________________
लेश्या-कोश (४) छण्हं पि कम्मलेसाणं, अणुभावे सुणेह मे ॥१॥
कण्हा नीला य काऊ य, तेऊ पम्हा तहेव य । सुक्कलेसा य छट्ठा य, नामाइ तु जहक्कम ॥
-उत्त० अ ३४ । गा १, ३ (५) किण्हा णीला काऊ तेऊ पम्मा य सुक्कलेस्सा य । लेस्साणं णिदेसा छच्चेव हवंति णियमेण ॥
-गोजी० गा ४६२ लेश्या के छः भेद होते हैं-कृष्ण, नील, कापोत, तेजो, पद्म और शुक्ल ।
(६) लेश्या इति x x x षड्विधः कषायोदयः। तद्यथा, तीव्रतमः तीव्रतरः तीव्रः मन्दः मन्दतरः मन्दतम इति । एतेभ्यः षड्भ्यः कषायोदयेभ्यः परिपाट्या षड् लेश्या भवन्ति । कृष्णलेश्या नीललेश्या कापोतलेश्या पीतलेश्या पद्मलेश्या शुक्ललेश्या चेति ।
-षट ० खं १ । १ । सू १३६ । पु १ । पृ० ३८८ कषायोदय के छः भेद होते हैं-तीवतम, तीव्रतर, तीव्र, मन्द, मन्दतर और मन्दतम। इसी परिपाटी से लेश्या के भी परिणामों की तीव्रता अथवा मन्दता की अपेक्षा छः भेद होते हैं, यधा-कृष्ण, नील, कापोत, पीत ( तेजो ), पद्म और शुक्ल लेश्या । '०७३ सात भेद
जीवाणमजीवाण य, दुविहा जीवाण होइ नायव्वा । भवमभवसिद्धिआणं, दुविहाणवि होइ सत्तविहा ।।
–उत्त० अ ३४ । नियुक्तिगाथा टीका-भविष्यतीति भवा-भाविनीत्यर्थः तादृशी सिद्धिर्येषां ते भवसिद्धिका-भव्यास्तेषाम् 'अभवसिद्धिकानां' तद्विपरीतानां द्विविधानामप्युक्तभेदेन प्रक्रमान्जीवानां भवति 'सप्तविधा' सप्त-प्रकारा इहापि लेश्येति प्रक्रमः, अत्र च जयसिंहसूरिः कृष्णादयः षट् सप्तमी संयोगजा इयं च शरीरच्छायात्मिका परिगृह्मते, अन्ये त्वौदारिकौदारिकमिश्रमित्यादि भेदतः सप्तविधत्वेन जीवशरीरस्य तच्छा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org