SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ [सिघहेम.1 आभिधानराजेन्द्र परिशिष्टम् । [अ०८पा०३] [भावकर्म०] कारी श्राइच करावी-अकारिजइ तथा कराविज। ई-ज्जापवादोऽयम, यथा 'दीस' वुश्चई'। हासीअश् च हसावी-श्रर हासिज्जइ हसाविजय । सी ही ही जूतार्थस्य ॥ १६॥ अदेव्युक्यादेरत आः ॥ १५३ ।। प्रत्ययो योऽद्यतन्यादिभूतेऽर्थे विहितो भवेत् । अद्-पद्-लोपेषु जातेषु, णेरादेरस्य 'आ' भवेत् । तस्य सूतार्थसंझस्य' सी ही ही'जवन्त्यम।। पति-कारे खामेश, अति-पामइ मारा व्यअनादीप [ ३ । १६३] करणात स्वरान्तादयमिष्यते । सुकि-कारिअं खामिग्रं, कारीअइ भवति वा च कारिजा। 'कासी काहीच काही' अकार्षीद् अकरोत् तथा । खामीअइ खामिजर, किमदेल्लुकि-इति? कराविज॥ चकारेत्यर्थकाः, आर्षे-'दविन्दो इणमब्बी '। कराविच करावी-अ, प्रादेः किम् ? यथा संगामेछ। इत्यत्र सिद्धावस्थातः, प्रयुक्ता ह्यस्तनी क्रिया । व्यवहितान्त्ययोन स्यात्-कारि, किम् ? अतश्च-दूसेइ ॥ व्यञ्जनादीअः ॥ १६३ ।। आवे अाव्यादेशेऽध्यादेरत श्रात्वमाह कोऽपि बुधः । व्यञ्जनान्ताद् नवेद् धातोभूनार्थस्य तु ईस' हि । कारावइ च, 'हासावित्रो जणो सामनीए च'। बभूवाभूदभवदित्यर्थे वाच्य हुवीअ'तु। मौ वा ।। १५४ ॥ एवं 'अच्छी' आसिट आसाश्चक्र तथाऽस्त वा। अत आत्वं वाऽदन्ताद् धातार्भवतीह मौ परे हि यथा। अगृह्णाद अग्रहीत् जग्राह वा 'गेगह।अ' कथ्यते । हसमि हसामि, च जाणमि, जाणामि निहामि, बिहमि यथा । तेनास्तेरास्यहेसी ॥ १६४ ।। . इच्च मो-मु-मे वा ।। १५५॥ नूतार्थः प्रत्ययो योऽत्र कथितः सह तेन हि । अत इत्त्वं चाऽऽत्वं वा उदन्ताद्धातोः परेषु मु-मे-मोषु । अस्तेर्धातोः पदे स्याताम् 'आस्यहेस। 'श्मी यथा । अणिमु नणामु, भणामो, भणि मो, च भणाम नणिम यथा। 'तुम अहं वा सो आसि'ये श्रासमिति 'श्रासि ये' पक्के तु स्यात् भणमो, नणमु भणम, 'वर्तमान' [३।१५८] सूत्रेण । | एवम् 'अहसि' इत्यस्य, सर्व वाक्य विभाव्यताम् ॥ एत्वे कृते, भणेमो नणेमु सिर्फ भणेम तथा । ___ जात् सप्तम्या इर्वा ॥ १६५ ।। ते ॥ १५६ ॥ सप्तम्यादेशभूतादू हि, ज्जात् परो वा इरिष्यते । अन इत्त्वं ते परे स्याद्, हसिधे हासिअं यथा । 'होज होजर इत्येतत्-' भवेत्' इत्यर्थबोधकम् । सिधावस्थापेकणात् तु गयमित्यादि सिध्यति ।। नविष्यति हिरादिः ।। १६६ ॥ एच क्त्वा--तुम्-तव्य-भविष्यत्सु ॥ १५७॥ भविष्यदर्थे विहिते प्रत्यये पर इष्यते । क्या-तुम-तव्येषु परतो, भविष्यत्प्रत्यये तथा । तस्यैवादिहिरादेशो, यथा' होहिइ' इत्ययम् । एत्वम् इत्वम् अतः स्यातां तत् क्रमेणेह दृश्यताम | वा जविष्यति भविता, एवं होहिन्ति होहिसि । (क्वा) हसिऊण हसेऊण (तुम) हसेउं हसि तथा। होहित्था वा इसिहिइ, तथा काहि बुध्यताम् । (तव्य) इसिब हसे प्रव्वं (भविष्यत्) हसिहिद हसेहिए। मि-मो-मु-मे स्सा हा नवा ।। १६७।। वर्तमाना--पश्चमी-शतृषु वा ॥ १५ ॥ अर्थ नविष्यति परेषु मु-मो-मि-मेषु पञ्चम्यां वर्तमानायां शतरि प्रत्यये तथा । ‘स्सा हा' इम हि विदधीत तदादिभूतौ । परतोऽतो विकल्पेन स्थाने स्यादेवमत्र तु । वाऽयं विधिर्हिमऽपवाद्य भवत्यतो हि: हसर हसेइ,हसिम हसेम,हसिमु हसेमु ह च भवन्ति। [२] | पक्षे नवेदिति बुधैः परिजावनीयम् ॥ 'हसन हसे उ.मुग्गउ सुगन, इति चिबुधा हि परिणिगदन्ति।[२] होस्सामो होहामो, तथैव होम्सामि भवति होहामि । वा हसन्तो हसेन्तो च, कचिन्नो-जयई त्यतः । [३] होस्मामु च होहामु च, भवति च होस्साम होहाम । आत्वं च दृश्यते क्वापि-'सुणान' तिरूपतः । पक्के होहिमि होहिम, होहिमु होहिमो च भवति रूपमिति । जा-ज्जे || १५ ॥ 'हा' न क्वापि दिह, यथा-हमिहिमा हसिस्सामा । जा-जयोः परयोरस्य भवेदेव ततो जयेत् । मो-मु-मानां हिस्सा हित्था ।। १६८।। हसज्ज च हसज्जा च, ' हाज्जा होज्ज 'अतं विना । जविष्यति प्रवृत्तानां, मो-मु-मानां पुनर्मती । ई-इज्जौ क्यस्य ।। १६० ।। • हिस्सा' हित्था, इमी धातोः पगै वेन्युपदिश्यते । चिज्यादीनां भावकर्मविधिरग्रे प्रवक्ष्यते। हमिहिम्मा हसिहिन्था, होहिम्सा पठ्यत च हाहित्था। येषां न वक्ष्यते तेग क्यस्य ईश्रच इज्ज च । पक्ष होस्सामो होहामोहोहिमो च रूपाणि ॥ पती भवेतामादेशा, हासीअइ इसिज्जइ । मेः स्सं ॥ १६ ॥ हमीयन्तो हमिःजन्तो, पढिज पढी। धातोः परी नविष्यति काले, मेस्सं विकल्पना नवति । हमीप्रमाणो च हसिज्जमागो, क्योऽपि वा क्यचित् । होस् हसिस्स, पके होहिमि होम्सामि होहामि । मग नवेज तु मा नविजेज्ज भवेदिह । कृ-दो हं ।। १७० ।। दृशि-चचेर्मास-डुच ।। १६१ ॥ कगेतेश्च ददातेश्च, परः काले भविष्यति । हशेचेः परो यः क्यस्तस्य स्तो ‘डीस मुच्च' च । विहितस्य हि ' मेः ' स्थाने ' हम ' आदेशो विकल्यते । [B] वर्तमाना । [२] कवी । २] शत् । काई दाहं करिष्यामि दास्यामीत्यर्थबोधको। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy