________________
२६४
लेश्या-कोश
(ख) तए णं तरस मेहस्स अणगारस्स समणस्स भगवओ महावीरस्स अंतिए एयमट्ठ सोच्चा निसम्म सुभेहिं परिणामेहिं पसत्थेहिं अज्झवसाणेहिं लेस्साहिं विसुज्झमाणीहिं तयावरणिज्जाणं कम्माणं खओवसमेणं ईहापोहमग्गणगवेसणं करेमाणस्स सन्निपुव्वे जाइसरणे समुन्ने ।
- णाया० श्रु १ । अ १ । सू ३२, ३३ । पृ० ७०-७२
(ग) तए णं तस्स सुदंसणस्स सेट्ठिस्स समणस्स भगवओ महाबीरस्स अंतियं एयमहं सोच्चा निसम्म सुभेणं अज्झवसाणेणं सुभेणं परिणामेणं लेस्साहिं विसुज्झमाणीहिं तयावरणिजाणं कम्माणं खओवसमेणं ईहापोहमग्गणगवेसणं करेमाणस्स सन्निपुव्वे जाईसरणे
समुत्पन्ने ।
-भग० श ११ । उ ११ । सु ३५ । पृ० ६४५
godde
लेश्या का उत्तरोत्तर विशुद्ध होना जाति- स्मरण - ज्ञान की प्राप्ति में एक आवश्यक अंग है |
*६२२ लेश्या - विशुद्धि से अवधिज्ञान
(क) आनंदस्स समणोवासगस्स अन्नया कयाइ सुभेणं अज्भवसाणेणं सुभेणं परिणामेणं लेस्साहिं विसुज्झमाणीहिं तयावरणिजाणं कम्माणं खओवसमेणं ओहिनाणे समुत्पन्ने ।
- उवा० अ १ । स १२ । पृ० ११३४
लेश्या का उत्तरोत्तर विशुद्ध होना अवधिज्ञान की प्राप्ति में भी एक आवश्यक अंग है ।
Jain Education International
(ख) ( सोच्चा णं केव लिस्स) तस्स णं अट्ठमंअट्टमेणं अनिक्खितेणं तवोकम्मेणं अप्पाणं भावेमाणस्स पगइभहयाए, तहेव जाव ( × × × लेस्साहिं विसुज्झमाणीहि विसुज्झमाणीहिं x x x ) गवेसणं करेमाणस्स ओहिनाणे समुत्पज्जइ ।
- भग० श । उ ३१ । सू ३४ । पृ० ५८०
For Private & Personal Use Only
www.jainelibrary.org