________________
लेश्या - कोश
टीका- यथाख्यातसंयमे सूक्ष्म संपरायसंयमे च 'केवलद्विके ' केवलज्ञानकेवलदर्शनरूपे शुक्ललेश्येव न शेषलेश्याः, यथाख्यातसंयमादौ एकांत विशुद्धपरिणामभावात् तस्य च शुक्ललेश्याऽविनाभूतत्वात् । 'शेषस्थानेषु' सुरगतौ तिर्यग्गतौ मनुष्यगतौ पंचेन्द्रियत्रसकाययोगत्रयवेदत्रयकषायचतुष्टयमतिज्ञानश्रुतज्ञानावधिज्ञानमनःपर्यायज्ञानमत्यज्ञानश्रुताज्ञान - विभंगज्ञान - सामायिकछेदोपस्थापनपरिहारविशुद्धिदेशविरताविरतचक्षु दर्शनाचक्षुदर्शनावधिदर्शनभव्या
भव्यक्षायिकक्षायोपशमिकोपशमिकसास्वादनमिश्रमिध्यात्वसंज्ञ
या
य
हारकानाहारकलक्षणैकचत्वारिंशत्सु शेषमार्गणास्थानकेषु षडषि
लेश्याः ।
(३) भव्य अभव्य जीवों में कितनी लेश्या
किण्हा नीला काऊ, तेऊ पम्हा य सुक्क भब्वियरा ।
४८७
(घ) लेश्या और सम्यक्त्व चारित्र
सम्यक्त्व देश विरतिसर्वविरतीनां प्रतिपत्तिकाले शुभलेश्यात्रय मेव भवति । उत्तरकालं तु सर्वां अपि लेश्याः परावर्तन्तेऽपि इति । श्रीमदाराध्यपादा अव्याहु:
-
- चतुर्थ कर्म० गा १३ । पूर्वार्ध
Jain Education International
सम्मत्तसुयं सव्वासु लहइ सुद्धासु तीसु य चरितं । पुव्वपडिवन्नओ पुण, अन्नयरीए उ
लेसाए ॥
- आव० निगा ८२२
- चतुर्थ कर्म० गा २३ को टीका
*६६३७ अभिनिष्क्रमण के समय भगवान् महावीर की लेश्या की विशुद्धि - ह े उ भत्तेणं अज्झवसाणेण सोहणेण जिणो । लेसाहिं विसुज्भतो आरुहई उत्तमं सीयं ॥
- आया० श्रु २ । अ १५ । गा १२१ । पृ० ६२
For Private & Personal Use Only
www.jainelibrary.org