________________
३९३
लेश्या-कोश '६१.२८ भवनवासी देवों के भेदों में___ (क) एएसि णं भंते ! दीवकुमाराणं कण्हलेस्साणं जाव तेउलेस्साण य कयरे कयरेहिंतो जाव विसेसाहिया वा ? गोयमा! सव्वत्थोवा दीवकुमारा तेउलेस्सा, काऊलेस्सा असंखेज्जगुणा, नीललेस्सा विसेसाहिया, कण्हलेस्सा विसेसाहिया ।
-भग० श १६ । उ ११ सू । ३ । पृ० ७५३
(ख) उदहिकुमाराणं x x x एवं चेव ।
-भग० श १६ । उ १२ । सू १ । पृ० ७५३ (ग) एवं दिसाकुमारा वि ।
-भग० श १६ । उ १३ । सू १ । पृ० ७५३ (घ) एवं थणियकुमारा वि ।
-भग० श १६ । उ १४ । सू १ । पृ० ७५३ (ङ) नागकुमारा णं भंते! x x x जहा सोलसमसए दीवकुमारहेसए तहेव निरविसेसं भाणियव्वं जाव इड्डी (त्ति )।
-भग० श १७ । उ १३ । सू१ । पृ० ७६१ (च) सुवन्नकुमारा f xxx एवं चेव ।
-भग० श १७ । उ १४ । सू १ । पृ० ७६१ (छ) विज्जुकुमारा णं x x x एवं चेव ।
-भग० श १७ । उ १५ । सू१ । पृ० ७६१ (ज) वाउकुमारा णं xxx एवं चेव ।
-भग० श १७ । उ १६ । सू१ । पृ० ७६१ (झ) अग्गिकुमारा णं x x x एवं चेव ।
-भग० श १७ । उ १७ । सू १ । पृ० ७६१ तेजोलेशी द्वीपकुमार सबसे कम, उनसे कापोतलेशी असंख्यातगुणा, उनसे नीललेशी विशेषाधिक तथा उनसे कृष्णलेशी विशेषाधिक होते हैं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org