SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ अक्खुद्द अभिधानराजेन्द्रः। अक्खुद्द तो खमभलिभो जोई, भण परित्थीपसंगवारणश्रो । कुमरी पाणिग्रहणं, कारावर हतुटुमणो ॥ २॥ निवडतो नरप, साहु तए रक्तिओ कुमर!॥ ३० ॥ तं सुणिय जाणिलं निय-सुयाइ कमला पिययम हिट्ठो । सवयारभो ति दाळ, स्वपरावित्तिकारिणि विज्जं । पासवराया कारक्ष, महसवं सव्वनयरम्मि ॥ ६३॥ पत्रणा जोगी मन्ने, गुरुविकमसाहसगुणेहिं ॥ ३५ ॥ तत्तो मंतिगिहाओ, नीश्रो नियमंदिरे विनईए । तुह पर श्मीर दिछी, वलणणं तंसि विकमकुमारो। सो सम्वपियाहि जुओ, सुहेण चि सुरु व्य तर्हि ॥ ६४॥ श्यरो वि साहरु अहो, तुहिंगियागारकुसलत्तं ॥४०॥ कश्या वि जणयलेहेण पेरिमो पुछि ससुररायं । तो जोगि परिथमो. तं, बासं परिणितु तं विसजेउं । चाहि वि प्रजाहि समं, कुमरो पत्तो तिमयनयरे ॥ ६५ ॥ सीए जुओ कुमारो, नियभवणुज्जाणमणुपत्तो ॥४१॥ पणो य जणणिजणए, इत्तो उज्जाणपाझपण निवो। ता किं जायं तस्समा-मो त्ति पुटुम्मि कमलसेणाए । विनत्तो सिरित्रक-कसूरित्रागमणकरणेण ॥६६॥ पोखग्गाए वेसत्ति, जंपिउं निग्गओ खुज्जो ॥४॥ तो जासुरभूराजुओ, स कुमारो मारसासणु व्व निवो । अथ तश्यवासरम्मि, प्रागंतुं कहर तत्थ पुण एवं । चनिओ गुरुनमणत्थं, रायपहे नियइ नरमेगं ।। ६७ ॥ कुमरो जावुजाणो, कील सह कमलसेणाए ॥४३॥ अश्सलवलंतकिमिबहु--सजानमचिन्नमच्चियाच्यन्नं । परकजसज्ज! मह कज्ज-मज्ज कुणसु त्ति तावतं को। । निक्किठकुटुसद्विर-सिरहरमश्दीणहीणसरं ॥ ६८॥ माह कुमारो वित्रणा, करेमि जीवियफझं एवं ॥४४॥ तं दहमणिमरिठ-मंमलम्मि व विसायमलिणमुहो । तयणु विमाणारूढो, कुमरो वेयक्लिकणयपुरपहुणो। पत्तो गुरुवपासे, नमिउं निसुणेइ धम्मकहं ॥ ६॥ विजयनिवस्स समीबे, नीनो सो तेण श्य भणिभो ॥४५॥ जीवो प्रणाइतणुक-म्मबंधसंजोगो सया पुहिओ। कुमार! मह अस्थि सतु, भदिसपुरसामिधूमकेसनियो । भम मणाश्वणस्स-मज्झगो शंतपरियट्टे ॥ ७० ॥ तं अक्कमि पारा-हिया कुत्रदेवयाइ मए ॥४६ ॥ तो वायरेसु तत्तो, तसत्तणं कह वि पावए जीवो। तग्विजयक्खमो तं, कुमर! पणिो गिएहता श्मा विज्जा । बहुकम्मो य तो जर, पाव पंचिदियत्तं च ॥ ७१ ॥ पागासगामिणीमा-यास तह चेव सो कुण ॥ ७॥ पुनविहणो य तो, न अजखित्ते बहेश मण्यत्तं । भह साहियबहुविजं, हयगयघडसुहम्कोप्रिमियं । लके वि अज्जसित्ते, न कुलं जाई बलं स्वं ॥ ७२ ॥ कुमरं तं निसुणिय, संखुदो धूमकेचनियो ॥ ४ ॥ एयं पिकवि पावर, अप्पा वा हविज्ज वाहिल्लो । अन्तुच्चलच्छिविय-मंमियं कि गो रजं । दीहाटो निरोगो हविज्ज जर पुत्रजोएण ॥ ७३ ॥ तं गहिय महियसत्तु, पत्तो कुमरो वि सहाणं ॥४॥ पत्ते नीरोगत्ते, दंसणनाणस्स आवरणो य ।। हरिसुक्करिसपरेणं, रन्ना वि सुलोषणं निययधूयं । न य पाव जिणधम्म, विवेयपरिवज्जिो जीयो ॥ ४ ॥ परिणाविप्रो कुमारो, चिटुर तत्थेव का वि दिणे ॥५०॥ लद्धण वि जिणधम्म, दंसणमोहणियकम्मउदएणं । दटुं पुव्वपियाओ, कया वि कुमरो सुलोयणासहियो। संकाश्कलुसियमणो, गुरुवयणं नेव सहहः ॥ ७५ ॥ इत्येव पुणो नयरे, नियभवणुज्जाणमोनो ॥ ५५ ॥ अह निम्मलसंमत्तो, जहाठियं सहहेश गुरुवयणं । सो कत्थ गो त्ति सुलो-यणाइ पुरुम्मि घामणो हसिरो। नाणावरणस्सुदए, संसिज्जं तं न बुझेश ॥ ७६ ॥ नो तुम्हे विव अम्हे, खणिया श्य वुनु नीहरिओ ॥ ५२॥ कह संसियं पि वुज्झइ, सयं पि सहहरु वोहए अनं । नियनियचरियसवणमओ, नियनियतणुनिउणफुरणो ताहि। चारित्तमोहदोसण, संजमं न य सयं कुणः ॥ ७७ ॥ कयरुवपरावत्तो, नियभत्ता तक्कियो खुज्जो ॥ ५३॥ खोणे चरित्तमोहे, विमलतवं संजमं च जो कुणः । अह रायपहे खुज्जो, गच्छतो सुणिय कम्मि विगिहम्मि। सो पावइ मुत्तिसुहं श्य भणियं वीणरागाह ॥ ७० ॥ करुणसरं तो कं पि, पुच्छर रोइज्जए किमिह ? ॥ ५४॥ चुलगपासगधन्ने, जुए रयणे य सुमिणचक्के य । सो जणइ तिलयमंति-स्स पुत्तिया सरसइत्ति नामेण । चम्मजुगे परमाणू , दस दिटुंता सुयपसिका ॥ ॥ भवणावरि कीलंती, मक्का कसिणेण उरगेण ॥ ५५॥ एपदि इमं सवं, मणुयत्ताई कमेण पुखम्नं । चत्ता नरिंदविंदा-रपाई तो ती मायपियसयणा । ल९ करेह सहलं, काऊण जिणिंदवरधम्मं ॥२०॥ उम्मुक्तकंठमुकं-वज्जिया श्य रुयंति बहुं ॥५६॥ अह समए भणह नियो, भयवं किं दुकय कयं तेण? । तं सोउ भणर खुज्जो, गच्छामो भद्द मंतिगेहम्मि । उक्विटुकुट्टिपणं, तो इह जंपेइ मुनिनाहो ॥१॥ पिच्छामि तयं बालं, अहमवि उजेमि तद किंपि ॥ ५७॥ मणिसुंदरमंदिररे-हिरम्मि मणिमंदिरम्मि नयरम्मि । इय वुल्तु मंतिनवण-म्मि बामणो तयणु तेण सह पत्तो । दो सोमभीमनामा, कुलपुत्ता निच्चमवित्ता ॥ २ ॥ पडणेश पोढमंत-प्पभावो कत्ति तं वासं ॥ ५८ ॥ पढमो गुत्ताणमई, अक्खुद्दो भदओ विणीओ य । नियविन्नाणं व तुम, सरुवमविदंससु त्ति सचिवेण । तबिवरीओ बीओ, परपेसणजीविणो दो वि ॥८३॥ सो पत्थिओ खणेणं, नव्व जाओ सहावत्थो ॥ ५५ ॥ अन्नदिणे दिनमणिकिरणभासुरं सुरगिरि व उतुंगे। तस्स पहाणं रूवं, दळं अशविम्हिो तिलयमंत।। कत्थ वि वच्चं तेहि, तेहिं जिणमंदिरं दिटुं ॥ ४ ॥ आ चिट्ठाता पढियं, मागहविदेण पयममिमं ॥ ६॥ सुहममा सोमो नणद, भीम ! सुकय कयं न कि पि पुरा । मणिरहनिवकुलससहर!.हरहारकरेणुधवनजसप्पसर!। अम्हेहि तेण नृणं, परपेसत्तणमिणं पत्तं ॥ ५ ॥ पसरियतिहुयणविकम!, विक्कमवर! कुमर! जय सुचिरं॥६॥ जंतुले वि नरत्ते, एगे पहुणो पयाइणो अन्ने। तो मंती वरकुलरू-बविक्कम विक्रम निएऊण । । तं सुकयदुक्यफलं, अकारणं हवाइ किं कजं ॥८६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy