________________
अंगवरह
भोगरायस्स तं च सि अंधगवरिहणो"। त्वं च भवसि श्रन्धकवृनेः समुद्रविजयस्य सुत इति गम्यते " दश०२० | ग० त्र्यंधनम - अन्धतमस - न० अन्धकारे, तत्रान्धतमसस्तेजोरूपा
( १०८ ) अभिधानराजेन्
न्तरस्य संक्रमे, "असूरियं नाम महाभितावं अंतमं दुप्पतरं महंत " सूत्र० १० ५ ० । ( अत्र प्राकृतत्वादन्धतम इति ) अंधतमस - अन्धतमम-न० श्रन्धं करोतीत्यन्धयति श्रन्धयतीत्यन्धं तच्च तमश्चेति श्रन्धतमसम् । समवान्धान्तमस इत्यप्रत्ययः । निविडान्धकारे, स्या० ६८ पत्र० । अंधतामिस्म-अन्धतामिस्र २० तमिस्रा तमस्सन्ततिः । तमितामिस्रम अन्य कर्म-स० । निविडान्धकारे, सापासिद्धे भयविशेषविषयके ऽभिनिवेशे, पु० स्या० ३६ पत्र । देहे नऐ अहुमेव नष्ट इत्यशाने च. वाच० । अंधपुर-अन्धपुर-१० नगरभेदे पत्र अन्धो राजाऽन्यम
तः वृ० ४ पु० ।
धपुर-अम्पपुरुष-पुं जात्यन्धे यथा मृगापुचः वि०१० । धन- अन्ध-पुं० प्राकृते " विद्युत्पत्रपीतान्धालः ८ २७३इति स्वार्थे लः प्रा० । चतुर्द्वयहीने, वृ० ४ उ० । नि० चू० (अन्धरशन्तो व्यग्राहितशब्दे - सिक्खाशब्दे ऽप्यन्धदृष्टान्तः ) पारू रूपात सामिया देवी तदा रूपं हुड अंधारूवं पासर " विपा० १ श्र० । अधिया - अन्धिका - स्त्री० चतुरिन्द्रियजीवविशेषे, उत्त० ३६ श्र० । प्रज्ञा० जी० ।
अंधि ( ) ल्लग - अन्ध-पुं० श्रन्ध एवान्धिल्लकः । जात्यन्धे, प्रश्न० आश्र० १ द्वा० । चक्षुर्विकले, पिं० प्रश्न० । अंधी-अन्ध-स्त्री० प्रदेशजखियाम्"
93
श्राव० ४ श्र० ।
लीला चलितं भूतले मुखे । श्रसज्य राज्यभारं स्वं, सुखं स्वपिति मन्मथः बम्ब-पुं० [पञ्चदशासुरनिकायान्तर्वर्तिपरमधार्मिकनि कायानां प्रथमे परमधार्मिके, यो देवो नारकानावरतले नीत्वा नित्यसायम्बध्यते ० ३ ० ०
ते चाभिधाः परमधार्मिका चार वेदनां परस्परोदीडुःखं चोत्पादयन्ति तां दर्शयितुमाह ।
धार्मेति पहार्मेति य, इति विधंति तह णिसुंभंति । विरले, अंगा स्वतत्य शेरश्या ।। ७० ।। धार्मेतीत्यादि ” तत्राम्बाभिधानाः परनाधार्मिकाः स्वभव मान्नरकावासं गत्वा क्रीमया नारकान् श्रत्राणान् सारमेयानिव शूलादिप्रहारस्तुदस्तो पातित] प्रेरयन्ति स्थानात् स्था नान्तरं प्रापयन्तीत्यर्थः । तथा ( पहामेतित्ति ) स्वेच्छयेत
तथा उतार्थ मयन्ति । तथाऽम्बरतने प्रक्षिप्य पुसि मुरादन तथा शूलादिना वियन्ति तथा मिस भंतिसि] कृकाटिकायां गृहीत्वा भूमौ पातयन्ति । अधोमुखमथोक्विप्याम्बरतले मुञ्चन्तं । त्येवमादिकया विडम्बनया तत्र नरकपृथिवीषु नारकान् कदर्थयन्ति सूत्र० १० ५ अ० । आप भा० ०। (अंबरी)
66
अम्म १० मल-तके, रसभेदे पुं० [सद्धति भि० वाच० । ग्राम्ल - त्रि० तकादिसंस्कृते ० ३ ० प्र० श्राम्र - पुं० श्रम गत्यादिषु रन् दीर्घश्च । न्दस्वः संयोगे दी
Jain Education International
अंब
स्य । १ ८४ इति सूत्रेण आदेईस्यत्वम् । प्रा० चूतवृकेादर्श (दोनशे कद न्तः खेत्तशब्दे ) तस्य फलम् अण् तस्य लुक् आम्रफले नपुं. अनु toryकाम्रग्रहणनिषेधो यथा ।
अह निक्खू इच्छेला अंजोत्तर वा सेज पुण जाणेज्जा सअं जात्र ससंताणं तहप्पगारं बं अफासुर्य जाव णां परिगाडेजा से जिक्लू वा भिक्खुणी वा से ज्जं पुग्ण व जाणेज्जा अप्पर्क जाय संवाणगं अतिरिच्छचिणं अवोच्च फासूयं जाव णो पडिगाहेजा । से भिक्खू वा भिक्खुणी वा संज्जं पुण वं जाणेज्जा अप्पमं जात्र संता तिरिच्य फायं जाव प
गाजा । से जिक्खू वा निक्खुणी वा अभिकखेज्जा भगंवा अंत्रपेसिया बोय वा बसाल या बापा जोचर वा पाय वा से पुरा नागोला अंवत्तिगं जाव अंदाल वा समं जाव संतागं फासूयं जाव णो परिगाहेज्जा | से भिक्खू वा निक्खुणी वा सेनं पुण जाणेज्जा अंबजित वा अप्प जात्र संतान अतिरिच्या अफासुर्य जाव णां प मिगाहिज्जा | सेभिक्खूवा निक्खुणी वा सेज्जं पुण जाणेजा अंमित्त वा अपं जान संतारामं तिरिष्यधिफासू जाय पभिगाजा ॥
से इत्यादि स भिक्षुः कदाचिदाम्रवनेऽवग्रहमीश्वरादिकं याचेत तत्रस्थश्च सति कारणे श्रमूं जोकुमिच्छेत्तश्चामं सामं ससन्तानकमप्रासुकमिति च मत्वा न प्रतिगृह्णीयादिति । किंच 'सेत्यादि' समित्पुनराम्रमापापमय सन्तानकं वा जानीयारिकत्वतिरीच्छिन्नं तिरची नमपादितं तथा व्यवच्छिन्नं न
काकं न प्रतिगृहीयादिति । तथा "स्यादि" स भिक्रुरपाएक मल्प सन्तानकं तिरश्चीनच्छिन्नं तथा व्यवच्छिन्नं यावत्प्रासुकं कारणे सति गृह्णीयादिति । एवमात्रावयवसंबन्धिसुश्यमपि नेयमिति नवरम्। "अंवत्तियं""यपेस" (अंबोयरांति ) बीस (रसंडालगति ) श्राम्रशद मखराकानीति । श्राचा०२४०७ ०२३०॥ (सूत्रम् ) जे भिक्खू सचित्तं यं जुजइ त्र्यं भुजंतं वा साइज | ५ | जे जिक्खू सचित्तं अंब विडस विमसंतवा साइज्जइ । ६ ।
एवं सचित्तपरमिते वि दो सुन्ता । एते चउरो सुखा पतेोसें इमो त्यो। सचि नाम सजीव रसास्वाद ि णामं श्रयं जुज पालनाभ्यवहारयोः इह जोयणे दो प्राणादी चहुं च पच्चित्तं । एवं वितियसुत्तं पिणवरं विरसविवि पगारेद्दि मसति विरुस एवं पट्टिय वि परं मंगो सविते पट्टि पति सचितं अधि सचि आदि दोगे परमे दोस मास लहुं । इमो सुन्तफासो । सचिव, सचिनपटिद्वियं च दुवि तु । जो कुंजे बिम सो, दाअगाढं भोदि तो भवति । ३ ।
1
For Private & Personal Use Only
www.jainelibrary.org