________________
१६२
लेश्या-कोश '२२.१ भवनपति देवी में एवं भवणवासिणीण वि।
-पण्ण० प १७ । उ २ । सू १३ । पृ० ४३८
भवनपति देवी में चार लेश्या होती है।
'२१.३ भवनपति देव के विभिन्न भेदों में
(क) दीवकुमारा णं भंते ! कइ लेस्साओ पन्नत्ताओ ? गोयमा ! चत्तारि लेस्साओ पन्नत्ताओ, तं जहा–कण्हलेस्सा जाव तेऊलेस्सा।
-भग० श १६ । उ ११ । पृ० ७३७ (ख) उदहिकुमारा णं भंते x x x एवं चेव ।
-भग० श १६ । उ १२ । पृ. ७३७ (ग) एवं दिसाकुमारा वि।
-भग० श १६ । उ १३ । पृ० ७३७ (घ) एवं थणियकुमारा वि ।
-भग० श १६ । उ १४ । पृ० ७३७ (ङ) नागकुमारा णं भंते ! xxx जहा सोलसमसए दीवकुमारुदेसए तहेव निरवसेसं भाणियव्वं जाव इड्ढीति ।
-भग० श १७ । उ १३ । पृ० ७५३ (च) सुवण्णकुमारा णं भंते ! x x x एवं चेव ।
-भग० श १७ । उ १४ । पृ० ७५३ (छ) विज्जुकुमारा णं भंते ! xxx एवं चेव ।
-भग० श १७ । उ १५ । पृ० ७५३ (ज) वाउकुमारा णं भंते ! xxx एवं चेव ।।
-भग० श १७ । उ १६ । पृ० ७५३ (झ) अग्गिकुमारा णं भंते ! xxx एवं चेव ।
-भग० श १७ । उ १७ । पृ० ७५३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org