SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ अगापिम अभिधानराजेन्द्रः। अग्गमहिसी ण दाहिसि । दनमा तत् श्रदत्तवद् ऽध्यम्, स्वल्पत्वा तत्र भुवनपतीन्द्राणामग्रमहिप्यःदू। गृहस्थो द्वितीयपादोत्तरमाह-जातिगण भत्तेण स्ट्रो चमरस्स णं भंते ! असुरिंदस्स असुरकुमाररएणो का ने जावतियं या काल तुठिभट्टो, गिही पुणो नणति-कि बहुणा अग्गमहिसीओ पएणत्ताओ? | अजो ! पंच अग्गमभणिएण, जे तुम्नं रोयते दब जावतियं जनिय वा कालं, तमहं हिसीओ पएणत्ताओ, तं जहा-काली रायी रयणी विज्जू अपरिहीण अपरिसंतो दादामिति । णिमंतणो पालणपरिमाणेसु बि मासलहु पच्चित्तं । चोदग आह मेहा । तत्थ णं एगमेगाए देवीए अटदेवीसहस्सपरिवारो साभावितं च नचियं, चोदगपुच्छाण पेच्छिमो को वि। पएणतो, पभू णं ताओ एगमेगाए देवीए एणाई अट्ठदोसो चतुधिधम्मिणितियम्मि य अग्गपिंडम्मि।।१७।। ट्ठदेवीसहस्साई परिवारं विनवित्तए, एवामेव सपुव्वा वरेणं चत्तालीसं देवीसहस्सा सेत्तं तुमिए । पनू गं भंते ! साभावि णितिय कप्पति, अणिमंतणा बीन अपरिमाणे य । चमरे असुरिंदे असुरकुमारराया चमरचंचाए रायहाणीए जंवा विय समुदाणी, संनिक्खं दिज साधूणं ॥२१॥ सजाए सुहम्माए चमरंसि सीहासणंसि तुमिएणं सम् िदिमानावियं ज अपणो हार उचियं दिणे दिणे जतिय ब्वाईजोगनोगाईनुंजमाणे विहारत्तए ? । णो इणढे रखं तं चोक्खो भणति । परिसेसा भाविप णिमंतणापीलणादिहि भिक्खामेति एमवि अकप्पाण्णहा साहूण कष्पोसाभा समढे, से केणद्वेणं झंते ! एवं बुञ्चइ, णो पनू ! चमरे असुचिय नचिए वि णिमंतणादिपहिं श्मे दोसा रिंदे असुरराया चमरचंचाए रायहाणीए जाव विहरिनिप्पो विसअट्टा, उग्गमदोसा उ उचितगादीया। । त्तए। अज्जो चमरस्स णं असुरिंदस्स असुरकुमाररएणो चनप्पं जब जम्हा, तम्हा सा य वज्जणिज्जा उ ॥२१॥ मरचंचाए रायहाणीए सजाए सुहम्माए माएवए चेइए अप्पणवा विनिम्पो उम्गमादिदोसा नवन्ति । निकाचितो. खंने वइरामएसु गोलबट्टममुग्गएसु बहूओ जिणसकहमिति अवश्यं दातव्यम् । कुंमगादिसु स्थापयति तस्मानिम- हाम्रो समिखित्ताओ चिटुंति, जाओ णं चमरस्स अतणादिपिएमो वयः। सुरिंदस्स असुरकुमाररणो अणसिं च बहूणं असुरकुमा उकोसण अहि सक्कण, अज्झोयरए तहेव णेकंती। राणं देवाण यदेवीण य अञ्चणिज्जाओ वंदणिज्जाओ णमंसअमत्थ भोयणम्मि य, कीते पामिञ्च कम्मे य ।। २२० ॥ णिज्जाओ पूयाणिज्जाओसकारणिज्जाओ सम्माणणिज्जाश्रो अवस्सदायब्वे अतिप्पए माहुणो आगच्छति वियपुब्वस्स कराणं मंगलं देवयं चेइयं पज्जुवासणिजाओ नवंति । उसक्कण करेजा,जस्सूरे आगच्छति अतिहिसकणं करेज,अज्कोयरयं वा करेज । णिकातिश्रोत्ति काउं जतिते अण्णध णि तेसिं पाणहाणे णो पन ! से तेणटेणं अजो! एवं बुच्चइमंतिया तहा वि तदवाए किणेज वा पामिचेज वा अाहाकम्म णो पनू चमरे असुरिंदे असुरराया चमरचंचाए रायहाणीए वा करेज । कारणे पुण णिकायणा पिमं गेएहेज। श्मे कारणा-- जाव विहरित्तए पनू एं!अज्जो! चमरे असुरिंदे असुरराया असिवे प्रोमोयरिए, रायढे भए व गेलागे । चमरचंचाए रायहाणीए सन्नाए मुहम्माए चमरांस सीहाअघाणरोहए वा, जयणा गहातु गीतत्ये ।। २२१ ।।। सणंसि चउसट्ठी सामाणियसाहस्सीहिं तायत्तीसाए जाव अअसिवम्गहितो ण लम्मति णिमंतणाश्एसुवि गेलेजाअधवा श्र- मेहिं च बहूहिं असुरकुमारेहिं देवेहि य देवीहि य सद्धि संपरिसिवे कारणद्वितो असिवगहियकुलाणि य परिहरतो अगहियकु वुमे महयाहय जाव तुंजमाणे विहरित्तए केवलं परियारिलेसु अपाबंतो णिमंतणो वीलणादिसु वि गेलेज, ओमे वि अप्य बीए णो चेव एं मेहुणवत्तियं ।। भ० १० श० एन०॥ बंतो। एवं रायढे जपसु वि अत्यंतो गच्छतो वा गिलाणपानग्गं आसां पूर्वनवःबा णिमंतणातिपसु गेएहेजा । श्रद्धाणे रोहए वा अप्पुव्वंतोगी तेणं काले णं तेणं समए णं रायगिहे णामं नयरी होत्था। तत्थो पणगपरिहाणीप जयणाए जाहे भासल हुं पत्ते ताहे णीयगापिमे गेएहति । नि० चू० १ उग वामओ तस्स-णं रायगिहस्स नगरस्स बहिआ उत्तरपुरअग्गपूया-अग्रपूजा-स्त्री० "गंधवगट्टबाश्य-सवणजवारत्ति जिमे दिसिनागे तत्थ णं गुणसिले चेइए नामं चेए या दीवा। जं किञ्चतं सम्बं, पि अोअर अम्गप्याप" श्त्ये होत्था । वामओ-तणं कालेणं तेणं समएणं समणस्स भगवं लकणे जिनप्रतिमापुरतः पूजाभेदे, ध० १ अधिक। वओ महावीरस्स अंतेवासी अज्जसुहम्मे नाम थेरा भगअग्गप्पहारि (ण)-अग्रप्रहारिन्-पुं० । पुरः प्रहरणशीले, वंतो जाइसंपन्ना कुलसंपन्ना जाव चउद्दसपुब्बी चउन्नाणो"चोरपालिं गतो तत्थ अगष्यहारिणिसंसो य चोरसेणावति- वगया पंचहि अणगारसएहिं सछि संपरिवुमा पुवाणुमतो" आवर १०। श्रा० महि। पुचि चरमाणा गामाणुगामं दूइज्जमारणा सुहं सुहेणं जेणेअग्गमहिसी-ग्रमहिषी-स्त्री अग्रता प्रधाना महिषी, राजनाव्याम् , स्था ग09 उ०प्रधाननाायाम, उपा०५ व रायगिहे नयरे गुणसिलए चेइए जाव संजमेणं तत्रसा श्र०। पट्टराण्याम् , जी० ३ प्रतिः । स्था० । अथ देवेन्डाणा अप्पाणं नावेमाणे विहरति । परिसा निग्गया। धम्मो कमग्रमाहिष्यः प्रदर्श्यन्ते हिनो, परिसा जामेव दिसं पानभूया तामेव दिसि पमि पणिहाण दे असुरनमरे असुन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy