________________
२४२
लेश्या-कोश '८६ २८ भवनवासी देवों के भेदों में :
(क) एएसि गं भंते ! दीवकुमाराणं कण्हलेस्साणं जाव तेऊलेस्साण य कयरे कयरेहितो जाव विसेसाहिया वा ? गोयमा! सव्वत्थोवा दीवकुमारा तेउलेस्सा, काऊलेस्सा असंखेज्जकुणा, नीललेस्सा विसेसाहिया, कण्हलेस्सा विसेसाहिया ।
-भग° श १६ । उ ११ प्र ३ । पृ० ७५३ (ख) उदहिकुमाराणं xxx एवं चेव ।
-भग० श १६ । उ १२ । प्र१। पृ० ७५३ (ग) एवं दिसाकुमारा वि।
-भग० श १६ । उ १३ । प्र १ । पृ० ७५३ (ख) एवं थणियकुमारा वि ।
-भग० श १६ । उ १४ । प्र १ । पृ० ७५३ (ख) नागकुमारा णं भंते ! xxx जहा सोलसमसए दीवकुमारुह सए तहेव निरविसेसं भाणियव्वं जाव इवी (त्ति)।
-भग० श १७ । उ १३ | १ | पृ० ७६१ (च) सुवन्नकुमाराणं xxx एवं चेव ।
-भग० श १७ । उ १४ । प्र१। पृ० ७६१ (छ) विज्जुकुमाराणं xxx एवं चेव ।
-भग० श १७ । उ १५ । प्र१। पृ० ७६१ (ज) वाउकुमाराणंxxx एवं चेव ।
-भग० श १७ । उ १६ । प्र १ । पृ० ७६१ (झ) अग्गिकुमाराणं xxx एवं चेव ।
-भग० श १७ । उ १७ । प्र १ । पृ० ७६१ तेजोलेशी द्वीपकुमार सबसे कम, उनसे कापोतलेशी असंख्यात गुणा, उनसे नीललेशी विशेषाधिक तथा उनसे कृष्णलेशी विशेषाधिक होते हैं ।
इसी प्रकार नागकुमार, सुवर्णकुमार, विद्यु तकुमार, अग्निकुमार, उदधिकुमार, दिशाकुमार, वायुकुमार, तथा स्तनितकुमार देवों में भी अल्पबहुत्व जानना। '८६ २६ वानव्यंतर देवों में :एवं वाणमंतराणं, तिन्नेव अप्पाबहुया जहेव भवणवासीणं तहेव भाणियव्वा ।
—पण्ण० प १७ । उ २। सू १८। पृ० ४४०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org