________________
लेश्या-कोश .१४ द्रव्यलेश्या अजीवउदयनिष्पन्न भाव है क्योंकि जीव द्वारा ग्रहण होने के वाद द्रव्य लेश्या का प्रायोगिक परिणमन होता है।
सेकिंतं अजीवोदयनिप्फन्ने ? अजीवोदयनि'फन्ने अणेगविहे पन्नत्ते, तंजहाउरालिय वा सरीरं, उरालियसरीरपओगपरिणामियं वा दव्वं, वेउवियं वा सरीरं, वेउव्वियसरीरपओगपरिणामियं वा दव्वं, एवं आहारगं सरीरं, तेयगं सरीरं, कम्मगसरीरं च भाणियव्वं । पओगपरिणामए वण्णे, गंधे, रसे, फासे, सेत्तं अजीवोदयनिष्फन्ने।
अणुओ सू० १२६ । पृ० ११११
.०५२ भावलेश्या की परिभाषा के उपयोगी पाठ .१ भावलेश्या जीव परिणाम है।
जीवे परिणामे णं भंते ! कविहे ? गोयमा ! दसविहे पन्नते, तंजहा--- गइपरिणामे, इन्दियपरिणामे, कसायपरिणामे, लेस्सापरिणामे, जोगपरिणामे, उवओगपरिणामे, णाणपरिणामे, दंसणपरिणामे, चरित्तपरिणामे, वेयपरिणामे।
पण्ण० प० १३ । सू० १ । पृ० ४०६ .२ भावलेश्या अवी, अगंधी, अरसी, अस्पशी है।
( कण्हलेस्सा) भावलेस्सं पडुच्च अवण्णा, अरसा, अगंधा, अफासा, एवं जाव सुक्कलेस्सा।
भग० श० १२ । उ० ५ । प्र० १६ । पृ७ ६६४ .३ भावलेश्या अवर्णी, अगंधी, अरसी, अस्पशी तथा जीव परिणाम है अतः जीव है।
जीवत्थिकाए णं भंते ! कइ वण्णे, कइ गंधे, कइ रसे, कइ फासे ? गोयमा ! अवण्णे, जाव अरूवी, जीवे, सासए, अवट्ठिए, लोगदव्वे xxx ।
भग० श० २ । उ० १० । प्र० ५७ । पृ० ४३४ .४ भावलेश्या अगुरुलघु है।
कण्हलेस्साणं भंते। किं गुरुया जाव अगुरुलहुया ? णो गुरुया, णो लहुआ, गुरुलहुआ वि, अगुरुलहुयावि। से केणठणं ? गोयमा ! दव्वलेस्सं पडुच्च ततियपएणं, भावलेस्सं पडुच्च चउत्थ पएणं, एवं जाव सुक्कलेस्सा ।
भग० श० १ । उ०६। प्र० २८६-६० । पृ० ४४१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org