SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ ( १७५) अभिधानराजेन्द्रः । भग्गि " ध्येऽकारः । श्रगणि, अग्गी । प्रा० । वैश्वानरे, पिं० । निर्ग्रन्थानां निर्मन्थीनां योजयेषामपि परस्परदर्शनेन बहवो दोषाभयन्तीति दर्शनादिरूपतः यथादुविहो य होइ अग्गी, दव्बग्गी चैव तह य भावग्गी । दव्यग्गम्पि अगारी, पुरिमो व परं पलीवेंतो ॥ द्विविधध प्रवत्वनिः तथाविभावाद्रिव्यायामाने भवारी अविरतिकापुरुषो वा यथा सर्वस्वं दहति एवं साध्वी वा साधुर्वा सजीवगृहं सद नं सत्त्वाग्निना प्रदापयन् चारित्रसर्वस्वं दहतीति नियुक्तिणा - थासंक्षेपार्थः अथ विस्तरार्थमभिधित्स्यानि विवृणोतितत्थ पुण होइ दव्त्रे, दहरणादिगलक्खणा अग्गी । नामोदयपचयं, दिप्पर देहं समासज्ज ।। प तत्र योग्यमिवायोर्मध्ये ज्यानिः पुनरयं भवति - वा खलु दहनाने कणोऽग्निः, दहनं भस्मीकरणं तचक्षणः । श्रादिशब्दात् पचनप्रकाशनलकणश्च । देहमिन्धनकाष्ठादिकं समासाद्य प्राप्य नामोदय प्रत्ययमुष्णस्पर्शादिनामकर्मोदयाद् दाय सम्पातिरुच्यते । प किमर्थमरारिति चेत आहदव्वाइसन्निकरिसा, उप्पन्नो ताणि चेत्र महमाणो । दव्वग्गित उच्च, आदिमभावाइजुत्तो वि ॥ अव्यमूर्ध्वाधो व्यवस्थितमरणिकाष्ठं, तस्य, आदिशब्दात् पुरुषप्रयत्नादेव यः सन्निकर्षः समायोगस्तस्मात्पन्नः तान्येव का छादीनि प्रयाणि दहन यद्यप्यादिमेनीदधिकलक्षणेन भावेन युक्तोऽग्निनामकर्मोदयेनेत्यर्थः आदिशब्दात्पारिणामिकादिभावेन च युक्तो वर्तते तथापि इयातिः पते द्रव्याणां वा दाहकोऽग्निरिति व्युत्पत्तिसमाश्रयणात् । स पुनः कथं दीप्यत इत्याहसो पुर्णिघणमासज्ज, दिप्पति सीदती य तदभावा । नातं पिय लभए, घणपरिमाणतो चेव || सनईव्यानिरिन्धनं तृणकाष्ठादिकमासाद्य दीव्यते सीदती च विनश्यति, तदभावादिन्धनाभावात् । नानात्वं विशेषस्तदपि जनतः परिमाणतब्ध धनतो यथा गुणाः कालाग्निरित्यादि । परिमाणतो यथा मदति तृणादान्धने महान् भवति, अल्पे चेन्धने स्वल्प इत्युक्तो अव्याग्निः । अथ भावानि नियुक्तिगाथापर्यन्तं व्याचष्टेभावम्मि हो वेदो, इतो तिविहो नपुंसगादी छ । जतासित अस्थि किं पुणा तासि तवं नस्यि ? ॥ जावे नावाग्निवेदाख्य इत ऊर्द्ध वक्तव्यो भवति । स च वेदस्त्रिविधो नपुंसकादिको ज्ञातव्यः अत्र पर प्राद-यदि तासां संव तीन तस्वात् तर्दि युग्मको निरन्तोऽपि स फलः स्यात्, किं पुनः परं तासां तक मोहनीयं नास्ति, अतः कुतस्तासां भावाग्नेः संभवो भवेदिति भावः । एतन्नूत्तरत्र भावयिष्यते । अथानन्तरोक्तभावाग्निस्वरूपं स्पष्टयति 1 , हृदयं पत्तो वेदो, भावग्गी होइ दुवोणं । जाबो चरितमादी, तं महई तेण जावग्गी ॥ वेदः स्त्रीवेदादिरुदयं प्राप्तः सन् तस्य स्त्रीवेदादि संबन्धी य उपयोगः पुरुषामापदि प्रणस्तेन हेतुभूतेन भाषाग्निर्नयति । Jain Education International अग्निम कुत इत्याह- भावश्चारित्रादिकपरिणामस्तं जायं येन कारणेन दहाते तेन नावानियत नायस्य दादको ऽग्निभयाग्निरि तिव्युत्पत्तेः । कथं पुनर्दहतीति चेदुच्यते जह व साहीरपणे, जवणे कस्म पमायणं । मति समादि, अनिच्यमाणस्म त्रिमूणि । इस संसंभा-सोहि संदरियो मयणवन्ही । नाद गुगरणे, महा अनिच्छस्स वि पमाया ॥ यथा वा स्वाधीनरने पद्मरागादियमकलियनेप्रमा देन दर्पेण वा समादीप्ते प्रज्वालित सति कस्यचिदिज्यादेरनिच्छतोऽपि वसूनि रत्नानि दह्यन्ते (श्य प्ति) एवं संदर्शनमचग्रोकनं संभाषणं मिथकथा, वायां संतो मदनवह्निरनिच्कृतोऽपि साधुसाध्वीजनस्य ब्रह्मादिगुणरत्नानि ब्रह्मचर्यतपःसंयमनृतयो ये गुणास्त पत्र द दारितया रत्नानि प्रमादादहति भस्मसात्करोति । श्रमुमेवार्थ प्रढयति सुर्विखधणवाजवला - भिदीवितो दिप्पते ऽहियं वन्ही । दिडिंधणरागानिल- समीरितो वि इय जावग्गी ॥ केन्धनेन वायुवलेन पाप्रभेदी पितो यथा बहिरधिकं दीप्यते (इ) एवं रूपं यदिधनं यक्ष रामरूपोऽनलो वायुस्ता ज्यां समीरित उद्दीपितो भृशं भावाग्निरपि दीप्यते । बृ० १ 9 ० । कल्प० । ( श्रग्नेर्वर्णको 'वीर' शब्दे ) ( श्रग्नेः प्र धमोत्पादक उस शब्दे) पहिनामके सोकान्तिक ' देवे, आ० म०प्र० कृतिकाननस्य देवायाम, स्थान ४ ठा० २०|" कत्तिया श्रग्गिदेवयाए" ज्यो० ६ पाहु० । सू० प्र० । "दो अग्गीश्रो" स्था० २४० ३ ० | "चत्तारि भगी जाव जमा " । श्रग्निरिति कृत्तिकानक्षत्रस्य देवता यावद्यम इति । स्था० ४ ठा० २ ४० । आग ( अ ) प अग्निक-पुं० यमशिष्ये यमदग्निनामके तापसे, "यमाख्यस्तापसस्तत्र, सतत्पार्श्वेऽग्निको ऽगमत् । प्रपश्नस्तस्य शिष्यत्वं, सघोरं तप्यते तपः ॥ यम शिष्योऽग्निक इति यमदग्निरिति श्रुतः " श्र० क० । आव० आ० म० द्वि० ० चू० । (अस्य कथानकं ' कोह 'शब्दे ) देशी-शेमन्दे दे० ना०१ वर्ग अगिकन अग्निकार्य १० यागादिविधी, स्था० । अग्निकारिया - अग्निकारिका स्त्री० अम्निकर्मणि, साधूनां इम्यानिकारिकाभ्युदासेन भावानिकारकेचानुहाता। प्रति० ( 'अग्निहोत' शब्दे चैतद् दृश्यम् ) अग्गिकुमार अधिकुमार- अनिवासी कुमाराराध कुमारव मान इति हुवनपतिदेव प्रा० १ पद (अन्तराग्रमहिच्यादवस्तत्तच्छब्द एव दृश्याः ) ('जुवणवश ' शब्दे चाऽस्य वर्णादिकम) अग्निकुमाराहवण- अग्निकुमारादान १० तेजसदेव तैजसदेवसंकीर्तने, "अग्निकुमाराहवणे धूर्व पति पा० २० अरिगच्च आग्नेय - पुं०। उत्तरयोः कृष्णराज्ययोर्मध्ये आग्नेयाभविमानवास्तव्येऽमे लोकान्तिकदेवे, स्था० वा० ३ उ० । प्र० । ० | झा० । ( 'लोगतिग' शब्देऽस्य सर्वे वृत्तम् ) For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy