताथागतः श्राको, राजा तेऽहं यवस्ततः ॥१२॥ साभ्योऽज्यधुर्न हे नके, प्रती परिणयत्यसौ ।। १०६ ।। आर्हतानां च तेषां च, चैत्येषु स्पर्धया पुनः । सावदत् मान बजर्षिः, परिणेष्यति चेत्ततः। कुर्वतां नात्रपूजादि, जैनेज्यस्तत्पराभवः। १३०॥ प्रवजिष्याम्यहमपि, खियो हि पतिवर्मगाः ॥ १०७॥ न्यवार्यन्ताथ तैः पुष्पा-पईता राजवर्चसा । विदरन् पाटलीपुत्रे, वज्रोऽप्यन्येयुरागमत् । श्राकाः पर्युषणायां च, पुष्पाभावं गुरुं जगुः ।। १३१ ॥ निर्ययौ संमुखस्तस्य, नगरेशः सनागरः ॥ १०८ ॥ प्रनो ! अत्रेषु युष्मासु, शासनं वोऽभिजूयते । हाऽऽयातो वृन्दवृन्दै-दिव्यरूपान् यहन्मुनीन् । अथोत्पत्य ययौ बजः, कणान्माहेश्वरी पुरीस् ॥ १३२ ।। राजांचे सैष वजस्ते-ज्यधुस्तस्यैकशिष्यकः ।। १०४॥ हुताशनवने तत्र, पुष्पकुम्भः प्रजायते । मा भूत्पारजनकोभः, इति वजगुरुस्तदा । भगवत्पितृमित्रं च, तरुितस्तस्य चिन्तकः ॥ १३३॥ कृत्वा वपुःपरावृत्ति-मागच्छन्नस्ति शस्तधीः ॥ ११ ॥ प्रचुं रवाऽवदत्तोषा-कि वोऽत्रागमकारणम् ?। पश्चिमस्याके रष्टो, बजः स्वल्पपरिच्छदः । स्वाम्यूचं पुष्पसम्प्राप्तिः, स स्माहानुग्रहो मम ॥ १३४॥ सानन्दं बन्दितो राशा, तत उद्यानवेश्मनि ॥ १११ ॥ स्वाम्यूचे सुमनसोऽभि-मेलयेर्यावदम्यहम् ।। धर्ममाख्यत्प्रनुः कीरा-श्रवसन्धिर्जिनोदितम् । तुझे हिमवति स्वामी, ययौ श्रीसन्निधौ ततः ॥ १३५ ॥ तेनाक्तिप्तमनाः मानृत, नाऽविदत् कुनृपं तथा ॥ ११२ ॥ देवाार्थोपात्तपा, पना पद्मदात्तदा । अन्तःपुरे तदाचख्यौ, वन्दितुं तं तदप्यगात् । प्रेक्ष्य प्रतुं प्रमोदेन, प्रणुन्ना प्राणमत्प्रधीः ॥ १३६ ॥ श्रुत्वा श्रेष्ठिसुता लोकात्, रुक्मिणी जनकं ययौ ॥ ११३ ॥ ऊचेऽधादिश्यतां स्वामी, सोऽवदत्पनमर्पय । आयातोऽस्त्यत्र वजः सः, तात! तस्मै प्रदेहि माम् । साऽर्पयत्तं गृहीत्वा स, हुताशनगृहेऽगमत ॥१३७॥ सोऽथ शृङ्गारयित्वा तां, निन्य साई स्वकोटिभिः ॥ ११४ । । विमानं तत्र निर्माय, पुष्पकुम्भ निधाय च । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy