________________
(१६५) अग्ग अन्निधानराजेन्द्रः ।
अग्गपिंड श्रय-त्रि० अप्रे नवमभ्यम् । प्रधाने, अन्त०७ वर्ग । पो०। | णेजा, अग्गपिंह उक्खिप्पमाणं पेहाए, अग्गपिमं णिनि० चू०भ० । का० । सूत्र० । अत्यन्तोत्कृष्टे च । सूत्र०१ श्रु०२ क्खिप्पमाणं पेहाए, अग्गपिंम हीरमाण पेहाए, अपि अ० ३ ० । ज०।अग्रे जातो यः । जेष्ठे भ्रातरि, त्रिका याचा
परिजाइजमाणं पेहाए, अग्गपिमं परितुजमाणं पेहाए, अअग्गओ-अग्रतम्-अव्य०। अग्ने अग्राद्वा । अग्र-तसिन् । प्राकृते
ग्गमिं परिडवेजमाएं पेहार, पुरा अमिणाइ वा अवहा"अतो मो विसर्गस्य"।८।१ । ३७ । इति सूत्रेण अतः स्था
राति वा पुरा जत्थो समणमाढणअतिहिकिवणवणिमगा ने मो इत्यादेशः, ड इत् । प्रा० । पूर्ववृत्ती, पूर्वभागावधिके च । वाच।
खरू २ नवसंकमंति, से हंता अहमवि खई उवसंकअग्गंथ-अग्रन्थ-पुं० निर्ग्रन्थे, आचा० १ श्रु० ८ ० ३ ०० ।
मामि, माइट्ठाणं संफामे को एवं करेज्जा । अग्गकेस--अग्रकेश--पुं० अप्रभूतेषु केशेषु, भए श०३३ उ०।
(सेभिक्खूि तेत्यादि) स भिकुहपतिकुलं प्रविष्टः सन् यत्पुन
रेवं जानीयात् । तद्यथा-अग्रपिएमा निष्पन्नस्य शास्योदनादेग. अग्गक्खंधो-देशी-रणमुखे, दे० ना०१ वर्ग।
हारस्य देवताधर्थ स्तोकस्तोकोद्धारस्तमुक्तिप्यमाणं दृष्टा तथा अग्गजाय-अग्रजात-न० । वनस्पतीनामप्रभागे जाते, "अ
न्यत्र निक्किप्यमाणं तथा हियमाणं नीयमानं देवतायतनादौ तथा
परिजज्यमानं विभज्यमानं स्तोकस्तोकमन्येज्यो दीयमान तथा ग्गजायाणि मूनजायाणि वा खंधजायाणि वा" प्राचा०३
परिनुज्यमानं तथा त्यज्यमानं देवतायतनाश्चतुर्दिसु किप्यमाणं अ० १ ० ८ १०।
तथा (पुरा असिणारे वंति) पुरा पूर्वमन्ये श्रमणादयो येषु अअग्गजिब्भा--अग्रजिहा-स्त्री० अग्रनूता जिला अग्रजिह्वा । जिह्वाग्रे, प्रपिएममशितवन्तस्तथा पूर्वमपहृतवन्तो व्यवस्थयाऽव्यवस्थया "सज्ज च अग्गजिम्भाए, नरेण रिसहं सरं"(सज्जमित्यादि) च- वा गृहीतवन्तः । तदभिप्रायेण पुनरपि पूर्वमिव वधमत्र सपस्याकारोऽत्रावधारणे। पम्जमेव प्रथमस्वरलकणं ब्रूयात् । कयेत्या.
मह ति । यत्रापिएमादा श्रमणादयः (खद्धं सहति) त्वरितह-अग्रभूता जिह्वा अग्रजिह्वा, जिह्वानमित्यर्थस्तया । इह यद्यपि
मुपकामन्ति स भिक्षुरेतदपेकया कश्चिदेवं कुर्यादालोचयेद्यथा
हंतेति वाक्योपन्यासार्थः । अहमाप त्वरितमुपसंक्रमामि । एवं परजभणने स्थानान्तराएयपिकावादीनि व्याप्रियन्ते, अग्रजिह्वा
च कुर्वन् भितुर्मातृस्थानं संस्पृशेदिन्यतो नैवं कुर्यादिति । च स्वरान्तरेषु व्याप्रियते, तथापि सा तत्र बहुव्यापारवतीति आचा०२०१०५उ। काकपिशाचाम् " प्रगपिडम्मि कृत्वा तया तमेव ब्यादित्युक्तम् । श्दमत्र हृदयम्-पजस्वरोऽग्रे या वायसा संथमा ससिवइया" अग्रपिएमे काकपिएमयां या जिह्वां प्राप्य विशिष्ट व्यक्तिमासादयति तदपेक्कया सा स्वर
बहिःक्किप्तायां वायसाः सन्निपतिता नवेयुः । आचा०२ श्रु०१ स्थानमुच्यते । एवमन्यत्रापि भावना कार्या । अनु।
अ०५उ०। अग्गतावसग--अग्रतापसक--पुं० । ऋषिभेदे, यद्गोत्रे धनिष्टान.
