SearchBrowseAboutContactDonate
Page Preview
Page 649
Loading...
Download File
Download File
Page Text
________________ लेश्या - कोश टीका- यथाख्यातसंयमे सूक्ष्म संपरायसंयमे च 'केवलद्विके ' केवलज्ञानकेवलदर्शनरूपे शुक्ललेश्येव न शेषलेश्याः, यथाख्यातसंयमादौ एकांत विशुद्धपरिणामभावात् तस्य च शुक्ललेश्याऽविनाभूतत्वात् । 'शेषस्थानेषु' सुरगतौ तिर्यग्गतौ मनुष्यगतौ पंचेन्द्रियत्रसकाययोगत्रयवेदत्रयकषायचतुष्टयमतिज्ञानश्रुतज्ञानावधिज्ञानमनःपर्यायज्ञानमत्यज्ञानश्रुताज्ञान - विभंगज्ञान - सामायिकछेदोपस्थापनपरिहारविशुद्धिदेशविरताविरतचक्षु दर्शनाचक्षुदर्शनावधिदर्शनभव्या भव्यक्षायिकक्षायोपशमिकोपशमिकसास्वादनमिश्रमिध्यात्वसंज्ञ या य हारकानाहारकलक्षणैकचत्वारिंशत्सु शेषमार्गणास्थानकेषु षडषि लेश्याः । (३) भव्य अभव्य जीवों में कितनी लेश्या किण्हा नीला काऊ, तेऊ पम्हा य सुक्क भब्वियरा । ४८७ (घ) लेश्या और सम्यक्त्व चारित्र सम्यक्त्व देश विरतिसर्वविरतीनां प्रतिपत्तिकाले शुभलेश्यात्रय मेव भवति । उत्तरकालं तु सर्वां अपि लेश्याः परावर्तन्तेऽपि इति । श्रीमदाराध्यपादा अव्याहु: - - चतुर्थ कर्म० गा १३ । पूर्वार्ध Jain Education International सम्मत्तसुयं सव्वासु लहइ सुद्धासु तीसु य चरितं । पुव्वपडिवन्नओ पुण, अन्नयरीए उ लेसाए ॥ - आव० निगा ८२२ - चतुर्थ कर्म० गा २३ को टीका *६६३७ अभिनिष्क्रमण के समय भगवान् महावीर की लेश्या की विशुद्धि - ह े उ भत्तेणं अज्झवसाणेण सोहणेण जिणो । लेसाहिं विसुज्भतो आरुहई उत्तमं सीयं ॥ - आया० श्रु २ । अ १५ । गा १२१ । पृ० ६२ For Private & Personal Use Only www.jainelibrary.org
SR No.016038
Book TitleLeshya kosha Part 2
Original Sutra AuthorN/A
AuthorMohanlal Banthia, Shreechand Choradiya
PublisherJain Darshan Prakashan
Publication Year2001
Total Pages740
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy