________________
लेश्या-कोश (ख) तए णं तस्स मेहस्स अणगारस्स समणस्स भगवओ महावीरस्स अंतिए एयम8 सोचा निसम्म सुभेहिं परिणामेहिं पसत्थेहिं अज्झवसाणेहि लेस्साहिं विसुज्झमाणीहिं तयावरणिज्जाणं कम्माणं खओवसमेणं ईहापोहमग्गणगवेसणं करेमाणस्स सन्निपुत्वे जाइसरणे समुप्पन्ने ।
–णाया० श्रु १ । अ १ । सू ३२, ३३ । पृ० ६७०-७२ (ग) तए णं तस्स सुदंसणस्स सेठुिस्स समणस्स भगवओ महावीरस्स अंतियं एयमढे सोचा निसम्म सुभेणं अज्झवसाणणं सुभेणं परिणामेणं लेस्साहिं विसुज्झमाणीहिं तयावरणिजाणं कम्माणं खओवसमेणं ईहापोहमग्गणगवेसणं करेमाणस्स सन्निपुत्वे जाइसरणे समुप्पन्ने।
-भग श ११। उ ११ । प्र३५ । पृ० ६४५ लेश्या का उत्तरोत्तर विशुद्ध होना जाति-स्मरण-ज्ञान की प्राप्ति में एक आवश्यक अंग है । '६६ २.२ लेश्या-विशुद्धि से अवधिज्ञान :
(क) आणंदस्स समणोवासगस्स अन्नया कयाइ सुभेणं अज्झवसाणेणं सुभेणं परिणामेणं लेस्साहिं विसुज्झमाणीहि तयावरणिज्जाणं कम्माणं खओवसमेणं ओहिनाणे समुप्पन्ने।
-उवा० अ१। सू१२ | पृ० ११३४ लेश्या का उत्तरोत्तर विशुद्ध होना अवधिज्ञान की प्राप्ति में भी एक आवश्यक अंग है।
- (ख) (सोचा केवलिस्स ) तस्स णं अट्ठमंअट्टमेणं अनिक्खित्तणं तवोकम्मेणं अप्पाणं भावेमाणम्स पगइभद्दयाए, तहेव जाव (xxx लेस्साहिं विसुज्झमाणीहिं विसुज्झमाणीहिं xxx) गवसणं करेमाणस्स ओहिनाणे समुप्पज्जइ ।
--भग• श ६ । उ ३१ । प्र ३४ । पृ० ५८० श्रुत्वाकेवली के अवधिज्ञान की प्राप्ति के समय लेश्या की भी उत्तरोत्तर विशुद्धि होती है। '६६२.३ लेश्या-विशुद्धि से विभंग अज्ञान :
तस्स गं (असोचा केवलीस्स णं) भंते ! छठंछणं xxx अन्नया कयाइ सुभेणं अभिवसाणेणं, सुभेणं परिणामेणं, लेस्साहिं विसुज्झमाणीहिं विसुज्झमाणीहि तयापरणिजाणं कम्माणं खओवसमेणं ईहापोहमग्गणगवेसणं करेमाणस्स विभंगे नाम अन्नाणे समुप्पज्जइ।
-भग० श६ । उ ३१ । प्र ११ । पृ० ५७८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org