जे भिक्खू णितियं अग्गापमं भुंजइ, मुंजतं वा साइजइ।३१। कत्रम् । “धणिहाणक्खत्ते किंगोत्ते पामते ? । अग्गतावसगोत्ते
णितियं धुवं सासतमित्यर्थः । अयं वरं प्रधानं अहया जे पपम्मत्ते"।सू० प्र०१० पाह० । ०।।
ढम दिज्जति सो पुण जत्तो भिक्खामेत्तं वा होज्जा। एस सु
तत्थो । अधुना नियुक्तिविस्तरःअग्गदारणिज्जामग-अग्रदारनिर्यामक-पुं० अग्रद्वारमूलाव.
णितिए तु अग्गपिंडे, णिमंतणो वीलना य परिमाणे । स्थापके, ग्वानप्रतिचारिणि च । प्रव० ७२ द्वा ।
सानाविए गिही दो, तिमि य कप्पति तु कमेण ।२१३॥ अग्गद्ध-अनार्ध-न० । पूर्वाः, नि० चू०१3०1
णितियग्गा सुत्ते वक्खाया। गिहत्थो णिमंतेत्ति, सादू उ वीसअग्गपनंब--अग्रपलम्ब-पुं० न० । प्रनम्बानामग्रभागे, इमे अ. |
णं करेति, सादू चेव परिमाणं करेति. साभावियं गिहत्थो ग्गपलंबा-"तबणाविपरिलोए, कविटुं अंबाड अंबए चेव ।। दो तिम्ति श्राश्वाण कप्पंति, सानाविय कप्पति । णिमंतणो पयं अग्गपलब, णेयब्वं श्राणुपुवीए" ॥ १४ ॥ जणपदसिद्धा पीलणपरिमाणाणं । इमानो तिम्मि वक्खाणगाहातोपते । (आणुपुब्धि त्ति) एसे च तनादिगा। नि० चू०१५ उ० । जगवं! अणुग्गहं ता, करेहि मज्कत्ति जणति आमंति। अग्गवीय-अग्रवीज-पुं० अग्रे बीजं येषामुत्पद्यते ते तथा । तल- किंदाहिसि जेणिहो, गयस्स तं दाहिसि ण व नि।२१। तालीसहकारादिषु शास्यादिषु च अप्रयाएयेवोत्पत्ती कारणतां दाहामि त्तिय जणिते, तं केवतियं व केचिरं वा वि। प्रतिपद्यन्ते येषां कोरएटकादीनां ते अग्रबीजाः। कोरएटकादिषु
दाहिसि तुम ण दाहिसि, दिमेऽदिमेव किं तेण? ॥२१॥ बीजप्रकारेषु वनस्पतिषु, सूत्र०२सू० ६अ। स्था०। विशे०।
जावतिएणिहो ते, जचिरकालं च रोयए तुम्भा । श्रा० म० द्वि० । अग्गबीया १ मूबबीया श्पोरबीया ३ खंधीया ४इत्यादयो वनस्पतिभेदाः । श्राचा० १ श्रु० १ ० ५ उ०।
तं तावतियं तच्चिर, दाहामि अहं अपरिहीणं ॥१६॥
गिही णिमंतेति-भगवं! अणुग्गडं करेड मज्ज, घरे जत्तं गेरहअग्गपिंग-अग्र (ग्य) पिएड-पुं० तत्कणोत्तीदिनादिस्था
ह। साइभणति-करेम अम्गह, किं दादिसि ।गिही जणतिल्या अव्यापारितायाः शिखायाम्, (उपरितने भागे) प्रव० २
जेण ने इट्ठो। साहू उ वीलणं करेति, माहणो जणति-घरंगयस्स द्वा० । शाल्यांदनादेःप्रथममुद्धत्य भिक्वार्थ व्यवस्थाप्यमाने
तं दाहिसि वा ण वा। गिहिणो दाहामि त्ति यनणिते,साहप. पिण्डे, प्राचा०२ श्रु०१ अ० १ २० ।
रिमाणं कारवेतो भणति-तं परिमाणो केवतियं केव चिरं या से भिक्खू बा २ जाव पविढे समाणे से जं पुण जा- कालं दाहिसि ?। प्रथमपादोत्तरं साडू आह-दाहिसि तुम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org