________________
( ३७० >
एवं स्वामिगिरा क्रुद्धो गोशालोपयब्रवीत् प्रभुम् । अद्य भूष्टोऽसि न भवस्येष काश्यप ! ॥ ४०३ || - त्रिशलाका० पर्व १० | सर्ग ८ * १० भगवान पर गोशालक द्वारा छोड़ी गई तेजोलेश्या वापस गोशालक पर पड़ी ·१ तरणं से गोसाले मंखलिपुत्ते सुणषखत्तं अणगारं तवेणं तेपणं परितावित्ता तच्च पि समर्ण भगवं महावीरं उच्चावयाहि आउलणाहि आउस स तं चैव जाव सुहं णत्थि । तपणं समणे भगवं महाबीरे गोसालं मंखलिपुत्तं एवं वयासी - 'जे वि ताव गोलाला । तहारूचस्स समणस्स वा माहणस्स पा तं वेष जाब पज्जुवासर, किमंग पुण गोसाला ! तुमं मए वेच पचाबिए, जाब मए वेब बहुस्सुईकर, ममं वेव मिच्छं विपडिवण्णे ! तं मा एवं गोसाला ! जाव णो अण्णा । तरणं से गोसाले मंखलिपुत्ते समणेणं भगवया महाबीरेण एवं वुत्ते समाणे आसुरुते ५ तेयासमुग्धापणं समोहण्णा, तेया०-हणित्ता सत्तट्ठ पयाई पश्चोसक्कर, पश्च्चोसक्कित्ता समणस्स भगवओ महावीरस्स बहाए सरीरगंसि तेयं णिसिरह । से जहा - णामए वाउक्कलिया इ वा वायमंडलिया इवा सेसि वा कुडु सि वा थंभंसि वा थूभंसि वा आवरिजमाणी वा णिधारिजमाणि वा सा णं तत्थ णो कमह, णो पक्कमइ, एवामेव गोसालस्स वि मंखलिपुत्तस्त तवे तेए समणस्स भगवओ महावीरस्स बहाए सरीरगंसि णिसिट्टे समाणे से णं तत्थ णो कमइ, णो पक्कमइ, अंखियंचियं करे, अंखि० २ करिता आयाहिण पयाहिणं करेह, आ० २ करिता उडु वेहालं उप्पर से जं तओ पडिए पडिणियत्ते समाणे तमेव गोसालस्स मंखलिपुत्तस्स लरीरगं अणुडहमाणे २ अंतो अणुपविट्ठे ।
;
Jain Education International
- मग० श १५ | ११० | ११२ | पृ० ६८२.८३ गोशालस्ततोऽतिपरुषाक्षरम् ।
कृतः ।
४१३ ॥
२ जितकाशी समाक्रोशन्निगदे स्वामिना करुणाजुषा ॥ ४१२ ॥ दीक्षितः शिक्षितश्चसि श्रुतभाक् च मया मैावर्णवादी त्वं कोऽयं ते धीविपर्ययः ॥ स्वामिना स्वयमित्युक्तो गोशालः कुपितो उपेत्य किंचिदमुखत्तेजो लेश्यां प्रभुं प्रति ॥ स्वामिन्य प्रभविष्णुः सा महावात्येव प्रभुं प्रदक्षिणीचक्रे भक्तिभागनुहारिणी ॥
य
For Private & Personal Use Only
भृशम् ।
४१४ ॥
पर्वते ।
४१५ ।।
www.jainelibrary.org